727
Ah.6.36.030a deśaṃ ca divyādhyuṣitaṃ sarpās te 'lpa-viṣā matāḥ |
Ah.6.36.030c śmaśāna-citi-caityādau pañcamī-pakṣa-sandhiṣu || 30 || 2735
Ah.6.36.031a aṣṭamī-navamī-sandhyā-madhya-rātri-dineṣu ca |
Ah.6.36.031c yāmyāgneya-maghāśleṣā-viśākhā-pūrva-nairṛte || 31 ||
Ah.6.36.032a nairṛtākhye muhūrte ca daṣṭaṃ marmasu ca tyajet |
Ah.6.36.032c daṣṭa-mātraḥ sitāsyākṣaḥ śīryamāṇa-śiro-ruhaḥ || 32 || 2736
Ah.6.36.033a stabdha-jihvo muhur mūrchan śītocchvāso na jīvati |
Ah.6.36.033c hidhmā śvāso vamiḥ kāso daṣṭa-mātrasya dehinaḥ || 33 || 2737
Ah.6.36.034a jāyante yuga-pad yasya sa hṛc-chūlī na jīvati |
Ah.6.36.034c phenaṃ vamati niḥ-sañjñaḥ śyāva-pāda-karānanaḥ || 34 ||
Ah.6.36.035a nāsāvasādo bhaṅgo 'ṅge viḍ-bhedaḥ ślatha-sandhi-tā |
Ah.6.36.035c viṣa-pītasya daṣṭasya digdhenābhihatasya ca || 35 || 2738
Ah.6.36.036a bhavanty etāni rūpāṇi samprāpte jīvita-kṣaye |
Ah.6.36.036c na nasyaiś cetanā tīkṣṇair na kṣatāt kṣata-jāgamaḥ || 36 || 2739
Ah.6.36.037a daṇḍāhatasya no rājī prayātasya yamāntikam |
Ah.6.36.037c ato 'nya-thā tu tvarayā pradīptāgāra-vad bhiṣak || 37 || 2740
Ah.6.36.038a rakṣan kaṇṭha-gatān prāṇān viṣam āśu śamaṃ nayet |
Ah.6.36.038c mātrā-śataṃ viṣaṃ sthitvā daṃśe daṣṭasya dehinaḥ || 38 ||
Ah.6.36.039a dehaṃ prakramate dhātūn rudhirādīn pradūṣayan |
Ah.6.36.039c etasminn antare karma daṃśasyotkartanādikam || 39 || 2741
  1. Ah.6.36.030v/ 36-30av deśaṃ ca vidyādhyuṣitaṃ
  2. Ah.6.36.032v/ 36-32cv daṣṭa-mātras tu tāmrākṣaḥ
  3. Ah.6.36.033v/ 36-33bv śītocchvāsī na jīvati
  4. Ah.6.36.035v/ 36-35av nāsāvasādo ruk vāṅge
  5. Ah.6.36.036v/ 36-36bv prāpte jīvita-saṅkṣaye
  6. Ah.6.36.037v/ 36-37bv prayāti sa yamāntikam
  7. Ah.6.36.039v/ 36-39bv rudhirādīn pradūṣayet