645
Ah.6.21.053a janayanti sthiraṃ raktaṃ nī-rujaṃ tad galārbudam || 53ab ||
Ah.6.21.053c pavana-śleṣma-medobhir gala-gaṇḍo bhaved bahiḥ || 53cd ||
Ah.6.21.053e vardhamānaḥ sa kālena muṣka-val lambate 'ti-ruk || 53ef || 2308
Ah.6.21.054a kṛṣṇo 'ruṇo vā todāḍhyaḥ sa vātāt kṛṣṇa-rāji-mān |
Ah.6.21.054c vṛddhas tālu-gale śoṣaṃ kuryāc ca vi-rasāsya-tām || 54 ||
Ah.6.21.055a sthiraḥ sa-varṇaḥ kaṇḍū-mān śīta-sparśo guruḥ kaphāt |
Ah.6.21.055c vṛddhas tālu-gale lepaṃ kuryāc ca madhurāsya-tām || 55 || 2309
Ah.6.21.056a medasaḥ śleṣma-vad dhāni-vṛddhyoḥ so 'nuvidhīyate |
Ah.6.21.056c dehaṃ vṛddhaś ca kurute gale śabdaṃ svare 'lpa-tām || 56 ||
Ah.6.21.057a śleṣma-ruddhānila-gatiḥ śuṣka-kaṇṭho hata-svaraḥ |
Ah.6.21.057c tāmyan prasaktaṃ śvasiti yena sa svara-hānilāt || 57 ||
Ah.6.21.058a karoti vadanasyāntar vraṇān sarva-saro 'nilaḥ |
Ah.6.21.058c sañcāriṇo 'ruṇān rūkṣān oṣṭhau tāmrau cala-tvacau || 58 ||
Ah.6.21.059a jihvā śītā-sahā gurvī sphuṭitā kaṇṭakācitā |
Ah.6.21.059c vivṛṇoti ca kṛcchreṇa mukhaṃ pāko mukhasya saḥ || 59 || 2310
Ah.6.21.060a adhaḥ pratihato vāyur arśo-gulma-kaphādibhiḥ |
Ah.6.21.060c yāty ūrdhvaṃ vaktra-daurgandhyaṃ kurvann ūrdhva-gudas tu saḥ || 60 || 2311
Ah.6.21.061a mukhasya pitta-je pāke dāhoṣe tikta-vaktra-tā |
Ah.6.21.061c kṣārokṣita-kṣata-samā vraṇās tad-vac ca rakta-je || 61 ||
Ah.6.21.062a kapha-je madhurāsya-tvaṃ kaṇḍū-mat-picchilā vraṇāḥ |
Ah.6.21.062c antaḥ-kapolam āśritya śyāva-pāṇḍu kapho 'rbudam || 62 || 2312
  1. Ah.6.21.053v/ 21-53bv nī-rujaṃ taṃ galārbudam 21-53fv muṣka-val lambate ni-ruk
  2. Ah.6.21.055v/ 21-55cv vṛddhas tālu-gale śophaṃ
  3. Ah.6.21.059v/ 21-59dv mukhaṃ pāko mukhasya ca
  4. Ah.6.21.060v/ 21-60dv kurvann ūrdhva-gadas tu saḥ
  5. Ah.6.21.062v/ 21-62dv śyāvaṃ pāṇḍu kapho 'rbudam