Chapter 25

Atha vraṇavijñanīyapratiṣedhādhyāyaḥ

K edn 520-523
Ah.6.25.001a vraṇo dvi-dhā nijāgantu-duṣṭa-śuddha-vibhedataḥ |
Ah.6.25.001c nijo doṣaiḥ śarīrotthair āgantur bāhya-hetu-jaḥ || 1 || 2414
Ah.6.25.002a doṣair adhiṣṭhito duṣṭaḥ śuddhas tair an-adhiṣṭhitaḥ |
Ah.6.25.002c saṃvṛta-tvaṃ vivṛta-tā kāṭhinyaṃ mṛdu-tāti vā || 2 || 2415
Ah.6.25.003a aty-utsannāvasanna-tvam aty-auṣṇyam ati-śīta-tā |
Ah.6.25.003c rakta-tvaṃ pāṇḍu-tā kārṣṇyaṃ pūti-pūya-parisrutiḥ || 3 ||
Ah.6.25.004a pūti-māṃsa-sirā-snāyu-cchanna-totsaṅgi-tāti-ruk |
Ah.6.25.004c saṃrambha-dāha-śvayathu-kaṇḍv-ādibhir upadrutaḥ || 4 ||
Ah.6.25.005a dīrgha-kālānubandhaś ca vidyād duṣṭa-vraṇākṛtim |
Ah.6.25.005c sa pañca-daśa-dhā doṣaiḥ sa-raktais tatra mārutāt || 5 || 2416
668
Ah.6.25.006a śyāvaḥ kṛṣṇo 'ruṇo bhasma-kapotāsthi-nibho 'pi vā |
Ah.6.25.006c mastu-māṃsa-pulākāmbu-tulya-tanv-alpa-saṃsrutiḥ || 6 || 2417
Ah.6.25.007a nir-māṃsas toda-bhedāḍhyo rūkṣaś caṭacaṭāyate |
Ah.6.25.007c pittena kṣipra-jaḥ pīto nīlaḥ kapila-piṅgalaḥ || 7 || 2418
Ah.6.25.008a mūtra-kiṃśuka-bhasmāmbu-tailābhoṣṇa-bahu-srutiḥ |
Ah.6.25.008c kṣārokṣita-kṣata-sama-vyatho rāgoṣma-pāka-vān || 8 ||
Ah.6.25.009a kaphena pāṇḍuḥ kaṇḍū-mān bahu-śveta-ghana-srutiḥ |
Ah.6.25.009c sthūlauṣṭhaḥ kaṭhinaḥ snāyu-sirā-jāla-tato 'lpa-ruk || 9 ||
Ah.6.25.010a pravāla-rakto raktena sa-raktaṃ pūyam udgiret |
Ah.6.25.010c vāji-sthāna-samo gandhe yukto liṅgaiś ca paittikaiḥ || 10 || 2419
Ah.6.25.011a dvābhyāṃ tribhiś ca sarvaiś ca vidyāl lakṣaṇa-saṅkarāt |
Ah.6.25.011c jihvā-prabho mṛduḥ ślakṣṇaḥ śyāvauṣṭha-piṭikaḥ samaḥ || 11 || 2420
Ah.6.25.012a kiñ-cid-unnata-madhyo vā vraṇaḥ śuddho 'n-upadravaḥ |
Ah.6.25.012c tvag-āmiṣa-sirā-snāyu-sandhy-asthīni vraṇāśayāḥ || 12 ||
Ah.6.25.013a koṣṭho marma ca tāny aṣṭau duḥ-sādhyāny uttarottaram |
Ah.6.25.013c su-sādhyaḥ sat-tva-māṃsāgni-vayo-bala-vati vraṇaḥ || 13 || 2421
Ah.6.25.014a vṛtto dīrghas tri-puṭakaś catur-aśrākṛtiś ca yaḥ |
Ah.6.25.014c tathā sphik-pāyu-meḍhrauṣṭha-pṛṣṭhāntar-vaktra-gaṇḍa-gaḥ || 14 || 2422
Ah.6.25.015a kṛcchra-sādhyo 'kṣi-daśana-nāsikāpāṅga-nābhiṣu |
Ah.6.25.015c sevanī-jaṭhara-śrotra-pārśva-kakṣā-staneṣu ca || 15 ||
