679
Ah.6.26.048a sthānād apetam ādatte jīvitaṃ kupitaṃ ca tat |
Ah.6.26.048c veṣṭayitvānu paṭṭena ghṛtena pariṣecayet || 48 || 2483
Ah.6.26.048.1and1a cūrṇair yathoktaiḥ sandhānaṃ kṛtvā kṣaudra-ghṛta-plutaiḥ |
Ah.6.26.048.1and1c tataḥ kavalikāṃ dattvā veṣṭayed anu-pūrva-śaḥ || 48-1+1 ||
Ah.6.26.049a pāyayeta tataḥ koṣṇaṃ citrā-taila-yutaṃ payaḥ |
Ah.6.26.049c mṛdu-kriyārthaṃ śakṛto vāyoś cādhaḥ-pravṛttaye || 49 || 2484
Ah.6.26.050a anuvarteta varṣaṃ ca yathoktaṃ vraṇa-yantraṇām |
Ah.6.26.050c udarān medaso vartiṃ nirgatāṃ bhasmanā mṛdā || 50 || 2485
Ah.6.26.051a avakīrya kaṣāyair vā ślakṣṇair mūlais tataḥ samam |
Ah.6.26.051c dṛḍhaṃ baddhvā ca sūtreṇa vardhayet kuśalo bhiṣak || 51 || 2486
Ah.6.26.052a tīkṣṇenāgni-prataptena śastreṇa sakṛd eva tu |
Ah.6.26.052c syād anya-thā rug āṭopo mṛtyur vā chidyamānayā || 52 ||
Ah.6.26.053a sa-kṣaudre ca vraṇe baddhe su-jīrṇe 'nne ghṛtaṃ pibet |
Ah.6.26.053c kṣīraṃ vā śarkarā-citrā-lākṣā-gokṣurakaiḥ śṛtam || 53 || 2487
Ah.6.26.054a rug-dāha-jit sa-yaṣṭy-āhvaiḥ paraṃ pūrvodito vidhiḥ |
Ah.6.26.054c medo-granthy-uditaṃ tatra tailam abhyañjane hitam || 54 || 2488
Ah.6.26.055a tālīśaṃ padmakaṃ māṃsī hareṇv-aguru-candanam |
Ah.6.26.055c haridre padma-bījāni sośīraṃ madhukaṃ ca taiḥ || 55 ||
Ah.6.26.056a pakvaṃ sadyo-vraṇeṣūktaṃ tailaṃ ropaṇam uttamam |
Ah.6.26.056c gūḍha-prahārābhihate patite viṣamoccakaiḥ || 56 || 2489
  1. Ah.6.26.048v/ 26-48bv jīvitaṃ kupitaṃ ca yat
  2. Ah.6.26.049v/ 26-49av pāyayet taṃ tataḥ koṣṇaṃ 26-49bv citra-taila-yutaṃ payaḥ
  3. Ah.6.26.050v/ 26-50bv yathoktaṃ vraṇa-yantraṇam
  4. Ah.6.26.051v/ 26-51bv ślakṣṇair mūle tataḥ samam 26-51bv ślakṣṇaiś cūrṇais tataḥ samam
  5. Ah.6.26.053v/ 26-53av sa-kṣaudre tu vraṇe baddhe 26-53bv su-jīrṇānno ghṛtaṃ pibet
  6. Ah.6.26.054v/ 26-54cv medo-granthy-uditaṃ cātra
  7. Ah.6.26.056v/ 26-56cv mūḍha-prahārābhihate