710
Ah.6.34.016a maṇiṃ prapīḍya śanakaiḥ praviṣṭe copanāhanam |
Ah.6.34.016c maṇau punaḥ punaḥ snigdhaṃ bhojanaṃ cātra śasyate || 16 ||
Ah.6.34.017a ayam eva prayojyaḥ syād avapāṭyām api kramaḥ |
Ah.6.34.017c nāḍīm ubhayato-dvārāṃ niruddhe jatunā sṛtām || 17 || 2650
Ah.6.34.018a snehāktāṃ srotasi nyasya siñcet snehaiś calāpahaiḥ |
Ah.6.34.018c try-ahāt try-ahāt sthūla-tarāṃ nyasya nāḍīṃ vivardhayet || 18 ||
Ah.6.34.019a sroto-dvāram a-siddhau tu vidvān śastreṇa pāṭayet |
Ah.6.34.019c sevanīṃ varjayan yuñjyāt sadyaḥ-kṣata-vidhiṃ tataḥ || 19 || 2651
Ah.6.34.020a granthitaṃ sveditaṃ nāḍyā snigdhoṣṇair upanāhayet |
Ah.6.34.020c limpet kaṣāyaiḥ sa-kṣaudrair likhitvā śata-ponakam || 20 ||
Ah.6.34.021a rakta-vidradhi-vat kāryā cikitsā śoṇitārbude |
Ah.6.34.021c vraṇopacāraṃ sarveṣu yathāvasthaṃ prayojayet || 21 ||
Ah.6.34.022a yoni-vyāpatsu bhūyiṣṭhaṃ śasyate karma vāta-jit |
Ah.6.34.022c snehana-sveda-vasty-ādi vāta-jāsu viśeṣataḥ || 22 ||
Ah.6.34.023a na hi vātād ṛte yonir vanitānāṃ praduṣyati |
Ah.6.34.023c ato jitvā tam anyasya kuryād doṣasya bheṣajam || 23 || 2652
Ah.6.34.024a pāyayeta balā-tailaṃ miśrakaṃ su-kumārakam |
Ah.6.34.024c snigdha-svinnāṃ tathā yoniṃ duḥ-sthitāṃ sthāpayet samām || 24 || 2653
Ah.6.34.025a pāṇinā namayej jihmāṃ saṃvṛtāṃ vyadhayet punaḥ |
Ah.6.34.025c praveśayen niḥsṛtāṃ ca vivṛtāṃ parivartayet || 25 || 2654
  1. Ah.6.34.017v/ 34-17dv niruddhe jatunā śṛtām 34-17dv niruddhe jatunā kṛtām
  2. Ah.6.34.019v/ 34-19av sroto-dvāram a-siddhau vā
  3. Ah.6.34.023v/ 34-23cv ato '-jitvā tam anyac ca 34-23cv ato '-jitvā tam anyasya 34-23dv na kuryād doṣa-bheṣajam
  4. Ah.6.34.024v/ 34-24av pāyayec ca balā-tailaṃ 34-24av pāyayet tāṃ balā-tailaṃ 34-24av pāyayed vā balā-tailaṃ
  5. Ah.6.34.025v/ 34-25av pāṇinā nāmayej jihmāṃ 34-25av pāṇinonnamayej jihmāṃ 34-25bv saṃvṛtāṃ vyāsayet punaḥ