697
Ah.6.31.007a pittena piṭikā vṛttā pakvodumbara-sannibhā |
Ah.6.31.007c mahā-dāha-jvara-karī vivṛtā vivṛtānanā || 7 ||
Ah.6.31.008a gātreṣv antaś ca vaktrasya dāha-jvara-rujānvitāḥ |
Ah.6.31.008c masūra-mātrās tad-varṇās tat-sañjñāḥ piṭikā ghanāḥ || 8 ||
Ah.6.31.009a tataḥ kaṣṭa-tarāḥ sphoṭā visphoṭākhyā mahā-rujāḥ |
Ah.6.31.009c yā padma-karṇikākārā piṭikā piṭikācitā || 9 ||
Ah.6.31.010a sā viddhā vāta-pittābhyāṃ tābhyām eva ca gardabhī |
Ah.6.31.010c maṇḍalā vipulotsannā sa-rāga-piṭikācitā || 10 ||
Ah.6.31.011a kakṣeti kakṣāsanneṣu prāyo deśeṣu sānilāt |
Ah.6.31.011c pittād bhavanti piṭikāḥ sūkṣmā lājopamā ghanāḥ || 11 || 2593
Ah.6.31.012a tādṛśī mahatī tv ekā gandha-nāmeti kīrtitā |
Ah.6.31.012c gharma-sveda-parīte 'ṅge piṭikāḥ sa-rujo ghanāḥ || 12 ||
Ah.6.31.013a rājīkā-varṇa-saṃsthāna-pramāṇā rājikāhvayāḥ |
Ah.6.31.013c doṣaiḥ pittolbaṇair mandair visarpati visarpa-vat || 13 ||
Ah.6.31.014a śopho '-pākas tanus tāmro jvara-kṛj jāla-gardabhaḥ |
Ah.6.31.014c malaiḥ pittolbaṇaiḥ sphoṭā jvariṇo māṃsa-dāraṇāḥ || 14 || 2594
Ah.6.31.015a kakṣā-bhāgeṣu jāyante ye 'gny-ābhāḥ sāgni-rohiṇī |
Ah.6.31.015c pañcāhāt sapta-rātrād vā pakṣād vā hanti jīvitam || 15 ||
Ah.6.31.016a tri-liṅgā piṭikā vṛttā jatrūrdhvam irivellikā |
Ah.6.31.016c vidārī-kanda-kaṭhinā vidārī kakṣa-vaṅkṣaṇe || 16 ||
  1. Ah.6.31.011v/ 31-11dv sūkṣmā jālopamā ghanāḥ
  2. Ah.6.31.014v/ 31-14dv jvariṇo māṃsa-dāruṇāḥ 31-14dv jvariṇo māṃsa-dāriṇaḥ