640
Ah.6.21.003a kruddhāḥ śleṣmolbaṇā doṣāḥ kurvanty antar mukhaṃ gadān |
Ah.6.21.003c tatra khaṇḍauṣṭha ity ukto vātenauṣṭho dvi-dhā kṛtaḥ || 3 || 2286
Ah.6.21.004a oṣṭha-kope tu pavanāt stabdhāv oṣṭhau mahā-rujau |
Ah.6.21.004c dālyete paripāṭyete paruṣāsita-karkaśau || 4 ||
Ah.6.21.005a pittāt tīkṣṇa-sahau pītau sarṣapākṛtibhiś citau |
Ah.6.21.005c piṭikābhir bahu-kledāv āśu-pākau kaphāt punaḥ || 5 || 2287
Ah.6.21.006a śītā-sahau gurū śūnau sa-varṇa-piṭikācitau |
Ah.6.21.006c sannipātād anekābhau dur-gandhāsrāva-picchilau || 6 || 2288
Ah.6.21.007a a-kasmān mlāna-saṃśūna-rujau viṣama-pākinau |
Ah.6.21.007c raktopasṛṣṭau rudhiraṃ sravataḥ śoṇita-prabhau || 7 ||
Ah.6.21.008a kharjūra-sadṛśaṃ cātra kṣīṇe rakte 'rbudaṃ bhavet |
Ah.6.21.008c māṃsa-piṇḍopamau māṃsāt syātāṃ mūrchat-kṛmī kramāt || 8 ||
Ah.6.21.009a tailābha-śvayathu-kledau sa-kaṇḍvau medasā mṛdū |
Ah.6.21.009c kṣata-jāv avadīryete pāṭyete cā-sakṛt punaḥ || 9 || 2289
Ah.6.21.010a grathitau ca punaḥ syātāṃ kaṇḍūlau daśana-cchadau |
Ah.6.21.010c jala-budbuda-vad vāta-kaphād oṣṭhe jalārbudam || 10 ||
Ah.6.21.011a gaṇḍālajī sthiraḥ śopho gaṇḍe dāha-jvarānvitaḥ |
Ah.6.21.011c vātād uṣṇa-sahā dantāḥ śīta-sparśe 'dhika-vyathāḥ || 11 ||
Ah.6.21.012a dālyanta iva śūlena śītākhyo dālanaś ca saḥ |
Ah.6.21.012c danta-harṣe pravātāmla-śīta-bhakṣā-kṣamā dvi-jāḥ || 12 || 2290
  1. Ah.6.21.003v/ 21-3bv kurvanty antar-mukhe gadān
  2. Ah.6.21.005v/ 21-5cv piṭikābhir mahā-kledāv
  3. Ah.6.21.006v/ 21-6dv dur-gandha-srāva-picchilau 21-6dv dur-gandhāv ati-picchilau
  4. Ah.6.21.009v/ 21-9bv sa-kaṇḍū medasā mṛdū 21-9dv pāṭyete vā-sakṛt punaḥ
  5. Ah.6.21.012v/ 21-12dv -śīta-bhakṣyā-sahā dvi-jāḥ