17
Ah.1.4.001a vegān na dhārayed vāta-viṇ-mūtra-kṣava-tṛṭ-kṣudhām |
Ah.1.4.001c nidrā-kāsa-śrama-śvāsa-jṛmbhāśru-cchardi-retasām || 1 ||
Ah.1.4.002a adho-vātasya rodhena gulmodāvarta-ruk-klamāḥ |
Ah.1.4.002c vāta-mūtra-śakṛt-saṅga-dṛṣṭy-agni-vadha-hṛd-gadāḥ || 2 ||
Ah.1.4.002and1a sneha-sveda-vidhis tatra vartayo bhojanāni ca |
Ah.1.4.002and1c pānāni vastayaś caiva śastaṃ vātānulomanam || 2+1 ||
Ah.1.4.003a śakṛtaḥ piṇḍikodveṣṭa-pratiśyāya-śiro-rujaḥ |
Ah.1.4.003c ūrdhva-vāyuḥ parīkarto hṛdayasyoparodhanam || 3 || 30
Ah.1.4.004a mukhena viṭ-pravṛttiś ca pūrvoktāś cāmayāḥ smṛtāḥ |
Ah.1.4.004c aṅga-bhaṅgāśmarī-vasti-meḍhra-vaṅkṣaṇa-vedanāḥ || 4 ||
Ah.1.4.005a mūtrasya rodhāt pūrve ca prāyo rogās tad-auṣadham |
Ah.1.4.005c varty-abhyaṅgāvagāhāś ca svedanaṃ vasti-karma ca || 5 ||
Ah.1.4.006a anna-pānaṃ ca viḍ-bhedi viḍ-rodhottheṣu yakṣmasu |
Ah.1.4.006c mūtra-jeṣu tu pāne ca prāg-bhaktaṃ śasyate ghṛtam || 6 || 31
Ah.1.4.007a jīrṇāntikaṃ cottamayā mātrayā yojanā-dvayam |
Ah.1.4.007c avapīḍakam etac ca sañjñitaṃ dhāraṇāt punaḥ || 7 ||
Ah.1.4.008a udgārasyā-ruciḥ kampo vibandho hṛdayorasoḥ |
Ah.1.4.008c ādhmāna-kāsa-hidhmāś ca hidhmā-vat tatra bheṣajam || 8 ||
Ah.1.4.009a śiro-'rtīndriya-daurbalya-manyā-stambhārditaṃ kṣuteḥ |
Ah.1.4.009c tīkṣṇa-dhūmāñjanāghrāṇa-nāvanārka-vilokanaiḥ || 9 ||
  1. Ah.1.4.003v/ 4-3cv ūrdhvaṃ vāyuḥ parīkarto
  2. Ah.1.4.006v/ 4-6cv mūtra-jeṣu ca pānaṃ tu 4-6cv mūtra-jeṣu prayuñjīta 4-6dv sarpiṣaś cāvapīḍakam