709
Ah.6.34.006a kapāle tri-phalā dagdhā sa-ghṛtā ropaṇaṃ param |
Ah.6.34.006c sāmānyaṃ sādhanam idaṃ prati-doṣaṃ tu śopha-vat || 6 ||
Ah.6.34.007a na ca yāti yathā pākaṃ prayateta tathā bhṛśam |
Ah.6.34.007c pakvaiḥ snāyu-sirā-māṃsaiḥ prāyo naśyati hi dhvajaḥ || 7 ||
Ah.6.34.008a arśasāṃ chinna-dagdhānāṃ kriyā kāryopadaṃśa-vat |
Ah.6.34.008c sarṣapā likhitāḥ sūkṣmaiḥ kaṣāyair avacūrṇayet || 8 || 2647
Ah.6.34.009a tair evābhyañjanaṃ tailaṃ sādhayed vraṇa-ropaṇam |
Ah.6.34.009c kriyeyam avamanthe 'pi raktaṃ srāvyaṃ tathobhayoḥ || 9 ||
Ah.6.34.010a kumbhīkāyāṃ hared raktaṃ pakvāyāṃ śodhite vraṇe |
Ah.6.34.010c tinduka-tri-phalā-lodhrair lepas tailaṃ ca ropaṇam || 10 ||
Ah.6.34.011a alajyāṃ sruta-raktāyām ayam eva kriyā-kramaḥ |
Ah.6.34.011c uttamākhyāṃ tu piṭikāṃ sañchidya baḍiśoddhṛtām || 11 ||
Ah.6.34.012a kalkaiś cūrṇaiḥ kaṣāyāṇāṃ kṣaudra-yuktair upācaret |
Ah.6.34.012c kramaḥ pitta-visarpoktaḥ puṣkara-vyūḍhayor hitaḥ || 12 ||
Ah.6.34.013a tvak-pāke sparśa-hānyāṃ ca secayed mṛditaṃ punaḥ |
Ah.6.34.013c balā-tailena koṣṇena madhuraiś copanāhayet || 13 || 2648
Ah.6.34.014a aṣṭhīlikāṃ hṛte rakte śleṣma-granthi-vad ācaret |
Ah.6.34.014c nivṛttaṃ sarpiṣābhyajya svedayitvopanāhayet || 14 ||
Ah.6.34.015a tri-rātraṃ pañca-rātraṃ vā su-snigdhaiḥ śālvaṇādibhiḥ |
Ah.6.34.015c svedayitvā tato bhūyaḥ snigdhaṃ carma samānayet || 15 || 2649
  1. Ah.6.34.008v/ 34-8bv kriyā kāryāvadaṃśa-vat 34-8cv sarṣapāṃ likhitāṃ sūkṣmaiḥ
  2. Ah.6.34.013v/ 34-13av tvak-pāke sparśa-hānyau vā
  3. Ah.6.34.015v/ 34-15dv snigdhaṃ carma samāharet