658
Ah.6.23.001a dhūmātapa-tuṣārāmbu-krīḍāti-svapna-jāgaraiḥ |
Ah.6.23.001c utsvedādhi-puro-vāta-bāṣpa-nigraha-rodanaiḥ || 1 || 2368
Ah.6.23.002a aty-ambu-madya-pānena kṛmibhir vega-dhāraṇaiḥ |
Ah.6.23.002c upadhāna-mṛjābhyaṅga-dveṣādhaḥ-pratatekṣaṇaiḥ || 2 ||
Ah.6.23.003a a-sātmya-gandha-duṣṭāma-bhāṣyādyaiś ca śiro-gatāḥ |
Ah.6.23.003c janayanty āmayān doṣās tatra māruta-kopataḥ || 3 || 2369
Ah.6.23.004a nistudyete bhṛśaṃ śaṅkhau ghāṭā sambhidyate tathā |
Ah.6.23.004c bhruvor madhyaṃ lalāṭaṃ ca patatīvāti-vedanam || 4 || 2370
Ah.6.23.005a bādhyete svanataḥ śrotre niṣkṛṣyete ivākṣiṇī |
Ah.6.23.005c ghūrṇatīva śiraḥ sarvaṃ sandhibhya iva mucyate || 5 ||
Ah.6.23.006a sphuraty ati sirā-jālaṃ kandharā-hanu-saṅgrahaḥ |
Ah.6.23.006c prakāśā-saha-tā ghrāṇa-srāvo '-kasmād vyathā-śamau || 6 ||
Ah.6.23.007a mārdavaṃ mardana-sneha-sveda-bandhaiś ca jāyate |
Ah.6.23.007c śiras-tāpo 'yam ardhe tu mūrdhnaḥ so 'rdhāvabhedakaḥ || 7 ||
Ah.6.23.008a pakṣāt kupyati māsād vā svayam eva ca śāmyati |
Ah.6.23.008c ati-vṛddhas tu nayanaṃ śravaṇaṃ vā vināśayet || 8 ||
Ah.6.23.009a śiro-'bhitāpe pittotthe śiro-dhūmāyanaṃ jvaraḥ |
Ah.6.23.009c svedo 'kṣi-dahanaṃ mūrchā niśi śītaiś ca mārdavam || 9 ||
Ah.6.23.010a a-ruciḥ kapha-je mūrdhno guru-stimita-śīta-tā |
Ah.6.23.010c sirā-niṣpanda-tālasyaṃ ruṅ mandāhny adhikā niśi || 10 ||
  1. Ah.6.23.001v/ 23-1cv unmādādhi-puro-vāta-
  2. Ah.6.23.003v/ 23-3av a-sātmya-gandha-duṣṭāmbu-
  3. Ah.6.23.004v/ 23-4cv bhruvor madhye lalāṭaṃ ca