635
Ah.6.19.007a mādhuryaṃ vadane kaṇḍūḥ snigdha-śukla-kapha-srutiḥ |
Ah.6.19.007c sarva-jo lakṣaṇaiḥ sarvair a-kasmād vṛddhi-śānti-mān || 7 || 2263
Ah.6.19.008a duṣṭaṃ nāsā-sirāḥ prāpya pratiśyāyaṃ karoty asṛk |
Ah.6.19.008c urasaḥ supta-tā tāmra-netra-tvaṃ śvāsa-pūti-tā || 8 ||
Ah.6.19.009a kaṇḍūḥ śrotrākṣi-nāsāsu pittoktaṃ cātra lakṣaṇam |
Ah.6.19.009c sarva eva pratiśyāyā duṣṭa-tāṃ yānty upekṣitāḥ || 9 || 2264
Ah.6.19.010a yathoktopadravādhikyāt sa sarvendriya-tāpanaḥ |
Ah.6.19.010c sāgni-sāda-jvara-śvāsa-kāsoraḥ-pārśva-vedanaḥ || 10 ||
Ah.6.19.011a kupyaty a-kasmād bahu-śo mukha-daurgandhya-śopha-kṛt |
Ah.6.19.011c nāsikā-kleda-saṃśoṣa-śuddhi-rodha-karo muhuḥ || 11 || 2265
Ah.6.19.012a pūyopamāsitā-rakta-grathita-śleṣma-saṃsrutiḥ |
Ah.6.19.012c mūrchanti cātra kṛmayo dīrgha-snigdha-sitāṇavaḥ || 12 || 2266
Ah.6.19.013a pakva-liṅgāni teṣv aṅga-lāghavaṃ kṣavathoḥ śamaḥ |
Ah.6.19.013c śleṣmā sa-cikkaṇaḥ pīto '-jñānaṃ ca rasa-gandhayoḥ || 13 || 2267
Ah.6.19.014a tīkṣṇāghrāṇopayogārka-raśmi-sūtra-tṛṇādibhiḥ |
Ah.6.19.014c vāta-kopibhir anyair vā nāsikā-taruṇāsthani || 14 || 2268
Ah.6.19.015a vighaṭṭite 'nilaḥ kruddho ruddhaḥ śṛṅgāṭakaṃ vrajet |
Ah.6.19.015c nivṛttaḥ kurute 'ty-arthaṃ kṣavathuṃ sa bhṛśa-kṣavaḥ || 15 || 2269
Ah.6.19.016a śoṣayan nāsikā-srotaḥ kaphaṃ ca kurute 'nilaḥ |
Ah.6.19.016c śūka-pūrṇābha-nāsā-tvaṃ kṛcchrād ucchvasanaṃ tataḥ || 16 || 2270
  1. Ah.6.19.007v/ 19-7bv snigdha-śukla-ghana-srutiḥ 19-7bv snigdha-śukla-ghanā srutiḥ
  2. Ah.6.19.009v/ 19-9bv pittotthaṃ cātra lakṣaṇam
  3. Ah.6.19.011v/ 19-11bv mukha-daurgandhya-śoṣa-kṛt
  4. Ah.6.19.012v/ 19-12av pūyopamāsitā raktā 19-12bv -grathitā śleṣma-saṃsrutiḥ 19-12bv grathita-śleṣma-saṃsrutiḥ
  5. Ah.6.19.013v/ 19-13dv jñānaṃ ca rasa-gandhayoḥ
  6. Ah.6.19.014v/ 19-14av tīkṣṇa-ghrāṇopayogārka-
  7. Ah.6.19.015v/ 19-15bv ruddhaḥ śṛṅgāṭakaṃ vrajan 19-15dv kṣavathuṃ sa bhṛśaṅ-kṣavaḥ
  8. Ah.6.19.016v/ 19-16av śoṣayen nāsikā-srotaḥ 19-16cv śūka-pūrṇābha-kaṇṭha-tvaṃ 19-16cv śūka-pūrṇābha-nāsa-tvaṃ