638
Ah.6.20.008a sāragvadhaṃ pibed dhūmaṃ vasājya-madanānvitam |
Ah.6.20.008c atha-vā sa-ghṛtān saktūn kṛtvā mallaka-sampuṭe || 8 ||
Ah.6.20.009a tyajet snānaṃ śucaṃ krodhaṃ bhṛśaṃ śayyāṃ himaṃ jalam |
Ah.6.20.009c pibed vāta-pratiśyāye sarpir vāta-ghna-sādhitam || 9 ||
Ah.6.20.010a paṭu-pañcaka-siddhaṃ vā vidāry-ādi-gaṇena vā |
Ah.6.20.010c sveda-nasyādikāṃ kuryāt cikitsām arditoditām || 10 ||
Ah.6.20.011a pitta-raktotthayoḥ peyaṃ sarpir madhurakaiḥ śṛtam |
Ah.6.20.011c pariṣekān pradehāṃś ca śītaiḥ kurvīta śītalān || 11 ||
Ah.6.20.012a dhava-tvak-tri-phalā-śyāmā-śrīparṇī-yaṣṭi-tilvakaiḥ |
Ah.6.20.012c kṣīre daśa-guṇe tailaṃ nāvanaṃ sa-niśaiḥ pacet || 12 || 2278
Ah.6.20.013a kapha-je laṅghanaṃ lepaḥ śiraso gaura-sarṣapaiḥ |
Ah.6.20.013c sa-kṣāraṃ vā ghṛtam pītvā vamet piṣṭais tu nāvanam || 13 || 2279
Ah.6.20.014a bastāmbunā paṭu-vyoṣa-vella-vatsaka-jīrakaiḥ |
Ah.6.20.014c kaṭu-tīkṣṇair ghṛtair nasyaiḥ kavaḍaiḥ sarva-jaṃ jayet || 14 ||
Ah.6.20.015a yakṣma-kṛmi-kramaṃ kurvan yāpayed duṣṭa-pīnasam |
Ah.6.20.015c vyoṣorubūka-kṛmijid-dāru-mādrī-gadeṅgudam || 15 || 2280
Ah.6.20.016a vārtāka-bījaṃ trivṛtā siddhārthaḥ pūti-matsyakaḥ |
Ah.6.20.016c agnimanthasya puṣpāṇi pīlu-śigru-phalāni ca || 16 ||
Ah.6.20.017a aśva-viḍ-rasa-mūtrābhyāṃ hasti-mūtreṇa caikataḥ |
Ah.6.20.017c kṣauma-garbhāṃ kṛtāṃ vartiṃ dhūmaṃ ghrāṇāsyataḥ pibet || 17 ||
  1. Ah.6.20.012v/ 20-12bv -śrīparṇī-yaṣṭi-bilvakaiḥ
  2. Ah.6.20.013v/ 20-13cv sa-kṣāraṃ ca ghṛtaṃ pītvā 20-13cv sa-kṣāraṃ tu ghṛtaṃ pītvā
  3. Ah.6.20.015v/ 20-15av yakṣma-kṛmi-kramaṃ kuryāt 20-15dv -dāru-mādry-ambudeṅgudam