Chapter 37

Atha kīṭalatādiviṣapratiṣedhādhyāyaḥ

K edn 555-560
Ah.6.37.001a sarpāṇām eva viṇ-mūtra-śukrāṇḍa-śava-kotha-jāḥ |
Ah.6.37.001c doṣair vyastaiḥ samastaiś ca yuktāḥ kīṭāś catur-vidhāḥ || 1 ||
Ah.6.37.002a daṣṭasya kīṭair vāyavyair daṃśas toda-rujolbaṇaḥ |
Ah.6.37.002c āgneyair alpa-saṃsrāvo dāha-rāga-visarpa-vān || 2 ||
Ah.6.37.003a pakva-pīlu-phala-prakhyaḥ kharjūra-sadṛśo 'tha-vā |
Ah.6.37.003c kaphādhikair manda-rujaḥ pakvodumbara-sannibhaḥ || 3 ||
Ah.6.37.004a srāvāḍhyaḥ sarva-liṅgas tu vivarjyaḥ sānnipātikaiḥ |
Ah.6.37.004c vegāś ca sarpa-vac chopho vardhiṣṇur visra-rakta-tā || 4 || 2773
Ah.6.37.005a śiro-'kṣi-gauravaṃ mūrchā bhramaḥ śvāso 'ti-vedanā |
Ah.6.37.005c sarveṣāṃ karṇikā śopho jvaraḥ kaṇḍūr a-rocakaḥ || 5 || 2774
734
Ah.6.37.006a vṛścikasya viṣaṃ tīkṣṇam ādau dahati vahni-vat |
Ah.6.37.006c ūrdhvam ārohati kṣipraṃ daṃśe paścāt tu tiṣṭhati || 6 || 2775
Ah.6.37.007a daṃśaḥ sadyo 'ti-ruk śyāvas tudyate sphuṭatīva ca |
Ah.6.37.007c te gavādi-śakṛt-kothād digdha-daṣṭādi-kothataḥ || 7 ||
Ah.6.37.008a sarpa-kothāc ca sambhūtā manda-madhya-mahā-viṣāḥ |
Ah.6.37.008c mandāḥ pītāḥ sitāḥ śyāvā rūkṣāḥ karbura-mecakāḥ || 8 || 2776
Ah.6.37.009a romaśā bahu-parvāṇo lohitāḥ pāṇḍurodarāḥ |
Ah.6.37.009c dhūmrodarās tri-parvāṇo madhyās tu kapilāruṇāḥ || 9 ||
Ah.6.37.010a piśaṅgāḥ śabarāś citrāḥ śoṇitābhā mahā-viṣāḥ |
Ah.6.37.010c agny-ābhā dvy-eka-parvāṇo raktāsita-sitodarāḥ || 10 ||
Ah.6.37.011a tair daṣṭaḥ śūna-rasanaḥ stabdha-gātro jvarārditaḥ |
Ah.6.37.011c khair vamañ choṇitaṃ kṛṣṇam indriyārthān a-saṃvidan || 11 ||
Ah.6.37.012a svidyan mūrchan viśuṣkāsyo vihvalo vedanāturaḥ |
Ah.6.37.012c viśīryamāṇa-māṃsaś ca prāya-śo vijahāty asūn || 12 ||
Ah.6.37.013a ucciṭiṅgas tu vaktreṇa daśaty abhyadhika-vyathaḥ |
Ah.6.37.013c sādhyato vṛścikāt stambhaṃ śephaso hṛṣṭa-roma-tām || 13 || 2777
Ah.6.37.014a karoti sekam aṅgānāṃ daṃśaḥ śītāmbuneva ca |
Ah.6.37.014c uṣṭra-dhūmaḥ sa evokto rātri-cārāc ca rātrikaḥ || 14 || 2778
Ah.6.37.015a vāta-pittottarāḥ kīṭāḥ ślaiṣmikāḥ kaṇabhondurāḥ |
Ah.6.37.015c prāyo vātolbaṇa-viṣā vṛścikāḥ soṣṭra-dhūmakāḥ || 15 ||
735
Ah.6.37.016a yasya yasyaiva doṣasya liṅgādhikyaṃ pratarkayet |
