669
Ah.6.25.016a phena-pūyānila-vahaḥ śalya-vān ūrdhva-nirvamī |
Ah.6.25.016c bhagandaro 'ntar-vadanas tathā kaṭy-asthi-saṃśritaḥ || 16 ||
Ah.6.25.017a kuṣṭhināṃ viṣa-juṣṭānāṃ śoṣiṇāṃ madhu-mehināṃ |
Ah.6.25.017c vraṇāḥ kṛcchreṇa sidhyanti yeṣāṃ ca syur vraṇe vraṇāḥ || 17 || 2423
Ah.6.25.018a naiva sidhyanti vīsarpa-jvarātīsāra-kāsinām |
Ah.6.25.018c pipāsūnām a-nidrāṇāṃ śvāsinām a-vipākinām || 18 || 2424
Ah.6.25.019a bhinne śiraḥ-kapāle vā mastuluṅgasya darśane |
Ah.6.25.019c snāyu-kledāt sirā-chedād gāmbhīryāt kṛmi-bhakṣaṇāt || 19 ||
Ah.6.25.020a asthi-bhedāt sa-śalya-tvāt sa-viṣa-tvād a-tarkitāt |
Ah.6.25.020c mithyā-bandhād ati-snehād raukṣyād romādi-ghaṭṭanāt || 20 ||
Ah.6.25.021a kṣobhād a-śuddha-koṣṭha-tvāt sauhityād ati-karśanāt |
Ah.6.25.021c madya-pānād divā-svapnād vyavāyād rātri-jāgarāt || 21 || 2425
Ah.6.25.022a vraṇo mithyopacārāc ca naiva sādhyo 'pi sidhyati |
Ah.6.25.022c kapota-varṇa-pratimā yasyāntaḥ kleda-varjitāḥ || 22 || 2426
Ah.6.25.023a sthirāś cipiṭikā-vanto rohatīti tam ādiśet |
Ah.6.25.023c athātra śophāvasthāyāṃ yathāsannaṃ viśodhanam || 23 || 2427
Ah.6.25.024a yojyaṃ śopho hi śuddhānāṃ vraṇaś cāśu praśāmyati |
Ah.6.25.024c kuryāc chītopacāraṃ ca śophāvasthasya santatam || 24 || 2428
Ah.6.25.025a doṣāgnir agni-vat tena prayāti sahasā śamam |
Ah.6.25.025c śophe vraṇe ca kaṭhine vi-varṇe vedanānvite || 25 ||
  1. Ah.6.25.017v/ 25-17dv yeṣāṃ cāpi vraṇe vraṇāḥ
  2. Ah.6.25.018v/ 25-18cv pipāsūnāṃ sa-nidrāṇāṃ
  3. Ah.6.25.021v/ 25-21cv madya-pānād divā-svāpād
  4. Ah.6.25.022v/ 25-22bv naiva sādhyo 'pi rohati
  5. Ah.6.25.023v/ 25-23av sthirāś ca piṭikā-vanto
  6. Ah.6.25.024v/ 25-24cv kuryāc chītopacāraṃ tu