14
Ah.1.3.030a kundendu-dhavalaṃ śālim aśnīyāj jāṅgalaiḥ palaiḥ |
Ah.1.3.030c pibed rasaṃ nāti-ghanaṃ rasālāṃ rāga-khāṇḍavau || 30 || 25
Ah.1.3.031a pānakaṃ pañca-sāraṃ vā nava-mṛd-bhājane sthitam |
Ah.1.3.031c moca-coca-dalair yuktaṃ sāmlaṃ mṛn-maya-śuktibhiḥ || 31 || 26
Ah.1.3.032a pāṭalā-vāsitaṃ cāmbhaḥ sa-karpūraṃ su-śītalam |
Ah.1.3.032c śaśāṅka-kiraṇān bhakṣyān rajanyāṃ bhakṣayan pibet || 32 ||
Ah.1.3.033a sa-sitaṃ māhiṣaṃ kṣīraṃ candra-nakṣatra-śītalam |
Ah.1.3.033c abhraṅ-kaṣa-mahā-śāla-tāla-ruddhoṣṇa-raśmiṣu || 33 ||
Ah.1.3.034a vaneṣu mādhavī-śliṣṭa-drākṣā-stabaka-śāliṣu |
Ah.1.3.034c su-gandhi-hima-pānīya-sicyamāna-paṭālike || 34 ||
Ah.1.3.035a kāyamāne cite cūta-pravāla-phala-lumbibhiḥ |
Ah.1.3.035c kadalī-dala-kalhāra-mṛṇāla-kamalotpalaiḥ || 35 ||
Ah.1.3.036a komalaiḥ kalpite talpe hasat-kusuma-pallave |
Ah.1.3.036c madhyan-dine 'rka-tāpārtaḥ svapyād dhārā-gṛhe 'tha-vā || 36 ||
Ah.1.3.037a pusta-strī-stana-hastāsya-pravṛttośīra-vāriṇi |
Ah.1.3.037c niśā-kara-karākīrṇe saudha-pṛṣṭhe niśāsu ca || 37 ||
Ah.1.3.038a āsanā svastha-cittasya candanārdrasya mālinaḥ |
Ah.1.3.038c nivṛtta-kāma-tantrasya su-sūkṣma-tanu-vāsasaḥ || 38 ||
Ah.1.3.039a jalārdrās tāla-vṛntāni vistṛtāḥ padminī-puṭāḥ |
Ah.1.3.039c utkṣepāś ca mṛdūtkṣepā jala-varṣi-himānilāḥ || 39 ||
  1. Ah.1.3.030v/ 3-30av kundendu-dhavalāñ chālīn 3-30dv rasālāṃ rāga-khāḍavau 3-30dv rasālāṃ rāga-ṣāḍavau
  2. Ah.1.3.031v/ 3-31bv nava-mṛd-bhājana-sthitam