669
Ah.6.25.016a phena-pūyānila-vahaḥ śalya-vān ūrdhva-nirvamī |
Ah.6.25.016c bhagandaro 'ntar-vadanas tathā kaṭy-asthi-saṃśritaḥ || 16 ||
Ah.6.25.017a kuṣṭhināṃ viṣa-juṣṭānāṃ śoṣiṇāṃ madhu-mehināṃ |
Ah.6.25.017c vraṇāḥ kṛcchreṇa sidhyanti yeṣāṃ ca syur vraṇe vraṇāḥ || 17 || 2423
Ah.6.25.018a naiva sidhyanti vīsarpa-jvarātīsāra-kāsinām |
Ah.6.25.018c pipāsūnām a-nidrāṇāṃ śvāsinām a-vipākinām || 18 || 2424
Ah.6.25.019a bhinne śiraḥ-kapāle vā mastuluṅgasya darśane |
Ah.6.25.019c snāyu-kledāt sirā-chedād gāmbhīryāt kṛmi-bhakṣaṇāt || 19 ||
Ah.6.25.020a asthi-bhedāt sa-śalya-tvāt sa-viṣa-tvād a-tarkitāt |
Ah.6.25.020c mithyā-bandhād ati-snehād raukṣyād romādi-ghaṭṭanāt || 20 ||
Ah.6.25.021a kṣobhād a-śuddha-koṣṭha-tvāt sauhityād ati-karśanāt |
Ah.6.25.021c madya-pānād divā-svapnād vyavāyād rātri-jāgarāt || 21 || 2425
Ah.6.25.022a vraṇo mithyopacārāc ca naiva sādhyo 'pi sidhyati |
Ah.6.25.022c kapota-varṇa-pratimā yasyāntaḥ kleda-varjitāḥ || 22 || 2426
Ah.6.25.023a sthirāś cipiṭikā-vanto rohatīti tam ādiśet |
Ah.6.25.023c athātra śophāvasthāyāṃ yathāsannaṃ viśodhanam || 23 || 2427
Ah.6.25.024a yojyaṃ śopho hi śuddhānāṃ vraṇaś cāśu praśāmyati |
Ah.6.25.024c kuryāc chītopacāraṃ ca śophāvasthasya santatam || 24 || 2428
Ah.6.25.025a doṣāgnir agni-vat tena prayāti sahasā śamam |
Ah.6.25.025c śophe vraṇe ca kaṭhine vi-varṇe vedanānvite || 25 ||
670
Ah.6.25.026a viṣa-yukte viśeṣeṇa jala-jādyair hared asṛk |
Ah.6.25.026c duṣṭāsre 'pagate sadyaḥ śopha-rāga-rujāṃ śamaḥ || 26 || 2429
Ah.6.25.027a hṛte hṛte ca rudhire su-śītaiḥ sparśa-vīryayoḥ |
Ah.6.25.027c su-ślakṣṇais tad-ahaḥ-piṣṭaiḥ kṣīrekṣu-sva-rasa-dravaiḥ || 27 || 2430
Ah.6.25.028a śata-dhauta-ghṛtopetair muhur anyair a-śoṣibhiḥ |
Ah.6.25.028c pratilomaṃ hito lepaḥ sekābhyaṅgāś ca tat-kṛtāḥ || 28 ||
Ah.6.25.029a nyagrodhodumbarāśvattha-plakṣa-vetasa-valkalaiḥ |
Ah.6.25.029c pradeho bhūri-sarpirbhiḥ śopha-nirvāpaṇaḥ param || 29 || 2431
Ah.6.25.030a vātolbaṇānāṃ stabdhānāṃ kaṭhinānāṃ mahā-rujām |
Ah.6.25.030c srutāsṛjāṃ ca śophānāṃ vraṇānām api cedṛśām || 30 ||
Ah.6.25.031a ānūpa-vesavārādyaiḥ svedaḥ somās tilāḥ punaḥ |
