670
Ah.6.25.026a viṣa-yukte viśeṣeṇa jala-jādyair hared asṛk |
Ah.6.25.026c duṣṭāsre 'pagate sadyaḥ śopha-rāga-rujāṃ śamaḥ || 26 || 2429
Ah.6.25.027a hṛte hṛte ca rudhire su-śītaiḥ sparśa-vīryayoḥ |
Ah.6.25.027c su-ślakṣṇais tad-ahaḥ-piṣṭaiḥ kṣīrekṣu-sva-rasa-dravaiḥ || 27 || 2430
Ah.6.25.028a śata-dhauta-ghṛtopetair muhur anyair a-śoṣibhiḥ |
Ah.6.25.028c pratilomaṃ hito lepaḥ sekābhyaṅgāś ca tat-kṛtāḥ || 28 ||
Ah.6.25.029a nyagrodhodumbarāśvattha-plakṣa-vetasa-valkalaiḥ |
Ah.6.25.029c pradeho bhūri-sarpirbhiḥ śopha-nirvāpaṇaḥ param || 29 || 2431
Ah.6.25.030a vātolbaṇānāṃ stabdhānāṃ kaṭhinānāṃ mahā-rujām |
Ah.6.25.030c srutāsṛjāṃ ca śophānāṃ vraṇānām api cedṛśām || 30 ||
Ah.6.25.031a ānūpa-vesavārādyaiḥ svedaḥ somās tilāḥ punaḥ |
Ah.6.25.031c bhṛṣṭā nirvāpitāḥ kṣīre tat-piṣṭā dāha-rug-harāḥ || 31 ||
Ah.6.25.032a sthirān manda-rujaḥ śophān snehair vāta-kaphāpahaiḥ |
Ah.6.25.032c abhyajya svedayitvā ca veṇu-nāḍyā śanaiḥ śanaiḥ || 32 ||
Ah.6.25.033a vimlāpanārthaṃ mṛdnīyāt talenāṅguṣṭhakena vā |
Ah.6.25.033c yava-godhūma-mudgaiś ca siddha-piṣṭaiḥ pralepayet || 33 || 2432
Ah.6.25.034a vilīyate sa cen naivaṃ tatas tam upanāhayet |
Ah.6.25.034c a-vidagdhas tathā śāntiṃ vidagdhaḥ pākam aśnute || 34 ||
Ah.6.25.035a sa-kola-tila-vallomā dadhy-amlā saktu-piṇḍikā |
Ah.6.25.035c sa-kiṇva-kuṣṭha-lavaṇā koṣṇā śastopanāhane || 35 || 2433
  1. Ah.6.25.026v/ 25-26bv jalaukādyair hared asṛk
  2. Ah.6.25.027v/ 25-27dv kṣīrekṣu-sva-rasa-drutaiḥ
  3. Ah.6.25.029v/ 25-29cv pradeho bhūri-sarpiś ca
  4. Ah.6.25.033v/ 25-33dv siddhaiḥ piṣṭaiḥ pralepayet 25-33dv siddhaṃ piṣṭaṃ pralepayet 25-33dv dugdha-piṣṭaiḥ pralepayet
  5. Ah.6.25.035v/ 25-35av sa-kola-tila-vallūra- 25-35bv -dadhy-amlā saktu-piṇḍikā