13
Ah.1.3.020a snāto 'nuliptaḥ karpūra-candanāguru-kuṅkumaiḥ |
Ah.1.3.020c purāṇa-yava-godhūma-kṣaudra-jāṅgala-śūlya-bhuk || 20 ||
Ah.1.3.021a sahakāra-rasonmiśrān āsvādya priyayārpitān |
Ah.1.3.021c priyāsya-saṅga-surabhīn priyā-netrotpalāṅkitān || 21 ||
Ah.1.3.022a saumanasya-kṛto hṛdyān vayasyaiḥ sahitaḥ pibet |
Ah.1.3.022c nirgadān āsavāriṣṭa-sīdhu-mārdvīka-mādhavān || 22 ||
Ah.1.3.023a śṛṅgaverāmbu sārāmbu madhv-ambu jaladāmbu ca |
Ah.1.3.023c dakṣiṇānila-śīteṣu parito jala-vāhiṣu || 23 || 21
Ah.1.3.024a a-dṛṣṭa-naṣṭa-sūryeṣu maṇi-kuṭṭima-kāntiṣu |
Ah.1.3.024c parapuṣṭa-vighuṣṭeṣu kāma-karmānta-bhūmiṣu || 24 || 22
Ah.1.3.025a vicitra-puṣpa-vṛkṣeṣu kānaneṣu su-gandhiṣu |
Ah.1.3.025c goṣṭhī-kathābhiś citrābhir madhyāhnaṃ gamayet sukhī || 25 ||
Ah.1.3.026a guru-śīta-divā-svapna-snigdhāmla-madhurāṃs tyajet |
Ah.1.3.026c tīkṣṇāṃśur ati-tīkṣṇāṃśur grīṣme saṅkṣipatīva yat || 26 || 23
Ah.1.3.027a praty-ahaṃ kṣīyate śleṣmā tena vāyuś ca vardhate |
Ah.1.3.027c ato 'smin paṭu-kaṭv-amla-vyāyāmārka-karāṃs tyajet || 27 ||
Ah.1.3.028a bhajen madhuram evānnaṃ laghu snigdhaṃ himaṃ dravam |
Ah.1.3.028c su-śīta-toya-siktāṅgo lihyāt saktūn sa-śarkarān || 28 ||
Ah.1.3.029a madyaṃ na peyaṃ peyaṃ vā sv-alpaṃ su-bahu-vāri vā |
Ah.1.3.029c anya-thā śoṣa-śaithilya-dāha-mohān karoti tat || 29 || 24
  1. Ah.1.3.023v/ 3-23bv madhv-ambu jaladāmbu vā
  2. Ah.1.3.024v/ 3-24av a-dṛṣṭā-naṣṭa-sūryeṣu
  3. Ah.1.3.026v/ 3-26cv sneham arko 'ti-tīkṣṇāṃśur
  4. Ah.1.3.029v/ 3-29cv anya-thā śopha-śaithilya-