Ah.6.25.031c bhṛṣṭā nirvāpitāḥ kṣīre tat-piṣṭā dāha-rug-harāḥ || 31 ||
Ah.6.25.032a sthirān manda-rujaḥ śophān snehair vāta-kaphāpahaiḥ |
Ah.6.25.032c abhyajya svedayitvā ca veṇu-nāḍyā śanaiḥ śanaiḥ || 32 ||
Ah.6.25.033a vimlāpanārthaṃ mṛdnīyāt talenāṅguṣṭhakena vā |
Ah.6.25.033c yava-godhūma-mudgaiś ca siddha-piṣṭaiḥ pralepayet || 33 || 2432
Ah.6.25.034a vilīyate sa cen naivaṃ tatas tam upanāhayet |
Ah.6.25.034c a-vidagdhas tathā śāntiṃ vidagdhaḥ pākam aśnute || 34 ||
Ah.6.25.035a sa-kola-tila-vallomā dadhy-amlā saktu-piṇḍikā |
Ah.6.25.035c sa-kiṇva-kuṣṭha-lavaṇā koṣṇā śastopanāhane || 35 || 2433
671
Ah.6.25.036a su-pakve piṇḍite śophe pīḍanair upapīḍite |
Ah.6.25.036c dāraṇaṃ dāraṇārhasya su-kumārasya ceṣyate || 36 ||
Ah.6.25.037a guggulv-atasi-go-danta-svarṇakṣīrī-kapota-viṭ |
Ah.6.25.037c kṣārauṣadhāni kṣārāś ca pakva-śopha-vidāraṇam || 37 || 2434
Ah.6.25.038a pūya-garbhān aṇu-dvārān sotsaṅgān marma-gān api |
Ah.6.25.038c niḥ-snehaiḥ pīḍana-dravyaiḥ samantāt pratipīḍayet || 38 ||
Ah.6.25.039a śuṣyantaṃ samupekṣeta pralepaṃ pīḍanaṃ prati |
Ah.6.25.039c na mukhe cainam ālimpet tathā doṣaḥ prasicyate || 39 ||
Ah.6.25.040a kalāya-yava-godhūma-māṣa-mudga-hareṇavaḥ |
Ah.6.25.040c dravyāṇāṃ picchilānāṃ ca tvaṅ-mūlāni prapīḍanam || 40 || 2435
Ah.6.25.041a saptasu kṣālanādyeṣu surasāragvadhādikau |
Ah.6.25.041c bhṛśaṃ duṣṭe vraṇe yojyau meha-kuṣṭha-vraṇeṣu ca || 41 ||
Ah.6.25.042a atha-vā kṣālanaṃ kvāthaḥ paṭolī-nimba-pattra-jaḥ |
Ah.6.25.042c a-viśuddhe viśuddhe tu nyagrodhādi-tvag-udbhavaḥ || 42 || 2436
Ah.6.25.043a paṭolī-tila-yaṣṭy-āhva-trivṛd-dantī-niśā-dvayam |
Ah.6.25.043c nimba-pattrāṇi cālepaḥ sa-paṭur vraṇa-śodhanaḥ || 43 || 2437
Ah.6.25.044a vraṇān viśodhayed vartyā sūkṣmāsyān sandhi-marma-gān |
Ah.6.25.044c kṛtayā trivṛtā-dantī-lāṅgalī-madhu-saindhavaiḥ || 44 ||
Ah.6.25.045a vātābhibhūtān sāsrāvān dhūpayed ugra-vedanān |
Ah.6.25.045c yavājya-bhūrja-madana-śrīveṣṭaka-surāhvayaiḥ || 45 ||
672
Ah.6.25.046a nirvāpayed bhṛśaṃ śītaiḥ pitta-rakta-viṣolbaṇān |
Ah.6.25.046c śuṣkālpa-māṃse gambhīre vraṇa utsādanaṃ hitam || 46 ||
Ah.6.25.047a nyagrodha-padmakādibhyām aśvagandhā-balā-tilaiḥ |
