668
Ah.6.25.006a śyāvaḥ kṛṣṇo 'ruṇo bhasma-kapotāsthi-nibho 'pi vā |
Ah.6.25.006c mastu-māṃsa-pulākāmbu-tulya-tanv-alpa-saṃsrutiḥ || 6 || 2417
Ah.6.25.007a nir-māṃsas toda-bhedāḍhyo rūkṣaś caṭacaṭāyate |
Ah.6.25.007c pittena kṣipra-jaḥ pīto nīlaḥ kapila-piṅgalaḥ || 7 || 2418
Ah.6.25.008a mūtra-kiṃśuka-bhasmāmbu-tailābhoṣṇa-bahu-srutiḥ |
Ah.6.25.008c kṣārokṣita-kṣata-sama-vyatho rāgoṣma-pāka-vān || 8 ||
Ah.6.25.009a kaphena pāṇḍuḥ kaṇḍū-mān bahu-śveta-ghana-srutiḥ |
Ah.6.25.009c sthūlauṣṭhaḥ kaṭhinaḥ snāyu-sirā-jāla-tato 'lpa-ruk || 9 ||
Ah.6.25.010a pravāla-rakto raktena sa-raktaṃ pūyam udgiret |
Ah.6.25.010c vāji-sthāna-samo gandhe yukto liṅgaiś ca paittikaiḥ || 10 || 2419
Ah.6.25.011a dvābhyāṃ tribhiś ca sarvaiś ca vidyāl lakṣaṇa-saṅkarāt |
Ah.6.25.011c jihvā-prabho mṛduḥ ślakṣṇaḥ śyāvauṣṭha-piṭikaḥ samaḥ || 11 || 2420
Ah.6.25.012a kiñ-cid-unnata-madhyo vā vraṇaḥ śuddho 'n-upadravaḥ |
Ah.6.25.012c tvag-āmiṣa-sirā-snāyu-sandhy-asthīni vraṇāśayāḥ || 12 ||
Ah.6.25.013a koṣṭho marma ca tāny aṣṭau duḥ-sādhyāny uttarottaram |
Ah.6.25.013c su-sādhyaḥ sat-tva-māṃsāgni-vayo-bala-vati vraṇaḥ || 13 || 2421
Ah.6.25.014a vṛtto dīrghas tri-puṭakaś catur-aśrākṛtiś ca yaḥ |
Ah.6.25.014c tathā sphik-pāyu-meḍhrauṣṭha-pṛṣṭhāntar-vaktra-gaṇḍa-gaḥ || 14 || 2422
Ah.6.25.015a kṛcchra-sādhyo 'kṣi-daśana-nāsikāpāṅga-nābhiṣu |
Ah.6.25.015c sevanī-jaṭhara-śrotra-pārśva-kakṣā-staneṣu ca || 15 ||
  1. Ah.6.25.006v/ 25-6bv -kapotāsthi-nibho 'tha-vā
  2. Ah.6.25.007v/ 25-7cv pittād vahni-prabhaḥ pīto
  3. Ah.6.25.010v/ 25-10bv sa-raktaṃ pūyam īrayet 25-10cv vāji-sthāna-samo gandhair 25-10cv vāji-sthāna-samo gandho
  4. Ah.6.25.011v/ 25-11dv śyāvauṣṭho '-piṭikaḥ samaḥ
  5. Ah.6.25.013v/ 25-13dv -vayo-bala-vatāṃ vraṇaḥ
  6. Ah.6.25.014v/ 25-14dv -pṛṣṭhāntar-vaktra-gaṇḍa-jaḥ 25-14dv -pṛṣṭhāntar-vaktra-gaṇḍayoḥ