18
Ah.1.4.010a pravartayet kṣutiṃ saktāṃ sneha-svedau ca śīlayet |
Ah.1.4.010c śoṣāṅga-sāda-bādhirya-sammoha-bhrama-hṛd-gadāḥ || 10 ||
Ah.1.4.011a tṛṣṇāyā nigrahāt tatra śītaḥ sarvo vidhir hitaḥ |
Ah.1.4.011c aṅga-bhaṅgā-ruci-glāni-kārśya-śūla-bhramāḥ kṣudhaḥ || 11 || 32
Ah.1.4.012a tatra yojyaṃ laghu snigdham uṣṇam alpaṃ ca bhojanam |
Ah.1.4.012c nidrāyā moha-mūrdhākṣi-gauravālasya-jṛmbhikāḥ || 12 || 33
Ah.1.4.013a aṅga-mardaś ca tatreṣṭaḥ svapnaḥ saṃvāhanāni ca |
Ah.1.4.013c kāsasya rodhāt tad-vṛddhiḥ śvāsā-ruci-hṛd-āmayāḥ || 13 ||
Ah.1.4.014a śoṣo hidhmā ca kāryo 'tra kāsa-hā su-tarāṃ vidhiḥ |
Ah.1.4.014c gulma-hṛd-roga-sammohāḥ śrama-śvāsād vidhāritāt || 14 || 34
Ah.1.4.015a hitaṃ viśramaṇaṃ tatra vāta-ghnaś ca kriyā-kramaḥ |
Ah.1.4.015c jṛmbhāyāḥ kṣava-vad rogāḥ sarvaś cānila-jid vidhiḥ || 15 || 35
Ah.1.4.016a pīnasākṣi-śiro-hṛd-ruṅ-manyā-stambhā-ruci-bhramāḥ |
Ah.1.4.016c sa-gulmā bāṣpatas tatra svapno madyaṃ priyāḥ kathāḥ || 16 ||
Ah.1.4.017a visarpa-koṭha-kuṣṭhākṣi-kaṇḍū-pāṇḍv-āmaya-jvarāḥ |
Ah.1.4.017c sa-kāsa-śvāsa-hṛl-lāsa-vyaṅga-śvayathavo vameḥ || 17 ||
Ah.1.4.018a gaṇḍūṣa-dhūmān-āhārā rūkṣaṃ bhuktvā tad-udvamaḥ |
Ah.1.4.018c vyāyāmaḥ srutir asrasya śastaṃ cātra virecanam || 18 || 36
Ah.1.4.019a sa-kṣāra-lavaṇaṃ tailam abhyaṅgārthaṃ ca śasyate |
Ah.1.4.019c śukrāt tat-sravaṇaṃ guhya-vedanā-śvayathu-jvarāḥ || 19 || 37
  1. Ah.1.4.011v/ 4-11dv -kārśya-śūla-śrama-bhramāḥ
  2. Ah.1.4.012v/ 4-12av vaivarṇyaṃ ca kṣudhas tatra 4-12bv snigdhoṣṇaṃ laghu bhojanam
  3. Ah.1.4.014v/ 4-14dv śrama-śvāsā-vidhāraṇāt
  4. Ah.1.4.015v/ 4-15cc jṛmbhāyāḥ kṣuti-vad rogāḥ
  5. Ah.1.4.018v/ 4-18av gaṇḍūṣa-dhūmān-āhāraṃ 4-18av gaṇḍūṣa-dhūmān-āhārān 4-18bv rūkṣaṃ bhuktvā tad udvamet 4-18bv rūkṣān bhuktvā tad udvamet
  6. Ah.1.4.019v/ 4-19bv abhyaṅgārthe ca śasyate