Chapter 27

Athabhaṅgapratiṣedhādhyāyaḥ

K edn 526-529
Ah.6.27.001a pāta-ghātādibhir dve-dhā bhaṅgo 'sthnāṃ sandhy-a-sandhitaḥ |
Ah.6.27.001c prasāraṇākuñcanayor a-śaktiḥ sandhi-mukta-tā || 1 || 2491
Ah.6.27.002a itarasmin bhṛśaṃ śophaḥ sarvāvasthāsv ati-vyathā |
Ah.6.27.002c a-śaktiś ceṣṭite 'lpe 'pi pīḍyamāne sa-śabda-tā || 2 || 2492
Ah.6.27.003a samāsād iti bhaṅgasya lakṣaṇaṃ bahu-dhā tu tat |
Ah.6.27.003c bhidyate bhaṅga-bhedena tasya sarvasya sādhanam || 3 ||
Ah.6.27.004a yathā syād upayogāya tathā tad upadekṣyate |
Ah.6.27.004c prājyāṇu-dāri yat tv asthi sparśe śabdaṃ karoti yat || 4 || 2493
Ah.6.27.005a yatrāsthi-leśaḥ praviśen madhyam asthno vidāritaḥ |
Ah.6.27.005c bhagnaṃ yac cābhighātena kiñ-cid evāvaśeṣitam || 5 || 2494
Ah.6.27.006a unnamyamānaṃ kṣata-vad yac ca majjani majjati |
Ah.6.27.006c tad duḥ-sādhyaṃ kṛśā-śakta-vātalālpāśinām api || 6 ||
Ah.6.27.007a bhinnaṃ kapālaṃ yat kaṭyāṃ sandhi-muktaṃ cyutaṃ ca yat |
Ah.6.27.007c jaghanaṃ prati piṣṭaṃ ca bhagnaṃ yat tad vivarjayet || 7 || 2495
Ah.6.27.008a a-saṃśliṣṭa-kapālaṃ ca lalāṭaṃ cūrṇitaṃ tathā |
Ah.6.27.008c yac ca bhagnaṃ bhavec chaṅkha-śiraḥ-pṛṣṭha-stanāntare || 8 ||
681
Ah.6.27.009a samyag-yamitam apy asthi dur-nyāsād dur-nibandhanāt |
Ah.6.27.009c saṅkṣobhād api yad gacched vi-kriyāṃ tad vivarjayet || 9 || 2496
Ah.6.27.010a ādito yac ca dur-jātam asthi sandhir athāpi vā |
Ah.6.27.010c taruṇāsthīni bhujyante bhajyante nalakāni tu || 10 || 2497
Ah.6.27.011a kapālāni vibhidyante sphuṭanty anyāni bhūyasā |
Ah.6.27.011c athāvanatam unnamyam unnataṃ cāvapīḍayet || 11 || 2498
Ah.6.27.012a āñched atikṣiptam adho-gataṃ copari vartayet |
Ah.6.27.012c āñchanotpīḍanonnāma-carma-saṅkṣepa-bandhanaiḥ || 12 || 2499
Ah.6.27.013a sandhīñ charīra-gān sarvāṃś calān apy a-calān api |
Ah.6.27.013c ity etaiḥ sthāpanopāyaiḥ samyak saṃsthāpya niś-calam || 13 || 2500
Ah.6.27.014a paṭṭaiḥ prabhūta-sarpirbhiḥ veṣṭayitvā sukhais tataḥ |
Ah.6.27.014c kadambodumbarāśvattha-sarjārjuna-palāśa-jaiḥ || 14 ||
Ah.6.27.015a vaṃśodbhavair vā pṛthubhis tanubhiḥ su-niveśitaiḥ |
Ah.6.27.015c su-ślakṣṇaiḥ sa-pratistambhair valkalaiḥ śakalair api || 15 || 2501
Ah.6.27.016a kuśāhvayaiḥ samaṃ bandhaṃ paṭṭasyopari yojayet |
Ah.6.27.016c śithilena hi bandhena sandhi-sthairyaṃ na jāyate || 16 || 2502
Ah.6.27.017a gāḍhenāti rujā-dāha-pāka-śvayathu-sambhavaḥ |
Ah.6.27.017c try-ahāt try-ahād ṛtau gharme saptāhān mokṣayed dhime || 17 || 2503
Ah.6.27.018a sādhāraṇe tu pañcāhād bhaṅga-doṣa-vaśena vā |
Ah.6.27.018c nyagrodhādi-kaṣāyeṇa tataḥ śītena secayet || 18 || 2504
682
Ah.6.27.019a taṃ pañca-mūla-pakvena payasā tu sa-vedanam |
Ah.6.27.019c sukhoṣṇaṃ vāvacāryaṃ syāc cakra-tailaṃ vijānatā || 19 || 2505