Ah.6.37.016c tasya tasyauṣadhaiḥ kuryād viparīta-guṇaiḥ kriyām || 16 || 2779
Ah.6.37.017a hṛt-pīḍordhvānila-stambhaḥ sirāyāmo 'sthi-parva-ruk |
Ah.6.37.017c ghūrṇanodveṣṭanaṃ gātra-śyāva-tā vātike viṣe || 17 ||
Ah.6.37.018a sañjñā-nāśoṣṇa-niśvāsau hṛd-dāhaḥ kaṭukāsya-tā |
Ah.6.37.018c māṃsāvadaraṇaṃ śopho rakta-pītaś ca paittike || 18 || 2780
Ah.6.37.019a chardy-a-rocaka-hṛl-lāsa-prasekotkleśa-pīnasaiḥ |
Ah.6.37.019c sa-śaitya-mukha-mādhuryair vidyāc chleṣmādhikaṃ viṣam || 19 ||
Ah.6.37.020a piṇyākena vraṇālepas tailābhyaṅgaś ca vātike |
Ah.6.37.020c svedo nāḍī-pulākādyair bṛṃhaṇaś ca vidhir hitaḥ || 20 ||
Ah.6.37.021a paittikaṃ stambhayet sekaiḥ pradehaiś cāti-śītalaiḥ |
Ah.6.37.021c lekhana-cchedana-sveda-vamanaiḥ ślaiṣmikaṃ jayet || 21 ||
Ah.6.37.022a kīṭānāṃ tri-prakārāṇāṃ traividhyena kriyā hitā |
Ah.6.37.022c svedālepana-sekāṃs tu koṣṇān prāyo 'vacārayet || 22 || 2781
Ah.6.37.023a anya-tra mūrchitād daṃśa-pākataḥ kothato 'tha-vā |
Ah.6.37.023c nṛ-keśāḥ sarṣapāḥ pītā guḍo jīrṇaś ca dhūpanam || 23 ||
Ah.6.37.024a viṣa-daṃśasya sarvasya kāśyapaḥ param abravīt |
Ah.6.37.024c viṣa-ghnaṃ ca vidhiṃ sarvaṃ kuryāt saṃśodhanāni ca || 24 || 2782
Ah.6.37.025a sādhayet sarpa-vad daṣṭān viṣograiḥ kīṭa-vṛścikaiḥ |
Ah.6.37.025c taṇḍulīyaka-tulyāṃśāṃ trivṛtāṃ sarpiṣā pibet || 25 ||
736
Ah.6.37.026a yāti kīṭa-viṣaiḥ kampaṃ na kailāsa ivānilaiḥ |
Ah.6.37.026c kṣīri-vṛkṣa-tvag-ālepaḥ śuddhe kīṭa-viṣāpahaḥ || 26 ||
Ah.6.37.027a muktā-lepo varaḥ śopha-toda-dāha-jvara-praṇut |
Ah.6.37.027c vacā-hiṅgu-viḍaṅgāni saindhavaṃ gaja-pippalī || 27 ||
Ah.6.37.028a pāṭhā prativiṣā vyoṣaṃ kāśyapena vinirmitam |
Ah.6.37.028c daśāṅgam a-gadaṃ pītvā sarva-kīṭa-viṣaṃ jayet || 28 ||
Ah.6.37.029a sadyo vṛścika-jaṃ daṃśaṃ cakra-tailena secayet |
Ah.6.37.029c vidārigandhā-siddhena kavoṣṇenetareṇa vā || 29 ||
Ah.6.37.030a lavaṇottama-yuktena sarpiṣā vā punaḥ punaḥ |
Ah.6.37.030c siñcet koṣṇāranālena sa-kṣīra-lavaṇena vā || 30 || 2783
Ah.6.37.031a upanāho ghṛte bhṛṣṭaḥ kalko 'jājyāḥ sa-saindhavaḥ |
Ah.6.37.031c ādaṃśaṃ sveditaṃ cūrṇaiḥ pracchāya pratisārayet || 31 || 2784
Ah.6.37.032a rajanī-saindhava-vyoṣa-śirīṣa-phala-puṣpa-jaiḥ |
Ah.6.37.032c mātuluṅgāmla-go-mūtra-piṣṭaṃ ca surasāgra-jam || 32 || 2785
