704
Ah.6.33.009a yāpyo raktodbhavas teṣāṃ mṛtyave sannipāta-jaḥ |
Ah.6.33.009c jāyante kupitair doṣair guhyāsṛk-piśitāśrayaiḥ || 9 ||
Ah.6.33.010a antar bahir vā meḍhrasya kaṇḍūlā māṃsa-kīlakāḥ |
Ah.6.33.010c picchilāsra-sravā yonau tad-vac ca cchattra-sannibhāḥ || 10 ||
Ah.6.33.011a te 'rśāṃsy upekṣayā ghnanti meḍhra-puṃs-tvaṃ bhagārtavaṃ |
Ah.6.33.011c guhyasya bahir antar vā piṭikāḥ kapha-rakta-jāḥ || 11 || 2626
Ah.6.33.012a sarṣapā-māna-saṃsthānā ghanāḥ sarṣapikāḥ smṛtāḥ |
Ah.6.33.012c piṭikā bahavo dīrghā dīryante madhyataś ca yāḥ || 12 ||
Ah.6.33.013a so 'vamanthaḥ kaphāsṛgbhyāṃ vedanā-roma-harṣa-vān |
Ah.6.33.013c kumbhīkā rakta-pittotthā jāmbavāsthi-nibhāśu-jā || 13 || 2627
Ah.6.33.014a alajīṃ meha-vad vidyād uttamāṃ pitta-rakta-jām |
Ah.6.33.014c piṭikāṃ māṣa-mudgābhāṃ piṭikā piṭikācitā || 14 || 2628
Ah.6.33.015a karṇikā puṣkarasyeva jñeyā puṣkariketi sā |
Ah.6.33.015c pāṇibhyāṃ bhṛśa-saṃvyūḍhe saṃvyūḍha-piṭikā bhavet || 15 ||
Ah.6.33.016a mṛditaṃ mṛditaṃ vastra-saṃrabdhaṃ vāta-kopataḥ |
Ah.6.33.016c viṣamā kaṭhinā bhugnā vāyunāṣṭhīlikā smṛtā || 16 || 2629
Ah.6.33.017a vimardanādi-duṣṭena vāyunā carma meḍhra-jam |
Ah.6.33.017c nivartate sa-rug-dāhaṃ kva-cit pākaṃ ca gacchati || 17 || 2630
Ah.6.33.018a piṇḍitaṃ granthitaṃ carma tat pralambam adho maṇeḥ |
Ah.6.33.018c nivṛtta-sañjñaṃ sa-kaphaṃ kaṇḍū-kāṭhinya-vat tu tat || 18 || 2631
  1. Ah.6.33.011v/ 33-11bv meḍhra-puṃs-tva-bhagārtavaṃ 33-11bv meḍhraṃ puṃso bhagārtavaṃ
  2. Ah.6.33.013v/ 33-13dv jāmbavāsthi-nibhā-śubhā
  3. Ah.6.33.014v/ 33-14bv uttamāṃ rakta-pitta-jām
  4. Ah.6.33.016v/ 33-16av mṛditaṃ mṛditaṃ yat tu 33-16av mṛditaṃ mṛditaṃ vastu 33-16bv saṃrabdhaṃ vāta-kopataḥ
  5. Ah.6.33.017v/ 33-17dv kva-cit pākaṃ na gacchati
  6. Ah.6.33.018v/ 33-18av piṇḍitaṃ granthitaṃ tac ca 33-18bv vipralambam adho maṇeḥ 33-18bv pravilambam adho maṇeḥ