726
Ah.6.36.020a dvitīye granthayo vege tṛtīye mūrdhni gauravam |
Ah.6.36.020c dṛg-rodho daṃśa-vikledaś caturthe ṣṭhīvanaṃ vamiḥ || 20 || 2729
Ah.6.36.021a sandhi-viśleṣaṇaṃ tandrā pañcame parva-bhedanam |
Ah.6.36.021c dāho hidhmā ca ṣaṣṭhe tu hṛt-pīḍā gātra-gauravam || 21 || 2730
Ah.6.36.022a mūrchā-vipāko 'tīsāraḥ prāpya śukraṃ tu saptame |
Ah.6.36.022c skandha-pṛṣṭha-kaṭī-bhaṅgaḥ sarva-ceṣṭā-nivartanam || 22 || 2731
Ah.6.36.023a atha maṇḍali-daṣṭasya duṣṭaṃ pītī-bhavaty asṛk |
Ah.6.36.023c tena pītāṅga-tā dāho dvitīye śvayathūdbhavaḥ || 23 || 2732
Ah.6.36.024a tṛtīye daṃśa-vikledaḥ svedas tṛṣṇā ca jāyate |
Ah.6.36.024c caturthe jvaryate dāhaḥ pañcame sarva-gātra-gaḥ || 24 || 2733
Ah.6.36.025a daṣṭasya rājilair duṣṭaṃ pāṇḍu-tāṃ yāti śoṇitam |
Ah.6.36.025c pāṇḍu-tā tena gātrāṇāṃ dvitīye guru-tāti ca || 25 ||
Ah.6.36.026a tṛtīye daṃśa-vikledo nāsikākṣi-mukha-sravāḥ |
Ah.6.36.026c caturthe garimā mūrdhno manyā-stambhaś ca pañcame || 26 ||
Ah.6.36.027a gātra-bhaṅgo jvaraḥ śītaḥ śeṣayoḥ pūrva-vad vadet |
Ah.6.36.027c kuryāt pañcasu vegeṣu cikitsāṃ na tataḥ param || 27 || 2734
Ah.6.36.028a jalāplutā rati-kṣīṇā bhītā nakula-nirjitāḥ |
Ah.6.36.028c śīta-vātātapa-vyādhi-kṣut-tṛṣṇā-śrama-pīḍitāḥ || 28 ||
Ah.6.36.029a tūrṇaṃ deśāntarāyātā vimukta-viṣa-kañcukāḥ |
Ah.6.36.029c kuśauṣadhi-kaṇṭaka-vad ye caranti ca kānanam || 29 ||
  1. Ah.6.36.020v/ 36-20bv tṛtīye mūrdha-gauravam 36-20cv dṛg-bādhā daṃśa-vikledaś 36-20dv caturthe ṣṭhevanaṃ vamiḥ
  2. Ah.6.36.021v/ 36-21cv dāho hidhmā ca ṣaṣṭhe ca
  3. Ah.6.36.022v/ 36-22bv prāpya śukraṃ ca saptame
  4. Ah.6.36.023v/ 36-23bv duṣṭaṃ pītaṃ bhavaty asṛk
  5. Ah.6.36.024v/ 36-24bv svedas tṛṣṇā prajāyate
  6. Ah.6.36.027v/ 36-27bv śeṣayoḥ pūrva-vad bhavet