Chapter 23

Atha śirorogavijñānādhyāyaḥ

K edn 515-517 658
Ah.6.23.001a dhūmātapa-tuṣārāmbu-krīḍāti-svapna-jāgaraiḥ |
Ah.6.23.001c utsvedādhi-puro-vāta-bāṣpa-nigraha-rodanaiḥ || 1 || 2368
Ah.6.23.002a aty-ambu-madya-pānena kṛmibhir vega-dhāraṇaiḥ |
Ah.6.23.002c upadhāna-mṛjābhyaṅga-dveṣādhaḥ-pratatekṣaṇaiḥ || 2 ||
Ah.6.23.003a a-sātmya-gandha-duṣṭāma-bhāṣyādyaiś ca śiro-gatāḥ |
Ah.6.23.003c janayanty āmayān doṣās tatra māruta-kopataḥ || 3 || 2369
Ah.6.23.004a nistudyete bhṛśaṃ śaṅkhau ghāṭā sambhidyate tathā |
Ah.6.23.004c bhruvor madhyaṃ lalāṭaṃ ca patatīvāti-vedanam || 4 || 2370
Ah.6.23.005a bādhyete svanataḥ śrotre niṣkṛṣyete ivākṣiṇī |
Ah.6.23.005c ghūrṇatīva śiraḥ sarvaṃ sandhibhya iva mucyate || 5 ||
Ah.6.23.006a sphuraty ati sirā-jālaṃ kandharā-hanu-saṅgrahaḥ |
Ah.6.23.006c prakāśā-saha-tā ghrāṇa-srāvo '-kasmād vyathā-śamau || 6 ||
Ah.6.23.007a mārdavaṃ mardana-sneha-sveda-bandhaiś ca jāyate |
Ah.6.23.007c śiras-tāpo 'yam ardhe tu mūrdhnaḥ so 'rdhāvabhedakaḥ || 7 ||
Ah.6.23.008a pakṣāt kupyati māsād vā svayam eva ca śāmyati |
Ah.6.23.008c ati-vṛddhas tu nayanaṃ śravaṇaṃ vā vināśayet || 8 ||
Ah.6.23.009a śiro-'bhitāpe pittotthe śiro-dhūmāyanaṃ jvaraḥ |
Ah.6.23.009c svedo 'kṣi-dahanaṃ mūrchā niśi śītaiś ca mārdavam || 9 ||
Ah.6.23.010a a-ruciḥ kapha-je mūrdhno guru-stimita-śīta-tā |
Ah.6.23.010c sirā-niṣpanda-tālasyaṃ ruṅ mandāhny adhikā niśi || 10 ||
659
Ah.6.23.011a tandrā śūnākṣi-kūṭa-tvaṃ karṇa-kaṇḍūyanaṃ vamiḥ |
Ah.6.23.011c raktāt pittādhika-rujaḥ sarvaiḥ syāt sarva-lakṣaṇaḥ || 11 ||
Ah.6.23.012a saṅkīrṇair bhojanair mūrdhni kledite rudhirāmiṣe |
Ah.6.23.012c kopite sannipāte ca jāyante mūrdhni jantavaḥ || 12 ||
Ah.6.23.013a śirasas te pibanto 'sraṃ ghorāḥ kurvanti vedanāḥ |
Ah.6.23.013c citta-vibhraṃśa-jananīr jvaraḥ kāso bala-kṣayaḥ || 13 ||
Ah.6.23.014a raukṣya-śopha-vyadha-ccheda-dāha-sphuraṇa-pūti-tāḥ |
Ah.6.23.014c kapāle tālu-śirasoḥ kaṇḍūḥ śoṣaḥ pramīlakaḥ || 14 || 2371
Ah.6.23.015a tāmrāccha-siṅghāṇaka-tā karṇa-nādaś ca jantu-je |
Ah.6.23.015c vātolbaṇāḥ śiraḥ-kampaṃ tat-sañjñaṃ kurvate malāḥ || 15 ||
Ah.6.23.016a pitta-pradhānair vātādyaiḥ śaṅkhe śophaḥ sa-śoṇitaiḥ |
Ah.6.23.016c tīvra-dāha-rujā-rāga-pralāpa-jvara-tṛḍ-bhramāḥ || 16 ||
Ah.6.23.017a tiktāsyaḥ pīta-vadanaḥ kṣipra-kārī sa śaṅkhakaḥ |
Ah.6.23.017c tri-rātrāj jīvitaṃ hanti sidhyaty apy āśu sādhitaḥ || 17 || 2372
Ah.6.23.018a pittānubaddhaḥ śaṅkhākṣi-bhrū-lalāṭeṣu mārutaḥ |
Ah.6.23.018c rujaṃ sa-spandanāṃ kuryād anu-sūryodayodayām || 18 || 2373
Ah.6.23.019a ā-madhyāhnaṃ vivardhiṣṇuḥ kṣud-vataḥ sā viśeṣataḥ |
Ah.6.23.019c a-vyavasthita-śītoṣṇa-sukhā śāmyaty ataḥ param || 19 ||
Ah.6.23.020a sūryāvartaḥ sa ity uktā daśa rogāḥ śiro-gatāḥ |