Ah.6.37.033a lepaḥ sukhoṣṇaś ca hitaḥ piṇyāko go-mayo 'pi vā |
Ah.6.37.033c pāne sarpir madhu-yutaṃ kṣīraṃ vā bhūri-śarkaram || 33 || 2786
Ah.6.37.034a pārāvata-śakṛt pathyā tagaraṃ viśva-bheṣajam |
Ah.6.37.034c bījapūra-rasonmiśraḥ paramo vṛścikā-gadaḥ || 34 || 2787
Ah.6.37.035a sa-śaivaloṣṭra-daṃṣṭrā ca hanti vṛścika-jaṃ viṣam |
Ah.6.37.035c hiṅgunā haritālena mātuluṅga-rasena ca || 35 || 2788
737
Ah.6.37.036a lepāñjanābhyāṃ guṭikā paramaṃ vṛścikāpahā |
Ah.6.37.036c karañjārjuna-śelūnāṃ kaṭabhyāṃ kuṭajasya ca || 36 ||
Ah.6.37.037a śirīṣasya ca puṣpāṇi mastunā daṃśa-lepanam |
Ah.6.37.037c yo muhyati praśvasiti pralapaty ugra-vedanaḥ || 37 ||
Ah.6.37.038a tasya pathyā-niśā-kṛṣṇā-mañjiṣṭhātiviṣoṣaṇam |
Ah.6.37.038c sālābu-vṛntaṃ vārtāka-rasa-piṣṭaṃ pralepanam || 38 || 2789
Ah.6.37.039a sarva-tra cogrāli-viṣe pāyayed dadhi-sarpiṣī || 39ab ||
Ah.6.37.039c vidhyet sirāṃ vidadhyāc ca vamanāñjana-nāvanam || 39cd ||
Ah.6.37.039e uṣṇa-snigdhāmla-madhuraṃ bhojanaṃ cānilāpaham || 39ef ||
Ah.6.37.040a nāgaraṃ gṛha-kapota-purīṣaṃ bījapūraka-raso haritālam |
Ah.6.37.040c saindhavaṃ ca vinihanty a-gado 'yaṃ lepato 'li-kula-jaṃ viṣam āśu || 40 ||
Ah.6.37.041a ante vṛścika-daṣṭānāṃ samudīrṇe bhṛśaṃ viṣe |
Ah.6.37.041c viṣeṇālepayed daṃśam ucciṭiṅge 'py ayaṃ vidhiḥ || 41 ||
Ah.6.37.042a nāga-purīṣa-cchattraṃ rohiṣa-mūlaṃ ca śelu-toyena |
Ah.6.37.042c kuryād guṭikāṃ lepād iyam ali-viṣa-nāśanī śreṣṭhā || 42 ||
Ah.6.37.043a arkasya dugdhena śirīṣa-bījaṃ trir bhāvitaṃ pippali-cūrṇa-miśram |
Ah.6.37.043c eṣo '-gado hanti viṣāṇi kīṭa-bhujaṅga-lūtondura-vṛścikānām || 43 ||
Ah.6.37.044a śirīṣa-puṣpaṃ sa-karañja-bījaṃ kāśmīra-jaṃ kuṣṭha-manaḥśile ca |
Ah.6.37.044c eṣo '-gado rātrika-vṛścikānāṃ saṅkrānti-kārī kathito jinena || 44 || 2790
Ah.6.37.045a kīṭebhyo dāruṇa-tarā lūṭāḥ ṣo-ḍaśa tā jaguḥ |
Ah.6.37.045c aṣṭā-viṃśatir ity eke tato 'py anye tu bhūyasīḥ || 45 ||
738
Ah.6.37.046a sahasra-raśmy-anucarā vadanty anye sahasra-śaḥ |
Ah.6.37.046c bahūpadrava-rūpā tu lūtaikaiva viṣātmikā || 46 ||
Ah.6.37.047a rūpāṇi nāmatas tasyā dur-jñeyāny ati-saṅkarāt |
Ah.6.37.047c nāsti sthāna-vyavasthā ca doṣato 'taḥ pracakṣate || 47 ||
