700
Ah.6.32.003a lodhra-kustumburu-vacāḥ pralepo mukha-dūṣike |
Ah.6.32.003c vaṭa-pallava-yuktā vā nārikelottha-śuktayaḥ || 3 || 2605
Ah.6.32.004a a-śāntau vamanaṃ nasyaṃ lalāṭe ca sirā-vyadhaḥ |
Ah.6.32.004c nimbāmbu-vānto nimbāmbu-sādhitaṃ padma-kaṇṭake || 4 ||
Ah.6.32.005a pibet kṣaudrānvitaṃ sarpir nimbāragvadha-lepanam || 5ab ||
Ah.6.32.005c vivṛtādīṃs tu jālāntāṃś cikitset serivellikān || 5cd ||
Ah.6.32.005e pitta-visarpa-vat tad-vat pratyākhyāyāgni-rohiṇīm || 5ef || 2606
Ah.6.32.006a vilaṅghanaṃ rakta-vimokṣaṇaṃ ca virūkṣaṇaṃ kāya-viśodhanaṃ ca |
Ah.6.32.006c dhātrī-prayogāñ chiśira-pradehān kuryāt sadā jālaka-gardabhasya || 6 || 2607
Ah.6.32.007a vidārikāṃ hṛte rakte śleṣma-granthi-vad ācaret |
Ah.6.32.007c medo-'rbuda-kriyāṃ kuryāt su-tarāṃ śarkarārbude || 7 ||
Ah.6.32.008a pravṛddhaṃ su-bahu-cchidraṃ sa-śophaṃ marmaṇi sthitam |
Ah.6.32.008c valmīkaṃ hasta-pāde ca varjayed itarat punaḥ || 8 || 2608
Ah.6.32.009a śuddhasyāsre hṛte limpet sa-paṭv-ārevatāmṛtaiḥ |
Ah.6.32.009c śyāmā-kulatthikā-mūla-dantī-palala-saktubhiḥ || 9 || 2609
Ah.6.32.010a pakve tu duṣṭa-māṃsāni gatīḥ sarvāś ca śodhayet |
Ah.6.32.010c śastreṇa samyag anu ca kṣāreṇa jvalanena vā || 10 ||
Ah.6.32.011a śastreṇotkṛtya niḥ-śeṣaṃ snehena kadaraṃ dahet |
Ah.6.32.011c niruddha-maṇi-vat kāryaṃ ruddha-pāyoś cikitsitam || 11 || 2610
Ah.6.32.012a cipyaṃ śuddhyā jitoṣmāṇaṃ sādhayec chastra-karmaṇā |
Ah.6.32.012c duṣṭaṃ ku-nakham apy evaṃ caraṇāv alase punaḥ || 12 ||
  1. Ah.6.32.003v/ 32-3av lodhra-kustumburu-vacā- 32-3bv -pralepo mukha-dūṣike
  2. Ah.6.32.005v/ 32-5bv nimbāragvadha-lepanaḥ 32-5dv cikitsed irivellikām
  3. Ah.6.32.006v/ 32-6bv virūkṣaṇaṃ kāya-virecanaṃ ca 32-6cv dhātrī-pradehāñ chiśira-prayogān
  4. Ah.6.32.008v/ 32-8dv varjayed itaraṃ punaḥ
  5. Ah.6.32.009v/ 32-9bv sa-paṭv-āragvadhāmṛtaiḥ
  6. Ah.6.32.011v/ 32-11av śastreṇoddhṛtya niḥ-śeṣaṃ