Ah.6.25.047c adyān māṃsāda-māṃsāni vidhinopahitāni ca || 47 || 2438
Ah.6.25.048a māṃsaṃ māṃsāda-māṃsena vardhate śuddha-cetasaḥ |
Ah.6.25.048c utsanna-mṛdu-māṃsānāṃ vraṇānām avasādanam || 48 || 2439
Ah.6.25.049a jātī-mukula-kāsīsa-manohvāla-purāgnikaiḥ |
Ah.6.25.049c utsanna-māṃsān kaṭhinān kaṇḍū-yuktāṃś cirotthitān || 49 ||
Ah.6.25.050a vraṇān su-duḥkha-śodhyāṃś ca śodhayet kṣāra-karmaṇā |
Ah.6.25.050c sravanto 'śmarī-jā mūtraṃ ye cānye rakta-vāhinaḥ || 50 || 2440
Ah.6.25.051a chinnāś ca sandhayo yeṣāṃ yathoktair ye ca śodhanaiḥ |
Ah.6.25.051c śodhyamānā na śudhyanti śodhyāḥ syus te 'gni-karmaṇā || 51 || 2441
Ah.6.25.052a śuddhānāṃ ropaṇaṃ yojyam utsādāya yad īritam |
Ah.6.25.052c aśvagandhā ruhā lodhraṃ kaṭphalaṃ madhuyaṣṭikā || 52 || 2442
Ah.6.25.053a samaṅgā dhātakī-puṣpaṃ paramaṃ vraṇa-ropaṇam |
Ah.6.25.053c apeta-pūti-māṃsānāṃ māṃsa-sthānām a-rohatām || 53 ||
Ah.6.25.054a kalkaṃ saṃrohaṇaṃ kuryāt tilānāṃ madhukānvitam |
Ah.6.25.054c snigdhoṣṇa-tikta-madhura-kaṣāya-tvaiḥ sa sarva-jit || 54 || 2443
Ah.6.25.055a sa kṣaudra-nimba-pattrābhyāṃ yuktaḥ saṃśodhanaṃ param |
Ah.6.25.055c pūrvābhyāṃ sarpiṣā cāsau yuktaḥ syād āśu ropaṇaḥ || 55 || 2444
673
Ah.6.25.056a tila-vad yava-kalkaṃ tu ke-cid icchanti tad-vidaḥ |
Ah.6.25.056c sāsra-pitta-viṣāgantu-gambhīrān soṣmaṇo vraṇān || 56 ||
Ah.6.25.057a kṣīra-ropaṇa-bhaiṣajya-śṛtenājyena ropayet |
Ah.6.25.057c ropaṇauṣadha-siddhena tailena kapha-vāta-jān || 57 ||
Ah.6.25.058a kācchī-lodhrābhayā-sarja-sindūrāñjana-tutthakam |
Ah.6.25.058c cūrṇitaṃ taila-madanair yuktaṃ ropaṇam uttamam || 58 || 2445
Ah.6.25.059a samānāṃ sthira-māṃsānāṃ tvak-sthānāṃ cūrṇa iṣyate |
Ah.6.25.059c kakubhodumbarāśvattha-jambū-kaṭphala-lodhra-jaiḥ || 59 || 2446
Ah.6.25.060a tvak-cūrṇaiś cūrṇitā vraṇāḥ tvak-cūrṇaiś cūrṇitā vraṇāḥ |
Ah.6.25.060c lākṣā-manohvā-mañjiṣṭhā-haritāla-niśā-dvayaiḥ || 60 || 2447
Ah.6.25.061a pralepaḥ sa-ghṛta-kṣaudras tvag-viśuddhi-karaḥ param |
Ah.6.25.061c kālīyaka-latāmrāsthi-hema-kālā-rasottamaiḥ || 61 || 2448
Ah.6.25.062a lepaḥ sa-go-maya-rasaḥ sa-varṇa-karaṇaḥ param |