Ah.6.37.048a kṛcchra-sādhyā pṛthag-doṣair a-sādhyā nicayena sā |
Ah.6.37.048c tad-daṃśaḥ paittiko dāha-tṛṭ-sphoṭa-jvara-moha-vān || 48 ||
Ah.6.37.049a bhṛśoṣṃā rakta-pītābhaḥ kledī drākṣā-phalopamaḥ |
Ah.6.37.049c ślaiṣmikaḥ kaṭhinaḥ pāṇḍuḥ parūṣaka-phalākṛtiḥ || 49 || 2791
Ah.6.37.050a nidrāṃ śīta-jvaraṃ kāsaṃ kaṇḍūṃ ca kurute bhṛśam |
Ah.6.37.050c vātikaḥ paruṣaḥ śyāvaḥ parva-bheda-jvara-pradaḥ || 50 ||
Ah.6.37.051a tad-vibhāgaṃ yathā-svaṃ ca doṣa-liṅgair vibhāvayet |
Ah.6.37.051c a-sādhyāyāṃ tu hṛn-moha-śvāsa-hidhmā-śiro-grahāḥ || 51 || 2792
Ah.6.37.052a śveta-pītāsitā-raktāḥ piṭikāḥ śvayathūdbhavaḥ |
Ah.6.37.052c vepathur vamathur dāhas tṛḍ āndhyaṃ vakra-nāsa-tā || 52 || 2793
Ah.6.37.053a śyāvauṣṭha-vaktra-danta-tvaṃ pṛṣṭha-grīvāvabhañjanam |
Ah.6.37.053c pakva-jambū-sa-varṇaṃ ca daṃśāt sravati śoṇitam || 53 ||
Ah.6.37.054a sarvāpi sarva-jā prāyo vyapadeśas tu bhūyasā |
Ah.6.37.054c tīkṣṇa-madhyāvara-tvena sā tri-dhā hanty upekṣitā || 54 || 2794
Ah.6.37.055a saptāhena daśāhena pakṣeṇa ca paraṃ kramāt |
Ah.6.37.055c lūtā-daṃśaś ca sarvo 'pi dadrū-maṇḍala-sannibhaḥ || 55 || 2795
739
Ah.6.37.056a sito 'sito 'ruṇaḥ pītaḥ śyāvo vā mṛdur unnataḥ |
Ah.6.37.056c madhye kṛṣṇo 'tha-vā śyāvaḥ pary-ante jālakāvṛtaḥ || 56 || 2796
Ah.6.37.057a visarpa-vāṃś chopha-yutas tapyate bahu-vedanaḥ |
Ah.6.37.057c jvarāśu-pāka-vikleda-kothāvadaraṇānvitaḥ || 57 ||
Ah.6.37.058a kledena yat spṛśaty aṅgaṃ tatrāpi kurute vraṇam |
Ah.6.37.058c śvāsa-daṃṣṭrā-śakṛn-mūtra-śukra-lālā-nakhārtavaiḥ || 58 ||
Ah.6.37.059a aṣṭābhir udvamaty eṣā viṣaṃ vaktrād viśeṣataḥ |
Ah.6.37.059c lūtā nābher daśaty ūrdhvam ūrdhvaṃ cādhaś ca kīṭakāḥ || 59 || 2797
Ah.6.37.060a tad-dūṣitaṃ ca vastrādi dehe pṛktaṃ vikāra-kṛt |
Ah.6.37.060c dinārdhaṃ lakṣyate naiva daṃśo lūtā-viṣodbhavaḥ || 60 ||
Ah.6.37.061a sūcī-vyadha-vad ābhāti tato 'sau prathame 'hani |
Ah.6.37.061c a-vyakta-varṇaḥ pracalaḥ kiñ-cit-kaṇḍū-rujānvitaḥ || 61 || 2798
Ah.6.37.062a dvitīye 'bhyunnato 'nteṣu piṭikair iva vācitaḥ |
Ah.6.37.062c vyakta-varṇo nato madhye kaṇḍū-mān granthi-sannibhaḥ || 62 || 2799
Ah.6.37.063a tṛtīye sa-jvaro roma-harṣa-kṛd rakta-maṇḍalaḥ |
Ah.6.37.063c śarāva-rūpas todāḍhyo roma-kūpeṣu sāsravaḥ || 63 || 2800
