12
Ah.1.3.010a vāta-ghna-tailair abhyaṅgaṃ mūrdhni tailaṃ vimardanam |
Ah.1.3.010c niyuddhaṃ kuśalaiḥ sārdhaṃ pādāghātaṃ ca yuktitaḥ || 10 || 19
Ah.1.3.011a kaṣāyāpahṛta-snehas tataḥ snāto yathā-vidhi |
Ah.1.3.011c kuṅkumena sa-darpeṇa pradigdho 'guru-dhūpitaḥ || 11 ||
Ah.1.3.012a rasān snigdhān palaṃ puṣṭaṃ gauḍam accha-surāṃ surām |
Ah.1.3.012c godhūma-piṣṭa-māṣekṣu-kṣīrottha-vikṛtīḥ śubhāḥ || 12 ||
Ah.1.3.013a navam annaṃ vasāṃ tailaṃ śauca-kārye sukhodakam |
Ah.1.3.013c prāvārājina-kauśeya-praveṇī-kaucavāstṛtam || 13 || 20
Ah.1.3.014a uṣṇa-sva-bhāvair laghubhiḥ prāvṛtaḥ śayanaṃ bhajet |
Ah.1.3.014c yuktyārka-kiraṇān svedaṃ pāda-trāṇaṃ ca sarva-dā || 14 ||
Ah.1.3.015a pīvaroru-stana-śroṇyaḥ sa-madāḥ pramadāḥ priyāḥ |
Ah.1.3.015c haranti śītam uṣṇāṅgyo dhūpa-kuṅkuma-yauvanaiḥ || 15 ||
Ah.1.3.016a aṅgāra-tāpa-santapta-garbha-bhū-veśma-cāriṇaḥ |
Ah.1.3.016c śīta-pāruṣya-janito na doṣo jātu jāyate || 16 ||
Ah.1.3.017a ayam eva vidhiḥ kāryaḥ śiśire 'pi viśeṣataḥ |
Ah.1.3.017c tadā hi śītam adhikaṃ raukṣyaṃ cādāna-kāla-jam || 17 ||
Ah.1.3.018a kaphaś cito hi śiśire vasante 'rkāṃśu-tāpitaḥ |
Ah.1.3.018c hatvāgniṃ kurute rogān atas taṃ tvarayā tyajet || 18 ||
Ah.1.3.019a tīkṣṇair vamana-nasyādyair laghu-rūkṣaiś ca bhojanaiḥ |
Ah.1.3.019c vyāyāmodvartanāghātair jitvā śleṣmāṇam ulbaṇam || 19 ||
  1. Ah.1.3.010v/ 3-10bv mūrdha-tailaṃ vimardanam
  2. Ah.1.3.013v/ 3-13dv -praveṇī-kuthakāstṛtam