715
Ah.6.34.061.1and2a padmakotpala-bilvābda-kaṭphalaiḥ sādhitā niśā |
Ah.6.34.061.1and2c dhātaky-ativiṣā-māṃsī-pāṭhā-moca-rasodakam || 61-1+2 ||
Ah.6.34.061.1and3a madhūkaṃ madhukānantā-śārivā-dāḍima-tva cam |
Ah.6.34.061.1and3c mṛl-lodhrārjuna-śaileya-samaṅgā nāgarāḥ samāḥ || 61-1+3 ||
Ah.6.34.061.1and4a cūrṇaṃ śreṣṭhāmbunā pītaṃ hanti lohita-mehinam |
Ah.6.34.061.1and4c mūrchā-tṛṣṇā-jvarārtāya raktātīsāra-mehinām || 61-1+4 ||
Ah.6.34.061.1and5ab strīṇām asṛg-daraṃ yāti garbha-saṃsthāpanaṃ param || 61-1+5ab ||
Ah.6.34.062a a-duṣṭe prākṛte bīje jīvopakramaṇe sati |
Ah.6.34.062c pañca-karma-viśuddhasya puruṣasyāpi cendriyam || 62 ||
Ah.6.34.063a parīkṣya varṇair doṣāṇāṃ duṣṭaṃ tad-ghnair upācaret |
Ah.6.34.063c mañjiṣṭhā-kuṣṭha-tagara-tri-phalā-śarkarā-vacāḥ || 63 ||
Ah.6.34.063.1and1a rasaṃ śirīṣa-pattrāṇāṃ kalkaṃ ca ṣaḍ-ahaḥ pibet |
Ah.6.34.063.1and1c kṣīropanāśinā yoṣid ṛtu-snātā sutārthinī || 63-1+1 ||
Ah.6.34.064a dve niśe madhukaṃ medāṃ dīpyakaṃ kaṭu-rohiṇīm |
Ah.6.34.064c payasyā-hiṅgu-kākolī-vājigandhā-śatāvarīḥ || 64 || 2679
Ah.6.34.065a piṣṭvākṣāṃśā ghṛta-prasthaṃ pacet kṣīra-catur-guṇam |
Ah.6.34.065c yoni-śukra-pradoṣeṣu tat sarveṣu praśasyate || 65 || 2680
Ah.6.34.066a āyuṣyaṃ pauṣṭikaṃ medhyaṃ dhanyaṃ puṃ-savanaṃ param |
Ah.6.34.066c phala-sarpir iti khyātaṃ puṣpe pītaṃ phalāya yat || 66 ||
  1. Ah.6.34.064v/ 34-64av dve niśe madhukaṃ medā 34-64bv dīpyakaḥ kaṭu-rohiṇī 34-64cv payasyā hiṅgu kākolī 34-64dv vājigandhā śatāvarī
  2. Ah.6.34.065v/ 34-65av piṣṭvākṣāṃśair ghṛta-prasthaṃ 34-65bv pacet kṣīraṃ catur-guṇam 34-65bv pacet kṣīre catur-guṇe 34-65dv tat sarveṣu ca śasyate