627
Ah.6.17.019a sirā-sthaḥ kurute vāyuḥ pālī-śoṣaṃ tad-āhvayam |
Ah.6.17.019c kṛśā dṛḍhā ca tantrī-vat pālī vātena tantrikā || 19 ||
Ah.6.17.020a su-kumāre cirotsargāt sahasaiva pravardhite |
Ah.6.17.020c karṇe śophaḥ sa-ruk pālyām aruṇaḥ paripoṭa-vān || 20 ||
Ah.6.17.021a paripoṭaḥ sa pavanād utpātaḥ pitta-śoṇitāt |
Ah.6.17.021c gurv-ābharaṇa-bhārādyaiḥ śyāvo rug-dāha-pāka-vān || 21 ||
Ah.6.17.022a śvayathuḥ sphoṭa-piṭikā-rāgoṣā-kleda-saṃyutaḥ |
Ah.6.17.022c pālyāṃ śopho 'nila-kaphāt sarvato nir-vyathaḥ sthiraḥ || 22 ||
Ah.6.17.023a stabdhaḥ sa-varṇaḥ kaṇḍū-mān unmantho galliraś ca saḥ |
Ah.6.17.023c dur-viddhe vardhite karṇe sa-kaṇḍū-dāha-pāka-ruk || 23 || 2227
Ah.6.17.024a śvayathuḥ sannipātotthaḥ sa nāmnā duḥkha-vardhanaḥ |
Ah.6.17.024c kaphāsṛk-kṛmi-jāḥ sūkṣmāḥ sa-kaṇḍū-kleda-vedanāḥ || 24 ||
Ah.6.17.025a lihyuḥ pālīm upekṣitāḥ lehyākhyāḥ piṭikās tā hi |
Ah.6.17.025c pippalī sarva-jaṃ śūlaṃ vidārī kuci-karṇakaḥ || 25 || 2228
Ah.6.17.026a eṣām a-sādhyā yāpyaikā tantrikānyāṃs tu sādhayet |
Ah.6.17.026c pañca-viṃśatir ity uktāḥ karṇa-rogā vibhāgataḥ || 26 ||

Chapter 18

Atha karṇarogapratiṣedhādhyāyaḥ

K edn 498-501
Ah.6.18.001a karṇa-śūle pavana-je pibed rātrau rasāśitaḥ |
Ah.6.18.001c vāta-ghna-sādhitaṃ sarpiḥ karṇaṃ svinnaṃ ca pūrayet || 1 ||
Ah.6.18.002a pattrāṇāṃ pṛthag aśvattha-bilvārkairaṇḍa-janmanām |
Ah.6.18.002c taila-sindhūttha-digdhānāṃ svinnānāṃ puṭa-pākataḥ || 2 ||
  1. Ah.6.17.023v/ 17-23bv unmantho gallikaś ca saḥ
  2. Ah.6.17.025v/ 17-25av lihyākhyāḥ piṭikās tā hi 17-25dv vidārī kūci-karṇakaḥ