Ah.6.27.020a vibhajya deśaṃ kālaṃ ca vāta-ghnauṣadha-saṃyutam |
Ah.6.27.020c pratataṃ seka-lepāṃś ca vidadhyād bhṛśa-śītalān || 20 || 2506
Ah.6.27.021a gṛṣṭi-kṣīraṃ sa-sarpiṣkaṃ madhurauṣadha-sādhitam |
Ah.6.27.021c prātaḥ prātaḥ pibed bhagnaḥ śītalaṃ lākṣayā yutam || 21 ||
Ah.6.27.022a sa-vraṇasya tu bhagnasya vraṇo madhu-ghṛtottaraiḥ |
Ah.6.27.022c kaṣāyaiḥ pratisāryo 'tha śeṣo bhaṅgoditaḥ kramaḥ || 22 || 2507
Ah.6.27.023a lambāni vraṇa-māṃsāni pralipya madhu-sarpiṣā |
Ah.6.27.023c sandadhīta vraṇān vaidyo bandhanaiś copapādayet || 23 ||
Ah.6.27.024a tān samān su-sthitāñ jñātvā phalinī-lodhra-kaṭphalaiḥ |
Ah.6.27.024c samaṅgā-dhātakī-yuktaiś cūrṇitair avacūrṇayet || 24 ||
Ah.6.27.025a dhātakī-lodhra-cūrṇair vā rohanty āśu tathā vraṇāḥ |
Ah.6.27.025c iti bhaṅga upakrāntaḥ sthira-dhātor ṛtau hime || 25 ||
Ah.6.27.026a māṃsalasyālpa-doṣasya su-sādhyo dāruṇo 'nya-thā |
Ah.6.27.026c pūrva-madhyānta-vayasām eka-dvi-tri-guṇaiḥ kramāt || 26 || 2508
Ah.6.27.027a māsaiḥ sthairyaṃ bhavet sandher yathoktaṃ bhajatāṃ vidhim |
Ah.6.27.027c kaṭī-jaṅghoru-bhagnānāṃ kapāṭa-śayanaṃ hitam || 27 || 2509
Ah.6.27.028a yantraṇārthaṃ tathā kīlāḥ pañca kāryā nibandhanāḥ |
Ah.6.27.028c jaṅghorvoḥ pārśvayor dvau dvau tala ekaś ca kīlakaḥ || 28 ||
683
Ah.6.27.029a śroṇyāṃ vā pṛṣṭha-vaṃśe vā vakṣasy akṣakayos tathā |
Ah.6.27.029c vimokṣe bhagna-sandhīnāṃ vidhim evaṃ samācaret || 29 || 2510
Ah.6.27.030a sandhīṃś cira-vimuktāṃs tu snigdha-svinnān mṛdū-kṛtān |
Ah.6.27.030c uktair vidhānair buddhyā ca yathā-svaṃ sthānam ānayet || 30 || 2511
Ah.6.27.031a a-sandhi-bhagne rūḍhe tu viṣamolbaṇa-sādhite |
Ah.6.27.031c āpothya bhaṅgaṃ yamayet tato bhagna-vad ācaret || 31 || 2512
Ah.6.27.032a bhagnaṃ naiti yathā pākaṃ prayateta tathā bhiṣak |
Ah.6.27.032c pakva-māṃsa-sirā-snāyuḥ sandhiḥ śleṣaṃ na gacchati || 32 || 2513
Ah.6.27.033a vāta-vyādhi-vinirdiṣṭān snehān bhagnasya yojayet |
Ah.6.27.033c catuṣ-prayogān balyāṃś ca vasti-karma ca śīlayet || 33 ||
Ah.6.27.034a śāly-ājya-rasa-dugdhādyaiḥ pauṣṭikair a-vidāhibhiḥ |
Ah.6.27.034c mātrayopacared bhagnaṃ sandhi-saṃśleṣa-kāribhiḥ || 34 ||
Ah.6.27.035a glānir na śasyate tasya sandhi-viśleṣa-kṛd dhi sā || 35ab ||
Ah.6.27.035c lavaṇaṃ kaṭukaṃ kṣāram amlaṃ maithunam ātapam || 35cd ||
Ah.6.27.035e vyāyāmaṃ ca na seveta bhagno rūkṣaṃ ca bhojanam || 35ef ||
Ah.6.27.036a kṛṣṇāṃs tilān vi-rajaso dṛḍha-vastra-baddhān sapta kṣapā vahati vāriṇi vāsayet |
Ah.6.27.036c saṃśoṣayed anu-dinaṃ pravisārya caitān kṣīre tathaiva madhuka-kvathite ca toye || 36 || 2514
Ah.6.27.037a punar api pīta-payaskāṃs tān pūrva-vad eva śoṣitān bāḍham |
Ah.6.27.037c vigata-tuṣān a-rajaskān sañcūrṇya su-cūrṇitair yuñjyāt || 37 || 2515
Ah.6.27.038a nalada-vālaka-lohitayaṣṭikā-nakha-miśi-plava-kuṣṭha-balā-trayaiḥ |
