4
Ah.1.1.030a sarvauṣadha-kṣame dehe yūnaḥ puṃso jitātmanaḥ |
Ah.1.1.030c a-marma-go 'lpa-hetv-agra-rūpa-rūpo 'n-upadravaḥ || 30 ||
Ah.1.1.031a a-tulya-dūṣya-deśartu-prakṛtiḥ pāda-sampadi |
Ah.1.1.031c graheṣv anu-guṇeṣv eka-doṣa-mārgo navaḥ sukhaḥ || 31 ||
Ah.1.1.032a śastrādi-sādhanaḥ kṛcchraḥ saṅkare ca tato gadaḥ |
Ah.1.1.032c śeṣa-tvād āyuṣo yāpyaḥ pathyābhyāsād viparyaye || 32 ||
Ah.1.1.033a an-upakrama eva syāt sthito 'ty-anta-viparyaye |
Ah.1.1.033c autsukya-mohā-rati-kṛd dṛṣṭa-riṣṭo 'kṣa-nāśanaḥ || 33 ||
Ah.1.1.034a tyajed ārtaṃ bhiṣag-bhūpair dviṣṭaṃ teṣāṃ dviṣaṃ dviṣam |
Ah.1.1.034c hīnopakaraṇaṃ vyagram a-vidheyaṃ gatāyuṣam || 34 ||
Ah.1.1.035a caṇḍaṃ śokāturaṃ bhīruṃ kṛta-ghnaṃ vaidya-māninam |
Ah.1.1.035c tantrasyāsya paraṃ cāto vakṣyate 'dhyāya-saṅgrahaḥ || 35 ||
Ah.1.1.036a āyuṣ-kāma-dinartv-īhā-rogān-utpādana-dravāḥ |
Ah.1.1.036c anna-jñānānna-saṃrakṣā-mātrā-dravya-rasāśrayāḥ || 36 ||
Ah.1.1.037a doṣādi-jñāna-tad-bheda-tac-cikitsā-dvy-upakramāḥ |
Ah.1.1.037c śuddhy-ādi-snehana-sveda-rekāsthāpana-nāvanam || 37 ||
Ah.1.1.038a dhūma-gaṇḍūṣa-dṛk-seka-tṛpti-yantraka-śastrakam |
Ah.1.1.038c sirā-vidhiḥ śalya-vidhiḥ śastra-kṣārāgni-karmikau || 38 || 6
Ah.1.1.039a sūtra-sthānam ime 'dhyāyās triṃśac chārīram ucyate |
Ah.1.1.039c garbhāvakrānti-tad-vyāpad-aṅga-marma-vibhāgikam || 39 ||
  1. Ah.1.1.038v/ 1-38cv sirā-vyadhaḥ śalya-vidhiḥ