716
Ah.6.34.067a mriyamāṇa-prajānāṃ ca garbhiṇīnāṃ ca pūjitam |
Ah.6.34.067c etat paraṃ ca bālānāṃ graha-ghnaṃ deha-vardhanam || 67 ||

Chapter 35

Atha viṣapratiṣedhādhyāyaḥ

K edn 546-550
Ah.6.35.001a mathyamāne jala-nidhāv amṛtārthaṃ surāsuraiḥ |
Ah.6.35.001c jātaḥ prāg amṛtotpatteḥ puruṣo ghora-darśanaḥ || 1 ||
Ah.6.35.002a dīpta-tejāś catur-daṃṣṭro hari-keśo 'nalekṣaṇaḥ |
Ah.6.35.002c jagad viṣaṇṇaṃ taṃ dṛṣṭvā tenāsau viṣa-sañjñitaḥ || 2 || 2681
Ah.6.35.003a huṅ-kṛto brahmaṇā mūrtī tataḥ sthāvara-jaṅgame |
Ah.6.35.003c so 'dhyatiṣṭhan nijaṃ rūpam ujjhitvā vañcanātmakam || 3 || 2682
Ah.6.35.004a sthiram ity ulbaṇaṃ vīrye yat kandeṣu pratiṣṭhitam |
Ah.6.35.004c kālakūṭendravatsākhya-śṛṅgī-hālāhalādikam || 4 ||
Ah.6.35.005a sarpa-lūtādi-daṃṣṭrāsu dāruṇaṃ jaṅgamaṃ viṣam |
Ah.6.35.005c sthāvaraṃ jaṅgamaṃ ceti viṣaṃ proktam a-kṛtrimam || 5 ||
Ah.6.35.006a kṛtrimaṃ gara-sañjñaṃ tu kriyate vividhauṣadhaiḥ |
Ah.6.35.006c hanti yoga-vaśenāśu cirāc cira-tarāc ca tat || 6 ||
Ah.6.35.007a śopha-pāṇḍūdaronmāda-dur-nāmādīn karoti vā |
Ah.6.35.007c tīkṣṇoṣṇa-rūkṣa-viśadaṃ vyavāyy āśu-karaṃ laghu || 7 || 2683
Ah.6.35.008a vikāṣi sūkṣmam a-vyakta-rasaṃ viṣama-pāki ca |
Ah.6.35.008c ojaso viparītaṃ tat tīkṣṇādyair anvitaṃ guṇaiḥ || 8 || 2684
Ah.6.35.009a vāta-pittottaraṃ nṝṇāṃ sadyo harati jīvitam |
Ah.6.35.009c viṣaṃ hi dehaṃ samprāpya prāg dūṣayati śoṇitam || 9 ||
  1. Ah.6.35.002v/ 35-2bv harit-keśo 'nalekṣaṇaḥ 35-2dv tenāsau viṣa-sañjñakaḥ
  2. Ah.6.35.003v/ 35-3av huṅ-kṛto brahmaṇā mūrtas 35-3av huṅ-kṛto brahmaṇā mūrtīs 35-3bv tataḥ sthāvara-jaṅgamam 35-3bv tataḥ sthāvara-jaṅgamam 35-3bv tataḥ sthāvara-jaṅgamāt 35-3bv tataḥ sthāvara-jaṅgamāḥ 35-3dv ujjhitvā vañcanātmakaḥ
  3. Ah.6.35.007v/ 35-7bv -dur-nāmādīn karoti ca
  4. Ah.6.35.008v/ 35-8av vikāśi sūkṣmam a-vyakta- 35-8av vikāsi sūkṣmam a-vyakta- 35-8bv -rasair yuktam a-pāki ca 35-8cv ojaso viparītaṃ tu