Ah.6.25.062c dagdho vāraṇa-danto 'ntar-dhūmaṃ tailaṃ rasāñjanam || 62 || 2449
Ah.6.25.063a roma-sañjanano lepas tad-vat taila-pariplutā |
Ah.6.25.063c catuṣ-pān-nakha-romāsthi-tvak-śṛṅga-khura-jā maṣī || 63 ||
Ah.6.25.064a vraṇinaḥ śastra-karmoktaṃ pathyā-pathyānnam ādiśet |
Ah.6.25.064c dve pañca-mūle vargaś ca vāta-ghno vātike hitaḥ || 64 || 2450
Ah.6.25.065a nyagrodha-padmakādyau tu tad-vat pitta-pradūṣite |
Ah.6.25.065c āragvadhādiḥ śleṣma-ghnaḥ kaphe miśrās tu miśra-je || 65 || 2451
674
Ah.6.25.066a ebhiḥ prakṣālanaṃ lepo ghṛtaṃ tailaṃ rasa-kriyā |
Ah.6.25.066c cūrṇo vartiś ca saṃyojya vraṇe sapta yathā-yatham || 66 || 2452
Ah.6.25.067a jātī-nimba-paṭola-pattra-kaṭukā-dārvī-niśā-śārivā- || 67a ||
Ah.6.25.067b -mañjiṣṭhābhaya-siktha-tuttha-madhukair naktāhva-bījānvitaiḥ || 67b ||
Ah.6.25.067c sarpiḥ sādhyam anena sūkṣma-vadanā marmāśritāḥ kledino || 67c ||
Ah.6.25.067d gambhīrāḥ sa-rujo vraṇāḥ sa-gatayaḥ śudhyanti rohanti ca || 67d || 2453
Ah.6.25.067and1a sādhitaṃ sva-rase tailaṃ kākamācyāś catur-guṇe |
Ah.6.25.067and1c gati-bhājām api hitaṃ vraṇānāṃ ropaṇaṃ param || 67+1 || 2454
  1. Ah.6.25.001v/ 25-1dv āgantur bāhya-hetubhiḥ
  2. Ah.6.25.002v/ 25-2dv kāṭhinyaṃ mṛdu-tāpi vā 25-2dv kāṭhinyaṃ mṛdu-tāpi ca
  3. Ah.6.25.005v/ 25-5cv sa pañca-dhā pṛthag doṣaiḥ
  4. Ah.6.25.006v/ 25-6bv -kapotāsthi-nibho 'tha-vā
  5. Ah.6.25.007v/ 25-7cv pittād vahni-prabhaḥ pīto
  6. Ah.6.25.010v/ 25-10bv sa-raktaṃ pūyam īrayet 25-10cv vāji-sthāna-samo gandhair 25-10cv vāji-sthāna-samo gandho
  7. Ah.6.25.011v/ 25-11dv śyāvauṣṭho '-piṭikaḥ samaḥ
  8. Ah.6.25.013v/ 25-13dv -vayo-bala-vatāṃ vraṇaḥ
  9. Ah.6.25.014v/ 25-14dv -pṛṣṭhāntar-vaktra-gaṇḍa-jaḥ 25-14dv -pṛṣṭhāntar-vaktra-gaṇḍayoḥ
  10. Ah.6.25.017v/ 25-17dv yeṣāṃ cāpi vraṇe vraṇāḥ
  11. Ah.6.25.018v/ 25-18cv pipāsūnāṃ sa-nidrāṇāṃ
  12. Ah.6.25.021v/ 25-21cv madya-pānād divā-svāpād
  13. Ah.6.25.022v/ 25-22bv naiva sādhyo 'pi rohati
  14. Ah.6.25.023v/ 25-23av sthirāś ca piṭikā-vanto
  15. Ah.6.25.024v/ 25-24cv kuryāc chītopacāraṃ tu
  16. Ah.6.25.026v/ 25-26bv jalaukādyair hared asṛk
  17. Ah.6.25.027v/ 25-27dv kṣīrekṣu-sva-rasa-drutaiḥ
  18. Ah.6.25.029v/ 25-29cv pradeho bhūri-sarpiś ca
