690
Ah.6.29.014a sādhyā doṣāsra-medo-jā na tu sthūla-kharāś calāḥ |
Ah.6.29.014c marma-kaṇṭhodara-sthāś ca mahat tu granthito 'rbudam || 14 || 2552
Ah.6.29.015a tal-lakṣaṇaṃ ca medo-'ntaiḥ ṣo-ḍhā doṣādibhis tu tat |
Ah.6.29.015c prāyo medaḥ-kaphāḍhya-tvāt sthira-tvāc ca na pacyate || 15 ||
Ah.6.29.016a sirā-sthaṃ śoṇitaṃ doṣaḥ saṅkocyāntaḥ prapīḍya ca |
Ah.6.29.016c pācayeta tad ānaddhaṃ sāsrāvaṃ māṃsa-piṇḍitam || 16 || 2553
Ah.6.29.017a māṃsāṅkuraiś citaṃ yāti vṛddhiṃ cāśu sravet tataḥ |
Ah.6.29.017c ajasraṃ duṣṭa-rudhiraṃ bhūri tac choṇitārbudam || 17 || 2554
Ah.6.29.018a teṣv asṛṅ-māṃsa-je varjye catvāry anyāni sādhayet |
Ah.6.29.018c prasthitā vaṅkṣaṇorv-ādim adhaḥ-kāyaṃ kapholbaṇāḥ || 18 ||
Ah.6.29.019a doṣā māṃsāsra-gāḥ pādau kālenāśritya kurvate |
Ah.6.29.019c śanaiḥ śanair ghanaṃ śophaṃ ślīpadaṃ tat pracakṣate || 19 || 2555
Ah.6.29.020a paripoṭa-yutaṃ kṛṣṇam a-nimitta-rujaṃ kharam |
Ah.6.29.020c rūkṣaṃ ca vātāt pittāt tu pītaṃ dāha-jvarānvitam || 20 || 2556
Ah.6.29.021a kaphād guru snigdham a-ruk citaṃ māṃsāṅkurair bṛhat |
Ah.6.29.021c tat tyajed vatsarātītaṃ su-mahat su-parisruti || 21 || 2557
Ah.6.29.022a pāṇi-nāsauṣṭha-karṇeṣu vadanty eke tu pāda-vat |
Ah.6.29.022c ślīpadaṃ jāyate tac ca deśe 'nūpe bhṛśaṃ bhṛśam || 22 || 2558
Ah.6.29.023a meda-sthāḥ kaṇṭha-manyākṣa-kakṣā-vaṅkṣaṇa-gā malāḥ |
Ah.6.29.023c sa-varṇān kaṭhinān snigdhān vārtākāmalakākṛtīn || 23 || 2559
  1. Ah.6.29.014v/ 29-14bv na tu sthūlāḥ kharāś calāḥ 29-14dv mahāṃs tu granthito 'rbudam
  2. Ah.6.29.016v/ 29-16bv saṅkocyānu prapīḍya ca 29-16bv saṅkocyānu prapīḍya vā 29-16bv saṅkocyāntaḥ prapīḍya vā 29-16dv sa-srāvaṃ māṃsa-piṇḍa-tām
  3. Ah.6.29.017v/ 29-17bv vṛddhaṃ cāśu sravet tataḥ
  4. Ah.6.29.019v/ 29-19dv ślīpadaṃ tat pracakṣyate
  5. Ah.6.29.020v/ 29-20cv rūkṣaṃ ca vātāt pittāc ca 29-20cv rūkṣaṃ ca ślīpadaṃ vātāt 29-20dv pittād dāha-jvarānvitam
  6. Ah.6.29.021v/ 29-21bv citaṃ māṃsāṅkurair mahat
  7. Ah.6.29.022v/ 29-22bv vadanty anye tu pāda-vat
  8. Ah.6.29.023v/ 29-23av meda-sthāḥ kaṇṭha-manyākṣi-