633
Ah.6.18.053a abhyajya madhu-sarpirbhyāṃ picu-plotāvaguṇṭhitam |
Ah.6.18.053c sūtreṇā-gāḍha-śithilaṃ baddhvā cūrṇair avākiret || 53 ||
Ah.6.18.054a śoṇita-sthāpanair vraṇyam ācāraṃ cādiśet tataḥ |
Ah.6.18.054c saptāhād āma-tailāktaṃ śanair apanayet picum || 54 || 2251
Ah.6.18.055a su-rūḍhaṃ jāta-romāṇaṃ śliṣṭa-sandhiṃ samaṃ sthiram |
Ah.6.18.055c su-varṣmāṇam a-rogaṃ ca śanaiḥ karṇaṃ vivardhayet || 55 || 2252
Ah.6.18.056a jala-śūkaḥ svayaṅguptā rajanyau bṛhatī-phalam |
Ah.6.18.056c aśvagandhā-balā-hasti-pippalī-gaura-sarṣapāḥ || 56 ||
Ah.6.18.057a mūlaṃ kośātakāśvaghna-rūpikā-saptaparṇa-jam |
Ah.6.18.057c chucchundarī kāla-mṛtā gṛhaṃ madhu-karī-kṛtam || 57 ||
Ah.6.18.058a jatūkā jala-janmā ca tathā śabarakandakam |
Ah.6.18.058c ebhiḥ kalkaiḥ kharaṃ pakvaṃ sa-tailaṃ māhiṣaṃ ghṛtam || 58 || 2253
Ah.6.18.059a hasty-aśva-mūtreṇa param abhyaṅgāt karṇa-vardhanam |
Ah.6.18.059c atha kuryād vayaḥ-sthasya cchinnāṃ śuddhasya nāsikām || 59 ||
Ah.6.18.060a chindyān nāsā-samaṃ pattraṃ tat-tulyaṃ ca kapolataḥ |
Ah.6.18.060c tvaṅ-māṃsaṃ nāsikāsanne rakṣaṃs tat tanu-tāṃ nayet || 60 ||
Ah.6.18.061a sīvyed gaṇḍaṃ tataḥ sūcyā sevinyā picu-yuktayā |
Ah.6.18.061c nāsā-cchede 'tha likhite parivartyopari tvacam || 61 || 2254
Ah.6.18.062a kapola-vadhraṃ sandadhyāt sīvyen nāsāṃ ca yatnataḥ |
Ah.6.18.062c nāḍībhyām utkṣiped antaḥ sukhocchvāsa-pravṛttaye || 62 || 2255
  1. Ah.6.18.054v/ 18-54av śoṇitāsthāpanair vraṇyam
  2. Ah.6.18.055v/ 18-55cv su-varṣmāṇaṃ su-romaṃ ca
  3. Ah.6.18.058v/ 18-58bv tathā śabarakandakaḥ
  4. Ah.6.18.061v/ 18-61cv nāsā-cchede su-likhite
  5. Ah.6.18.062v/ 18-62av kapola-bandhaṃ sandadhyāt 18-62av kapola-vadhrīṃ sandadhyāt