693
Ah.6.30.010a jīrṇe jīrṇānnam aśnīyāc chuṇṭhī-śṛta-payo-'nvitam |
Ah.6.30.010c traivṛtaṃ vā pibed evam a-śāntāv agninā dahet || 10 ||
Ah.6.30.011a gulphasyādhaḥ sirā-mokṣaḥ paitte sarvaṃ ca pitta-jit |
Ah.6.30.011c sirām aṅguṣṭhake viddhvā kapha-je śīlayed yavān || 11 ||
Ah.6.30.012a sa-kṣaudrāṇi kaṣāyāṇi vardhamānās tathābhayāḥ |
Ah.6.30.012c limpet sarṣapa-vārtākī-mūlābhyāṃ dhanvayātha-vā || 12 || 2571
Ah.6.30.013a ūrdhvādhaḥ-śodhanaṃ peyam apacyāṃ sādhitaṃ ghṛtam |
Ah.6.30.013c dantī-dravantī-trivṛtā-jālinī-devadālibhiḥ || 13 ||
Ah.6.30.014a śīlayet kapha-medo-ghnaṃ dhūma-gaṇḍūṣa-nāvanam |
Ah.6.30.014c sirayāpahared raktaṃ piben mūtreṇa tārkṣya-jam || 14 ||
Ah.6.30.014and-1-a palam ardha-palaṃ vāpi karṣaṃ vāpy uṣṇa-vāriṇā |
Ah.6.30.014and-1-c kāñcanāra-tvacaṃ pītvā gaṇḍa-mālāṃ vyapohati || 14+(1) || 2572
Ah.6.30.015a granthīn a-pakvān ālimpen nākulī-paṭu-nāgaraiḥ |
Ah.6.30.015c svinnān lavaṇa-poṭalyā kaṭhinān anu mardayet || 15 ||
Ah.6.30.016a śamī-mūlaka-śigrūṇāṃ bījaiḥ sa-yava-sarṣapaiḥ |
Ah.6.30.016c lepaḥ piṣṭo ṇmla-takreṇa granthi-gaṇḍa-vilāyanaḥ || 16 || 2573
Ah.6.30.016and-1-a kṣuṇṇāni nimba-pattrāṇi k ptair bhallātakaiḥ saha |
Ah.6.30.016and-1-c śarāva-sampuṭe dagdhvā sārdhaṃ siddhārthakaiḥ samaiḥ || 16+(1) || 2574
Ah.6.30.016and-2-ab etac chāgāmbunā piṣṭaṃ gaṇḍa-mālā-pralepanam || 16+(2)ab || 2575
  1. Ah.6.30.012v/ 30-12dv -mūlābhyāṃ dhānyayātha-vā
  2. Ah.6.30.014+(1)v/ 30-14+(1)bv karṣaṃ voṣṇena vāriṇā
  3. Ah.6.30.016v/ 30-16av śamī-mūlaka-śigrūttha- 30-16av śamī-mūlaka-śigrūmā- 30-16bv -bījaḥ sa-yava-sarṣapaiḥ 30-16bv -bījaiḥ sa-yava-sarṣapaiḥ
  4. Ah.6.30.016+(1)v/ 30-16+(1)av jīrṇāni nimba-pattrāṇi 30-16+(1)bv klinnair bhallātakaiḥ saha 30-16+(1)bv kṣiprair bhallātakaiḥ saha
  5. Ah.6.30.016+(2)v/ 30-16+(2)bv gaṇḍa-mālā-vilepanam