Ah.6.37.064a mahāṃś caturthe śvayathus tāpa-śvāsa-bhrama-pradaḥ |
Ah.6.37.064c vikārān kurute tāṃs tān pañcame viṣa-kopa-jān || 64 ||
Ah.6.37.065a ṣaṣṭhe vyāpnoti marmāṇi saptame hanti jīvitam |
Ah.6.37.065c iti tīkṣṇaṃ viṣaṃ madhyaṃ hīnaṃ ca vibhajed ataḥ || 65 || 2801
740
Ah.6.37.066a eka-viṃśati-rātreṇa viṣaṃ śāmyati sarva-thā |
Ah.6.37.066c athāśu lūtā-daṣṭasya śastreṇādaṃśam uddharet || 66 || 2802
Ah.6.37.067a dahec ca jāmbavauṣṭhādyair na tu pittottaraṃ dahet |
Ah.6.37.067c karkaśaṃ bhinna-romāṇaṃ marma-sandhy-ādi-saṃśritam || 67 ||
Ah.6.37.068a prasṛtaṃ sarvato daṃśaṃ na cchindīta dahen na ca |
Ah.6.37.068c lepayed dagdham a-gadair madhu-saindhava-saṃyutaiḥ || 68 || 2803
Ah.6.37.069a su-śītaiḥ secayec cānu kaṣāyaiḥ kṣīri-vṛkṣa-jaiḥ |
Ah.6.37.069c sarvato 'pahared raktaṃ śṛṅgādyaiḥ sirayāpi vā || 69 ||
Ah.6.37.070a seka-lepās tataḥ śītā bodhi-śleṣmātakākṣakaiḥ |
Ah.6.37.070c phalinī-dvi-niśā-kṣaudra-sarpirbhiḥ padmakāhvayaḥ || 70 || 2804
Ah.6.37.071a a-śeṣa-lūtā-kīṭānām a-gadaḥ sārvakārmikaḥ |
Ah.6.37.071c haridrā-dvaya-pattaṅga-mañjiṣṭhā-nata-kesaraiḥ || 71 ||
Ah.6.37.072a sa-kṣaudra-sarpiḥ pūrvasmād adhikaś campakāhvayaḥ |
Ah.6.37.072c tad-vad go-maya-niṣpīḍa-śarkarā-ghṛta-mākṣikaiḥ || 72 || 2805
Ah.6.37.073a apāmārga-mano'hvāla-dārvī-dhyāmaka-gairikaiḥ |
Ah.6.37.073c natailā-kuṣṭha-marica-yaṣṭy-āhva-ghṛta-mākṣikaiḥ || 73 ||
Ah.6.37.074a a-gado mandaro nāma tathānyo gandha-mādanaḥ |
Ah.6.37.074c nata-lodhra-vacā-kaṭvī-pāṭhailā-pattra-kuṅkumaiḥ || 74 ||
Ah.6.37.074and1a mañjiṣṭhā-śleṣmātaka-rajanī-suvahā-śirīṣa-pālindyaḥ |
Ah.6.37.074and1c sa-sindhuvārā viṣaṃ ghnanti sailā-candana-kanakāḥ || 74+1 ||
741
Ah.6.37.075a viṣa-ghnaṃ bahu-doṣeṣu prayuñjīta viśodhanam |
Ah.6.37.075c yaṣṭy-āhva-madanāṅkolla-jālinī-sindhuvārikāḥ || 75 || 2806
Ah.6.37.076a kaphe jyeṣṭhāmbunā pītvā viṣam āśu samudvamet |
Ah.6.37.076c śirīṣa-pattra-tvaṅ-mūla-phalaṃ vāṅkolla-mūla-vat || 76 || 2807
Ah.6.37.077a virecayec ca tri-phalā-nīlinī-trivṛtādibhiḥ |
Ah.6.37.077c nivṛtte dāha-śophādau karṇikāṃ pātayed vraṇāt || 77 || 2808
Ah.6.37.078a kusumbha-puṣpaṃ go-dantaḥ svarṇakṣīrī kapota-viṭ |
Ah.6.37.078c trivṛtā saindhavaṃ dantī karṇikā-pātanaṃ tathā || 78 || 2809
