Chapter 17

Atha karṇarogavijñānīyādhyāyaḥ

K edn 496-498
Ah.6.17.001a pratiśyāya-jala-krīḍā-karṇa-kaṇḍūyanair marut |
Ah.6.17.001c mithyā-yogena śabdasya kupito 'nyaiś ca kopanaiḥ || 1 ||
Ah.6.17.002a prāpya śrotra-sirāḥ kuryāc chūlaṃ srotasi vega-vat |
Ah.6.17.002c ardhāvabhedakaṃ stambhaṃ śiśirān-abhinandanam || 2 ||
Ah.6.17.003a cirāc ca pākaṃ pakvaṃ tu lasīkām alpa-śaḥ sravet |
Ah.6.17.003c śrotraṃ śūnyam a-kasmāc ca syāt sañcāra-vicāra-vat || 3 ||
Ah.6.17.004a śūlaṃ pittāt sa-dāhoṣā-śītecchā-śvayathu-jvaram |
Ah.6.17.004c āśu-pākaṃ prapakvaṃ ca sa-pīta-lasikā-sruti || 4 || 2218
Ah.6.17.005a sā lasīkā spṛśed yad yat tat tat pākam upaiti ca |
Ah.6.17.005c kaphāc chiro-hanu-grīvā-gauravaṃ manda-tā rujaḥ || 5 ||
Ah.6.17.006a kaṇḍūḥ śvayathur uṣṇecchā pākāc chveta-ghana-srutiḥ |
Ah.6.17.006c karoti śravaṇe śūlam abhighātādi-dūṣitam || 6 || 2219
Ah.6.17.007a raktaṃ pitta-samānārti kiñ-cid vādhika-lakṣaṇam |
Ah.6.17.007c śūlaṃ samuditair doṣaiḥ sa-śopha-jvara-tīvra-ruk || 7 ||
Ah.6.17.008a paryāyād uṣṇa-śītecchāṃ jāyate śruti-jāḍya-vat |
Ah.6.17.008c pakvaṃ sitāsitā-rakta-ghana-pūya-pravāhi ca || 8 ||
626
Ah.6.17.009a śabda-vāhi-sirā-saṃsthe śṛṇoti pavane muhuḥ |
Ah.6.17.009c nādān a-kasmād vividhān karṇa-nādaṃ vadanti tam || 9 ||
Ah.6.17.010a śleṣmaṇānugato vāyur nādo vā samupekṣitaḥ |
Ah.6.17.010c uccaiḥ kṛcchrāc chrutiṃ kuryād badhira-tvaṃ krameṇa ca || 10 || 2220
Ah.6.17.011a vātena śoṣitaḥ śleṣmā śroto limpet tato bhavet |
Ah.6.17.011c rug-gauravaṃ pidhānaṃ ca sa pratīnāha-sañjñitaḥ || 11 ||
Ah.6.17.012a kaṇḍū-śophau kaphāc chrotre sthirau tat-sañjñayā smṛtau |
Ah.6.17.012c kapho vidagdhaḥ pittena sa-rujaṃ nī-rujaṃ tv api || 12 || 2221
Ah.6.17.013a ghana-pūti-bahu-kledaṃ kurute pūti-karṇakam |
Ah.6.17.013c vātādi-dūṣitaṃ śrotraṃ māṃsāsṛk-kleda-jā rujam || 13 || 2222
Ah.6.17.014a khādanto jantavaḥ kuryus tīvrāṃ sa kṛmi-karṇakaḥ |
Ah.6.17.014c śrotra-kaṇḍūyanāj jāte kṣate syāt pūrva-lakṣaṇaḥ || 14 || 2223
Ah.6.17.015a vidradhiḥ pūrva-vac cānyaḥ śopho 'rśo 'rbudam īritam |
Ah.6.17.015c teṣu ruk pūti-karṇa-tvaṃ badhira-tvaṃ ca bādhate || 15 || 2224
Ah.6.17.016a garbhe 'nilāt saṅkucitā śaṣkulī kuci-karṇakaḥ |
