644
Ah.6.21.043a pittāj jvaroṣā-tṛṇ-moha-kaṇṭha-dhūmāyanānvitā |
Ah.6.21.043c kṣipra-jā kṣipra-pākāti-rāgiṇī sparśanā-sahā || 43 ||
Ah.6.21.044a kaphena picchilā pāṇḍur asṛjā sphoṭakācitā |
Ah.6.21.044c taptāṅgāra-nibhā karṇa-ruk-karī pitta-jākṛtiḥ || 44 ||
Ah.6.21.045a gambhīra-pākā nicayāt sarva-liṅga-samanvitā |
Ah.6.21.045c doṣaiḥ kapholbaṇaiḥ śophaḥ kola-vad grathitonnataḥ || 45 ||
Ah.6.21.046a śūka-kaṇṭaka-vat kaṇṭhe śālūko mārga-rodhanaḥ |
Ah.6.21.046c vṛndo vṛttonnato dāha-jvara-kṛd gala-pārśva-gaḥ || 46 ||
Ah.6.21.047a hanu-sandhy-āśritaḥ kaṇṭhe kārpāsī-phala-sannibhaḥ |
Ah.6.21.047c picchilo manda-ruk śophaḥ kaṭhinas tuṇḍikerikā || 47 || 2305
Ah.6.21.048a bāhyāntaḥ śvayathur ghoro gala-mārgārgalopamaḥ |
Ah.6.21.048c galaugho mūrdha-guru-tā-tandrā-lālā-jvara-pradaḥ || 48 ||
Ah.6.21.049a valayaṃ nāti-ruk śophas tad-vad evāyatonnataḥ |
Ah.6.21.049c māṃsa-kīlo gale doṣair eko 'neko 'tha-vā 'lpa-ruk || 49 ||
Ah.6.21.050a kṛcchrocchvāsābhyavahṛtiḥ pṛthu-mūlo gilāyukaḥ |
Ah.6.21.050c bhūri-māṃsāṅkura-vṛtā tīvra-tṛḍ-jvara-mūrdha-ruk || 50 || 2306
Ah.6.21.051a śata-ghnī nicitā vartiḥ śata-ghnīvāti-ruk-karī |
Ah.6.21.051c vyāpta-sarva-galaḥ śīghra-janma-pāko mahā-rujaḥ || 51 || 2307
Ah.6.21.052a pūti-pūya-nibha-srāvī śvayathur gala-vidradhiḥ |
Ah.6.21.052c jihvāvasāne kaṇṭhādāv a-pākaṃ śvayathuṃ malāḥ || 52 ||
  1. Ah.6.21.047v/ 21-47bv karpāsī-phala-sannibhaḥ
  2. Ah.6.21.050v/ 21-50bv pṛthu-mūlo galāyukaḥ
  3. Ah.6.21.051v/ 21-51av śata-ghnī-nicitevāntaḥ 21-51bv śata-ghnī cāti-ruk-karī