Ah.6.37.079a mūlam uttaravāruṇyā vaṃśa-nirlekha-saṃyutam |
Ah.6.37.079c tad-vac ca saindhavaṃ kuṣṭhaṃ dantī kaṭuka-daugdhikam || 79 ||
Ah.6.37.080a rāja-kośātakī-mūlaṃ kiṇvo vā mathitodbhavaḥ |
Ah.6.37.080c karṇikā-pāta-samaye bṛṃhayec ca viṣāpahaiḥ || 80 || 2810
Ah.6.37.081a sneha-kāryam a-śeṣaṃ ca sarpiṣaiva samācaret |
Ah.6.37.081c viṣasya vṛddhaye tailam agner iva tṛṇolupam || 81 || 2811
Ah.6.37.082a hrīvera-vaikaṅkata-gopakanyā-mustā-śamī-candana-ṭuṇṭukāni |
Ah.6.37.082c śaivāla-nīlotpala-vakra-yaṣṭī-tvaṅ-nākulī-padmaka-rāṭha-madhyam || 82 || 2812
Ah.6.37.083a rajanī-ghana-sarpalocanā-kaṇa-śuṇṭhī-kaṇa-mūla-citrakāḥ |
Ah.6.37.083c varuṇāguru-bilva-pāṭalī-picumandāmaya-śelu-kesaram || 83 || 2813
Ah.6.37.084a bilva-candana-natotpala-śuṇṭhī-pippalī-nicula-vetasa-kuṣṭham |
Ah.6.37.084c śukti-śāka-vara-pāṭali-bhārgī-sindhuvāra-karaghāṭa-varāṅgam || 84 || 2814
742
Ah.6.37.085a pitta-kaphānila-lūtāḥ pānāñjana-nasya-lepa-sekena |
Ah.6.37.085c a-gada-varā vṛtta-sthāḥ ku-gatīr iva vārayanty ete || 85 || 2815
Ah.6.37.086a lodhraṃ sevyaṃ padmakaṃ padma-reṇuḥ kālīyākhyaṃ candanaṃ yac ca raktam |
Ah.6.37.086c kāntā-puṣpaṃ dugdhinīkā mṛṇālaṃ lūtāḥ sarvā ghnanti sarva-kriyābhiḥ || 86 ||
  1. Ah.6.37.004v/ 37-4bv vivarjyaḥ sānnipātikaḥ
  2. Ah.6.37.005v/ 37-5bv bhramaḥ śvāso 'ti-vedanāḥ
  3. Ah.6.37.006v/ 37-6dc daṃśe paścāc ca tiṣṭhati
  4. Ah.6.37.008v/ 37-8dv rūkṣa-karbura-mecakāḥ
  5. Ah.6.37.013v/ 37-13av ucciṭaṅgas tu vaktreṇa 37-13cv so 'dhamo vṛścikāt stambhaṃ
  6. Ah.6.37.014v/ 37-14bv daṃśe śītāmbuneva ca
  7. Ah.6.37.016v/ 37-16bv liṅgādhikyaṃ pravartayet
  8. Ah.6.37.018v/ 37-18dv raktaḥ pītaś ca paittike
  9. Ah.6.37.022v/ 37-22bv traividhyena kriyā hitāḥ 37-22dv kavoṣṇān pravicārayet
  10. Ah.6.37.024v/ 37-24bv kaśyapaḥ param abravīt
  11. Ah.6.37.030v/ 37-30dv sa-kṣāra-lavaṇena vā
  12. Ah.6.37.031v/ 37-31av upanāhe ghṛta-bhṛṣṭaḥ 37-31av upanāho ghṛta-bhṛṣṭaḥ
  13. Ah.6.37.032v/ 37-32cv mātuluṅgaṃ tu go-mūtra- 37-32dv -piṣṭaḥ sa-surasārjakaḥ
  14. Ah.6.37.033v/ 37-33bv piṇyāko go-mayena vā
  15. Ah.6.37.034v/ 37-34dv paramo vṛścike '-gadaḥ 37-34dv paramo vṛściko '-gadaḥ