Ah.6.17.016c eko nī-rug aneko vā garbhe māṃsāṅkuraḥ sthiraḥ || 16 || 2225
Ah.6.17.017a pippalī pippalī-mānaḥ sannipātād vidārikā |
Ah.6.17.017c sa-varṇaḥ sa-rujaḥ stabdhaḥ śvayathuḥ sa upekṣitaḥ || 17 ||
Ah.6.17.018a kaṭu-taila-nibhaṃ pakvaḥ sravet kṛcchreṇa rohati |
Ah.6.17.018c saṅkocayati rūḍhā ca sā dhruvaṃ karṇa-śaṣkulīm || 18 || 2226
627
Ah.6.17.019a sirā-sthaḥ kurute vāyuḥ pālī-śoṣaṃ tad-āhvayam |
Ah.6.17.019c kṛśā dṛḍhā ca tantrī-vat pālī vātena tantrikā || 19 ||
Ah.6.17.020a su-kumāre cirotsargāt sahasaiva pravardhite |
Ah.6.17.020c karṇe śophaḥ sa-ruk pālyām aruṇaḥ paripoṭa-vān || 20 ||
Ah.6.17.021a paripoṭaḥ sa pavanād utpātaḥ pitta-śoṇitāt |
Ah.6.17.021c gurv-ābharaṇa-bhārādyaiḥ śyāvo rug-dāha-pāka-vān || 21 ||
Ah.6.17.022a śvayathuḥ sphoṭa-piṭikā-rāgoṣā-kleda-saṃyutaḥ |
Ah.6.17.022c pālyāṃ śopho 'nila-kaphāt sarvato nir-vyathaḥ sthiraḥ || 22 ||
Ah.6.17.023a stabdhaḥ sa-varṇaḥ kaṇḍū-mān unmantho galliraś ca saḥ |
Ah.6.17.023c dur-viddhe vardhite karṇe sa-kaṇḍū-dāha-pāka-ruk || 23 || 2227
Ah.6.17.024a śvayathuḥ sannipātotthaḥ sa nāmnā duḥkha-vardhanaḥ |
Ah.6.17.024c kaphāsṛk-kṛmi-jāḥ sūkṣmāḥ sa-kaṇḍū-kleda-vedanāḥ || 24 ||
Ah.6.17.025a lihyuḥ pālīm upekṣitāḥ lehyākhyāḥ piṭikās tā hi |
Ah.6.17.025c pippalī sarva-jaṃ śūlaṃ vidārī kuci-karṇakaḥ || 25 || 2228
Ah.6.17.026a eṣām a-sādhyā yāpyaikā tantrikānyāṃs tu sādhayet |
Ah.6.17.026c pañca-viṃśatir ity uktāḥ karṇa-rogā vibhāgataḥ || 26 ||
  1. Ah.6.17.004v/ 17-4bv -śītecchā-śvayathur jvaraḥ
  2. Ah.6.17.006v/ 17-6bv pākāc chveta-ghanā srutiḥ
  3. Ah.6.17.010v/ 17-10dv badhira-tvaṃ krameṇa vā
  4. Ah.6.17.012v/ 17-12bv sthirau tat-sañjñitau smṛtau 17-12dv sa-rujaṃ nī-rujaṃ tv atha
  5. Ah.6.17.013v/ 17-13dv māṃsāsṛk-kleda-jāṃ rujam
  6. Ah.6.17.014v/ 17-14cv śrotaḥ-kaṇḍūyanāj jāte
  7. Ah.6.17.015v/ 17-15bv ṣo-ḍhārśo 'rbudam īritam 17-15dv badhira-tvaṃ ca jāyate
  8. Ah.6.17.016v/ 17-16bv śaṣkulī kuñci-karṇakaḥ 17-16bv śaṣkulī kūci-karṇakaḥ 17-16dv garbhe māṃsāṅkuraḥ sthitaḥ
  9. Ah.6.17.018v/ 17-18bv sravan kṛcchreṇa rohati
  10. Ah.6.17.023v/ 17-23bv unmantho gallikaś ca saḥ
  11. Ah.6.17.025v/ 17-25av lihyākhyāḥ piṭikās tā hi 17-25dv vidārī kūci-karṇakaḥ