664
Ah.6.24.028a indra-lupte yathāsannaṃ sirāṃ viddhvā pralepayet |
Ah.6.24.028c pracchāya gāḍhaṃ kāsīsa-manohvā-tutthakoṣaṇaiḥ || 28 || 2392
Ah.6.24.029a vanyāmaratarubhyāṃ vā guñjā-mūla-phalais tathā |
Ah.6.24.029c tathā lāṅgalikā-mūlaiḥ karavīra-rasena vā || 29 || 2393
Ah.6.24.030a sa-kṣaudra-kṣudra-vārtāka-sva-rasena rasena vā |
Ah.6.24.030c dhattūrakasya pattrāṇāṃ bhallātaka-rasena vā || 30 || 2394
Ah.6.24.031a atha-vā mākṣika-havis-tila-puṣpa-trikaṇṭakaiḥ |
Ah.6.24.031c tailāktā hasti-dantasya maṣī cācauṣadhaṃ param || 31 || 2395
Ah.6.24.032a śukla-romodgame tad-van maṣī meṣa-viṣāṇa-jā |
Ah.6.24.032c varjayed vāriṇā sekaṃ yāvad roma-samudbhavaḥ || 32 || 2396
Ah.6.24.033a khalatau palite valyāṃ harid-romni ca śodhitam |
Ah.6.24.033c nasya-vaktra-śiro-'bhyaṅga-pradehaiḥ samupācaret || 33 ||
Ah.6.24.034a siddhaṃ tailaṃ bṛhaty-ādyair jīvanīyaiś ca nāvanam |
Ah.6.24.034c māsaṃ vā nimba-jaṃ tailaṃ kṣīra-bhuṅ nāvayed yatiḥ || 34 ||
Ah.6.24.035a nīlī-śirīṣa-koraṇṭa-bhṛṅga-sva-rasa-bhāvitam |
Ah.6.24.035c śelv-akṣa-tila-rāmāṇāṃ bījaṃ kākāṇḍakī-samam || 35 ||
Ah.6.24.036a piṣṭvāja-payasā lohāl liptād arkāṃśu-tāpitāt |
Ah.6.24.036c tailaṃ srutaṃ kṣīra-bhujo nāvanāt palitānta-kṛt || 36 || 2397
Ah.6.24.037a kṣīrāt sāhacarād bhṛṅgarajasaḥ saurasād rasāt |
Ah.6.24.037c prasthais tailasya kuḍavaḥ siddho yaṣṭī-palānvitaḥ || 37 || 2398
  1. Ah.6.24.028v/ 24-28bv sirāṃ viddhvā pralepanam
  2. Ah.6.24.029v/ 24-29av kuṭannaṭa-marubhyāṃ vā 24-29av dhānyāmaratarubhyāṃ vā
  3. Ah.6.24.030v/ 24-30av sa-kṣaudra-kṣudra-bṛhatī- 24-30dv bhallātaka-phalena vā
  4. Ah.6.24.031v/ 24-31dv maṣī vāpy auṣadhaṃ param 24-31dv maṣī vā cauṣadhaṃ param
  5. Ah.6.24.032v/ 24-32dv yāvad roma-samudgamaḥ 24-32dv yāvad roma-punar-bhavaḥ
  6. Ah.6.24.036v/ 24-36av piṣṭvāja-payasā loha- 24-36bv -liptād arkāṃśu-tāpitāt
  7. Ah.6.24.037v/ 24-37av kṣīrāt sahacarād bhṛṅgaṃ 24-37av kṣīrāt sāhacarād bhṛṅga- 24-37bv ṃrājataḥ saurasād rasāt 24-37bv -rasataḥ saurasād rasāt