Ah.6.27.038c aguru-kuṅkuma-candana-śārivā-sarala-sarja-rasāmaradārubhiḥ || 38 ||
684
Ah.6.27.039a padmakādi-gaṇopetais tila-piṣṭaṃ tataś ca tat |
Ah.6.27.039c samasta-gandha-bhaiṣajya-siddha-dugdhena pīḍayet || 39 || 2516
Ah.6.27.040a śaileya-rāsnāṃśumatī-kaseru-kālānusārī-nata-pattra-lodhraiḥ |
Ah.6.27.040c sa-kṣīraśuklaiḥ sa-payaḥ sa-dūrvais tailaṃ pacet tan naladādibhiś ca || 40 || 2517
Ah.6.27.041a gandha-tailam idam uttamam asthi-sthairya-kṛj jayati cāśu vikārān |
Ah.6.27.041c vāta-pitta-janitān ati-vīryān vyāpino 'pi vividhair upayogaiḥ || 41 || 2518
  1. Ah.6.27.001v/ 27-1bv bhaṅgo 'sthnaḥ sandhy-a-sandhi-gaḥ 27-1bv bhaṅgo 'sthnaḥ sandhy-a-sandhitaḥ
  2. Ah.6.27.002v/ 27-2bv sarvāvasthāsv ati-vyathaḥ
  3. Ah.6.27.004v/ 27-4cv prājyāṇu-dāri yac cāsthi
  4. Ah.6.27.005v/ 27-5cv bhagnaṃ yad abhighātena 27-5cv bhagnaṃ yad vābhighātena
  5. Ah.6.27.007v/ 27-7av bhinnaṃ kapālaṃ yat kaṭyāḥ
  6. Ah.6.27.009v/ 27-9dv vi-kriyāṃ tac ca varjayet
  7. Ah.6.27.010v/ 27-10cv taruṇāsthīni namyante 27-10dv bhajyante nalakāni ca
  8. Ah.6.27.011v/ 27-11av kapālāsthīni bhidyante
  9. Ah.6.27.012v/ 27-12av āñched a-vikṣiptam adho-
  10. Ah.6.27.013v/ 27-13dv samyak saṃsthāpya niś-calān
  11. Ah.6.27.015v/ 27-15cv su-ślakṣṇaiḥ sa-pratistambhair
  12. Ah.6.27.016v/ 27-16dv sandheḥ sthairyaṃ na jāyate
  13. Ah.6.27.017v/ 27-17av gāḍhenāpi rujā-dāha-
  14. Ah.6.27.018v/ 27-18bv bhagna-doṣa-vaśena vā 27-18bv bhaṅge doṣa-vaśena vā
  15. Ah.6.27.019v/ 27-19av pañca-mūla-vipakvena 27-19cc sukhoṣṇam avacāryaṃ syāc
  16. Ah.6.27.020v/ 27-20av vibhajya deśa-kālau ca 27-20bv vāta-ghnauṣadha-sādhitam
  17. Ah.6.27.022v/ 27-22cv kaṣāyaiḥ pratisāryo vā
  18. Ah.6.27.026v/ 27-26bv su-sādho dāruṇo 'nya-thā
  19. Ah.6.27.027v/ 27-27bv yathoktaṃ bhajato vidhim
  20. Ah.6.27.029v/ 27-29bv vakṣasy aṃśakayos tathā 27-29bv vaktrasyākṣakayos tathā 27-29dv vidhim enaṃ samācaret
  21. Ah.6.27.030v/ 27-30av sandhīṃś cira-vimuktāṃś ca 27-30cv uktair vidhānair yuktyā ca 27-30cv uktair vidhānair yuktyā vā
  22. Ah.6.27.031v/ 27-31av a-sandhi-bhagne rūḍhe ca 27-31bv viṣamolbaṇa-sādhanaiḥ
  23. Ah.6.27.032v/ 27-32av bhaṅgo naiti yathā pākaṃ
  24. Ah.6.27.036v/ 27-36cv saṃśoṣayed anu-dinaṃ pratisārya caitān 27-36cv saṃśoṣayed anu-dinaṃ pravibhāvya caitān
  25. Ah.6.27.037v/ 27-37dv sañcūrṇya vicūrṇitair yuñjyāt
  26. Ah.6.27.039v/ 27-39bv tila-piṣṭaṃ tataś ca tam
  27. Ah.6.27.040v/ 27-40cv tvak-kṣīra-yuktaiḥ payasā sa-dūrvais 27-40cv sa-kṣīra-yuktais payasā sa-dūrvais 27-40cv sa-kṣīra-yuktais sa-payaḥ sa-dūrvais
  28. Ah.6.27.041v/ 27-41cv vāta-pitta-janitān ati-vīryaṃ 27-41cv vāta-pitta-janitān ati-vīrya- 27-41dv -vyāpino 'pi vividhair upayogaiḥ