711
Ah.6.34.026a sthānāpavṛttā yonir hi śalya-bhūtā striyo matā |
Ah.6.34.026c karmabhir vamanādyaiś ca mṛdubhir yojayet striyam || 26 || 2655
Ah.6.34.027a sarvataḥ su-viśuddhāyāḥ śeṣaṃ karma vidhīyate |
Ah.6.34.027c vasty-abhyaṅga-parīṣeka-pralepa-picu-dhāraṇam || 27 || 2656
Ah.6.34.028a kāśmarya-tri-phalā-drākṣā-kāsamarda-niśā-dvayaiḥ |
Ah.6.34.028c guḍūcī-sairyakābhīru-śukanāsā-punarnavaiḥ || 28 || 2657
Ah.6.34.029a parūṣakaiś ca vipacet prastham akṣa-samair ghṛtāt |
Ah.6.34.029c yoni-vāta-vikāra-ghnaṃ tat pītaṃ garbha-daṃ param || 29 || 2658
Ah.6.34.030a vacopakuñcikājājī-kṛṣṇā-vṛṣaka-saindhavam |
Ah.6.34.030c ajamodā-yava-kṣāra-śarkarā-citrakānvitam || 30 ||
Ah.6.34.031a piṣṭvā prasannayāloḍya khādet tad ghṛta-bharjitam |
Ah.6.34.031c yoni-pārśvārti-hṛd-roga-gulmārśo-vinivṛttaye || 31 || 2659
Ah.6.34.032a vṛṣakaṃ mātuluṅgasya mūlāni madayantikām |
Ah.6.34.032c piben madyaiḥ sa-lavaṇais tathā kṛṣṇopakuñcike || 32 || 2660
Ah.6.34.033a rāsnā-śvadaṃṣṭrā-vṛṣakaiḥ śṛtaṃ śūla-haraṃ payaḥ |
Ah.6.34.033c guḍūcī-tri-phalā-dantī-kvāthaiś ca pariṣecanam || 33 ||
Ah.6.34.034a nata-vārtākinī-kuṣṭha-saindhavāmaradārubhiḥ |
Ah.6.34.034c tailāt prasādhitād dhāryaḥ picur yonau rujāpahaḥ || 34 ||
Ah.6.34.035a pittalānāṃ tu yonīnāṃ sekābhyaṅga-picu-kriyāḥ |
Ah.6.34.035c śītāḥ pitta-jitaḥ kāryāḥ snehanārthaṃ ghṛtāni ca || 35 || 2661
  1. Ah.6.34.026v/ 34-26av sthānāpavartā yonir hi
  2. Ah.6.34.027v/ 34-27av sarvatas tu viśuddhāyāḥ
  3. Ah.6.34.028v/ 34-28cv guḍūcī-gairikābhīru-
  4. Ah.6.34.029v/ 34-29av parūṣakaiś ca vipaced 34-29bv prastham akṣa-samair ghṛtam 34-29bv akṣaiḥ prastha-samaṃ ghṛtam
  5. Ah.6.34.031v/ 34-31dv -gulmārśo-'rti-nivṛttaye
  6. Ah.6.34.032v/ 34-32av vṛṣasya mātuluṅgasya 34-32dv tathā kṛṣṇopakuñcikā
  7. Ah.6.34.035v/ 34-35av pittalānāṃ ca yonīnāṃ