654
Ah.6.22.072a medo-bhave sirāṃ vidhyet kapha-ghnaṃ ca vidhiṃ bhajet |
Ah.6.22.072c asanādi-rajaś cainaṃ prātar mūtreṇa pāyayet || 72 ||
Ah.6.22.073a a-śāntau pācayitvā ca sarvān vraṇa-vad ācaret |
Ah.6.22.073c mukha-pākeṣu sa-kṣaudrā prayojyā mukha-dhāvanāḥ || 73 || 2348
Ah.6.22.074a kvathitās tri-phalā-pāṭhā-mṛdvīkā-jāti-pallavāḥ |
Ah.6.22.074c niṣṭhevyā bhakṣayitvā vā kuṭherādir gaṇo 'tha-vā || 74 || 2349
Ah.6.22.075a mukha-pāke 'nilāt kṛṣṇā-paṭv-elāḥ pratisāraṇam |
Ah.6.22.075c tailaṃ vāta-haraiḥ siddhaṃ hitaṃ kavaḍa-nasyayoḥ || 75 ||
Ah.6.22.076a pittāsre pitta-rakta-ghnaḥ kapha-ghnaś ca kaphe vidhiḥ |
Ah.6.22.076c likhec chākādi-pattraiś ca piṭikāḥ kaṭhināḥ sthirāḥ || 76 || 2350
Ah.6.22.077a yathā-doṣodayaṃ kuryāt sannipāte cikitsitam |
Ah.6.22.077c nave 'rbude tv a-saṃvṛddhe chedite pratisāraṇam || 77 ||
Ah.6.22.078a svarjikā-nāgara-kṣaudraiḥ kvātho gaṇḍūṣa iṣyate |
Ah.6.22.078c guḍūcī-nimba-kalkottho madhu-taila-samanvitaḥ || 78 ||
Ah.6.22.079a yavānna-bhuk tīkṣṇa-taila-nasyābhyaṅgāṃs tathācaret |
Ah.6.22.079c vamite pūti-vadane dhūmas tīkṣṇaḥ sa-nāvanaḥ || 79 ||
Ah.6.22.080a samaṅgā-dhātakī-lodhra-phalinī-padmakair jalam |
Ah.6.22.080c dhāvanaṃ vadanasyāntaś cūrṇitair avacūrṇitam || 80 || 2351
Ah.6.22.081a śītādopa-kuśoktaṃ ca nāvanādi ca śīlayet || 81ab ||
Ah.6.22.081c phala-traya-dvīpi-kirātatikta-yaṣṭy-āhva-siddhārtha-kaṭu-trikāṇi || 81cd ||
Ah.6.22.081e mustā-haridrā-dvaya-yāva-śūka-vṛkṣāmlakāmlāgrima-vetasāś ca || 81ef ||
  1. Ah.6.22.073v/ 22-73av a-śāntau pāṭayitvā ca 22-73dv prayojyā mukha-pāvanāḥ
  2. Ah.6.22.074v/ 22-74cv nighṛṣṭavyā bhakṣayitvā
  3. Ah.6.22.076v/ 22-76av pittāsre rakta-pitta-ghnaḥ
  4. Ah.6.22.080v/ 22-80dv cūrṇitair avacūrṇanam