  16. Ah.6.37.035v/ 37-35av sa-saindhavoṣṭra-daṃṣṭrā ca 37-35dv mātuluṅga-rasena vā
  17. Ah.6.37.038v/ 37-38cv śalāṭu-vṛntaṃ vārtāka-
  18. Ah.6.37.044v/ 37-44av śirīṣa-bījaṃ sa-karañja-bījaṃ
  19. Ah.6.37.049v/ 37-49av bhṛśoṣṃa-rakta-pītābhaḥ
  20. Ah.6.37.051v/ 37-51dv -śvāsa-hidhmā-śiro-rujāḥ
  21. Ah.6.37.052v/ 37-52av śveta-pītāsitā-rakta- 37-52bv -piṭikā-śvayathūdbhavaḥ 37-52dv tṛḍ āndhyaṃ vakra-nāsikā
  22. Ah.6.37.054v/ 37-54dv sā tri-dhā hanty upekṣayā
  23. Ah.6.37.055v/ 37-55cv lūtā-daṃśas tu sarvo 'pi
  24. Ah.6.37.056v/ 37-56av sitāsito 'ruṇaḥ pītaḥ
  25. Ah.6.37.059v/ 37-59av aṣṭābhir udvamanty etā 37-59bv viṣaṃ vaktrair viśeṣataḥ 37-59cv lūtā nābher daśanty ūrdhvam 37-59dv ūrdhvaṃ vādhaś ca kīṭakāḥ 37-59dv ūrdhvaṃ cādhaś ca kīṭakaḥ 37-59dv adhaś ca viṣa-kīṭakāḥ
  26. Ah.6.37.061v/ 37-61av sūcī-viddha-vad ābhāti
  27. Ah.6.37.062v/ 37-62av dvitīye 'ty-unnato 'nteṣu 37-62bv piṭikair iva cācitaḥ
  28. Ah.6.37.063v/ 37-63dv roma-kūpeṣu sa-sravaḥ
  29. Ah.6.37.065v/ 37-65av ṣaṣṭhe prāpnoti marmāṇi
  30. Ah.6.37.066v/ 37-66dv daṃśaṃ śastreṇa coddharet
  31. Ah.6.37.068v/ 37-68bv na cchindīta dahen na vā
  32. Ah.6.37.070v/ 37-70av sekālepās tataḥ śītā 37-70bv bodhi-śleṣmātakākṣikaiḥ 37-70bv bodhi-śleṣmātakākṣa-jaiḥ 37-70cv phalinī-dvi-niśā-śreṣṭhā-
  33. Ah.6.37.072v/ 37-72cv tad-vad go-maya-niṣpīḍā-
  34. Ah.6.37.075v/ 37-75av viṣa-ghnair bahu-doṣeṣu 37-75dv -jālinī-sindhuvāritān 37-75dv -jālinī-sindhuvāritam
  35. Ah.6.37.076v/ 37-76dv -phalaṃ cāṅkolla-mūla-vat
  36. Ah.6.37.077v/ 37-77bv -phalinī-trivṛtādibhiḥ
  37. Ah.6.37.078v/ 37-78av kusumbha-puṣpa-go-danta- 37-78bv -svarṇakṣīrī-kapota-viṭ 37-78dv karṇikā-pātanaṃ param
  38. Ah.6.37.080v/ 37-80bv kiṭṭo vā mathitodbhavaḥ 37-80bv kiṇo vā mathitodbhavaḥ 37-80dv bṛṃhayeta viṣāpahaiḥ
  39. Ah.6.37.081v/ 37-81cv viṣam āvardhayet tailam 37-81dv agner iva tṛṇolapam
  40. Ah.6.37.082v/ 37-82bv -mustā-śamī-candana-tindukāni
  41. Ah.6.37.083v/ 37-83cv varuṇāguru-bilva-pāṭalā-
  42. Ah.6.37.084v/ 37-84cv śukti-śābaraka-pāṭali-bhārgī- 37-84dv -sindhuvāra-karahāṭa-varāṅgam
  43. Ah.6.37.085v/ 37-85dv ku-gatīr iva dārayanty ete 37-85dv ku-matīr iva dārayanty ete 37-85dv ku-matīr iva vārayanty ete