  19. Ah.6.25.033v/ 25-33dv siddhaiḥ piṣṭaiḥ pralepayet 25-33dv siddhaṃ piṣṭaṃ pralepayet 25-33dv dugdha-piṣṭaiḥ pralepayet
  20. Ah.6.25.035v/ 25-35av sa-kola-tila-vallūra- 25-35bv -dadhy-amlā saktu-piṇḍikā
  21. Ah.6.25.037v/ 25-37cv kṣārauṣadhāni kṣāraś ca
  22. Ah.6.25.040v/ 25-40cv dravyāṇāṃ picchilānāṃ tu 25-40cv dravyāṇāṃ picchilānāṃ vā
  23. Ah.6.25.042v/ 25-42av atha-vā kṣālane kvāthaḥ
  24. Ah.6.25.043v/ 25-43dv sa-paṭur vraṇa-śodhanam
  25. Ah.6.25.047v/ 25-47dv vihitopahitāni ca 25-47dv vidhānopahitāni ca
  26. Ah.6.25.048v/ 25-48bv vardhate śuddha-tejasaḥ
  27. Ah.6.25.050v/ 25-50av vraṇān su-duḥkha-sādhyāṃś ca 25-50bv yojayet kṣāra-karmaṇā 25-50dv ye cānye kṣata-vāhinaḥ
  28. Ah.6.25.051v/ 25-51bv yathoktair ye ca sādhanaiḥ 25-51cv sādhyamānā na sidhyanti 25-51dv sādhyāḥ syus te 'gni-karmaṇā 25-51dv sādhyās te cāgni-karmaṇā
  29. Ah.6.25.052v/ 25-52av śuddhānāṃ ropaṇe yojyam
  30. Ah.6.25.054v/ 25-54av kalkaṃ saṃrohaṇe kuryāt 25-54av kalkaḥ saṃrohaṇaṃ kuryāt 25-54bv tilānāṃ madhukānvitaḥ 25-54dv -kaṣāyair eṣa sarva-jit
  31. Ah.6.25.055v/ 25-55bv yuktaḥ saṃśodhanaḥ param 25-55dv yuktaḥ syād api ropaṇaḥ
  32. Ah.6.25.058v/ 25-58av kākṣī-lodhrābhayā-sarja- 25-58av kāṅkṣī-lodhrābhayā-sarja-
  33. Ah.6.25.059v/ 25-59bv tvak-sthānāṃ cūrṇam iṣyate
  34. Ah.6.25.060v/ 25-60av tvacam āśu nigṛhṇāti 25-60bv tvak-cūrṇaiś cūrṇito vraṇaḥ
  35. Ah.6.25.061v/ 25-61av pralepaḥ sa-ghṛta-kṣaudrais
  36. Ah.6.25.062v/ 25-62bv sa-varṇa-karaṇo bhavet 25-62dv -dhūmas tailaṃ rasāñjanam
  37. Ah.6.25.064v/ 25-64av vraṇināṃ śastra-karmoktaṃ 25-64bv yat pathyā-pathyam ādiśet
  38. Ah.6.25.065v/ 25-65dv kaphe miśras tu miśra-je 25-65dv kaphe miśrās tu miśrake
  39. Ah.6.25.066v/ 25-66av ebhiḥ prakṣālanālepa- 25-66bv -ghṛta-taila-rasa-kriyāḥ
  40. Ah.6.25.067v/ 25-67bv -mañjiṣṭhābhaya-siktha-tuttha-madhukair naktāhva-bījais tathā 25-67cv sarpiḥ sādhyam anena sūkṣma-vadanā marmāśritāḥ srāviṇo 25-67cv sarpiḥ siddham anena sūkṣma-vadanā marmāśritāḥ kledino 25-67dv gambhīrāḥ sa-rujo vraṇāḥ sa-gatikāḥ śudhyanti rohanti ca
  41. Ah.6.25.067+1v/ 25-67+1cv gati-bhājām api varaṃ