10
Ah.1.2.039a sarva-thekṣeta nādityaṃ na bhāraṃ śirasā vahet |
Ah.1.2.039c nekṣeta pratataṃ sūkṣmaṃ dīptā-medhyā-priyāṇi ca || 39 ||
Ah.1.2.040a madya-vikraya-sandhāna-dānādānāni nācaret |
Ah.1.2.040c puro-vātātapa-rajas-tuṣāra-paruṣānilān || 40 ||
Ah.1.2.041a an-ṛjuḥ kṣavathūdgāra-kāsa-svapnānna-maithunam |
Ah.1.2.041c kūla-cchāyāṃ nṛpa-dviṣṭaṃ vyāla-daṃṣṭri-viṣāṇinaḥ || 41 ||
Ah.1.2.042a hīnān-āryāti-nipuṇa-sevāṃ vigraham uttamaiḥ |
Ah.1.2.042c sandhyāsv abhyavahāra-strī-svapnādhyayana-cintanam || 42 ||
Ah.1.2.043a śatru-sattra-gaṇākīrṇa-gaṇikā-paṇikāśanam |
Ah.1.2.043c gātra-vaktra-nakhair vādyaṃ hasta-keśāvadhūnanam || 43 ||
Ah.1.2.044a toyāgni-pūjya-madhyena yānaṃ dhūmaṃ śavāśrayam |
Ah.1.2.044c madyāti-saktiṃ viśrambha-svātantrye strīṣu ca tyajet || 44 ||
Ah.1.2.045a ācāryaḥ sarva-ceṣṭāsu loka eva hi dhī-mataḥ |
Ah.1.2.045c anukuryāt tam evāto laukike 'rthe parīkṣakaḥ || 45 ||
Ah.1.2.046a ārdra-santāna-tā tyāgaḥ kāya-vāk-cetasāṃ damaḥ |
Ah.1.2.046c svārtha-buddhiḥ parārtheṣu paryāptam iti sad-vratam || 46 ||
Ah.1.2.047a naktan-dināni me yānti katham-bhūtasya samprati |
Ah.1.2.047c duḥkha-bhāṅ na bhavaty evaṃ nityaṃ sannihita-smṛtiḥ || 47 ||
Ah.1.2.047and1a evaṃ kṛtsna-dinaṃ nītvā rātrau yāme gṛhe gate |
Ah.1.2.047and1c devān ṛṣīn gurūn smṛtvā tataḥ śayanam ācaret || 47+1 || 18
  1. Ah.1.2.047+1v/ 2-47+1bv rātrer yāme gate sati