Ah.6.23.020c śirasy eva ca vakṣyante kapāle vyādhayo nava || 20 ||
660
Ah.6.23.021a kapāle pavane duṣṭe garbha-sthasyāpi jāyate |
Ah.6.23.021c sa-varṇo nī-rujaḥ śophas taṃ vidyād upa-śīrṣakam || 21 ||
Ah.6.23.022a yathā-doṣodayaṃ brūyāt piṭikārbuda-vidradhīn |
Ah.6.23.022c kapāle kleda-bahulāḥ pittāsṛk-śleṣma-jantubhiḥ || 22 ||
Ah.6.23.023a kaṅgu-siddhārthaka-nibhāḥ piṭikāḥ syur arūṃṣikāḥ |
Ah.6.23.023c kaṇḍū-keśa-cyuti-svāpa-raukṣya-kṛt sphuṭanaṃ tvacaḥ || 23 || 2374
Ah.6.23.024a su-sūkṣmaṃ kapha-vātābhyāṃ vidyād dāruṇakaṃ tu tat |
Ah.6.23.024c roma-kūpānugaṃ pittaṃ vātena saha mūrchitam || 24 || 2375
Ah.6.23.025a pracyāvayati romāṇi tataḥ śleṣmā sa-śoṇitaḥ |
Ah.6.23.025c roma-kūpān ruṇaddhy asya tenānyeṣām a-sambhavaḥ || 25 ||
Ah.6.23.026a tad indra-luptaṃ rujyāṃ ca prāhuś cāceti cāpare |
Ah.6.23.026c khalater api janmaivaṃ śātanaṃ tatra tu kramāt || 26 || 2376
Ah.6.23.027a sā vātād agni-dagdhābhā pittāt svinna-sirāvṛtā |
Ah.6.23.027c kaphād ghana-tvag varṇāṃś ca yathā-svaṃ nirdiśet tvaci || 27 || 2377
Ah.6.23.028a doṣaiḥ sarvākṛtiḥ sarvair a-sādhyā sā nakha-prabhā |
Ah.6.23.028c dagdhāgnineva nī-romā sa-dāhā yā ca jāyate || 28 || 2378
Ah.6.23.029a śoka-śrama-krodha-kṛtaḥ śarīroṣmā śiro-gataḥ |
Ah.6.23.029c keśān sa-doṣaḥ pacati palitaṃ sambhavaty ataḥ || 29 ||
Ah.6.23.030a tad vātāt sphuṭitaṃ śyāvaṃ kharaṃ rūkṣaṃ jala-prabham |
Ah.6.23.030c pittāt sa-dāhaṃ pītābhaṃ kaphāt snigdhaṃ vivṛddhi-mat || 30 ||
661
Ah.6.23.031a sthūlaṃ su-śuklaṃ sarvais tu vidyād vyāmiśra-lakṣaṇam |
Ah.6.23.031c śiro-rujodbhavaṃ cānyad vi-varṇaṃ sparśanā-saham || 31 || 2379
Ah.6.23.032a a-sādhyā sannipātena khalatiḥ palitāni ca |
Ah.6.23.032c śarīra-pariṇāmotthāny apekṣante rasāyanam || 32 ||
  1. Ah.6.23.001v/ 23-1cv unmādādhi-puro-vāta-
  2. Ah.6.23.003v/ 23-3av a-sātmya-gandha-duṣṭāmbu-
  3. Ah.6.23.004v/ 23-4cv bhruvor madhye lalāṭaṃ ca
  4. Ah.6.23.014v/ 23-14av raukṣya-śophe vyadha-ccheda- 23-14bv -dāha-sphuṭana-pūti-tāḥ 23-14dv kaṇḍūḥ śophaḥ pramīlakaḥ 23-14dv kaṇḍūḥ śopho '-pramīlakaḥ
  5. Ah.6.23.017v/ 23-17dv sidhyaty āśu su-sādhitaḥ
  6. Ah.6.23.018v/ 23-18av pittānubandhaḥ śaṅkhākṣi-
  7. Ah.6.23.023v/ 23-23dv -rūkṣa-kṛt sphuṭanaṃ tvacaḥ
  8. Ah.6.23.024v/ 23-24bv vidyād dāruṇakaṃ ca tat
  9. Ah.6.23.026v/ 23-26av tad indra-luptaṃ tajjāṃ ca 23-26av tad indra-luptaṃ tajhjhāṃ ca 23-26av tad indra-luptaṃ tahnāś ca 23-26av tad indra-luptaṃ rūḍhyāṃ ca 23-26dv śatanaṃ tatra tu kramāt 23-26dv śadanaṃ tatra tu kramāt 23-26dv sadanaṃ tatra tu kramāt
  10. Ah.6.23.027v/ 23-27bv pittāt snigdha-sirāvṛtā 23-27bv pittāt snigdhā sirāvṛtā 23-27bv pittāt pīta-sirāvṛtā
  11. Ah.6.23.028v/ 23-28dv sa-dāhoṣā ca jāyate
  12. Ah.6.23.031v/ 23-31av sthūlaṃ sa-śuklaṃ sarvais tu