28
Ah.1.5.069a nāti-tīvra-madā laghvī pathyā vaibhītakī surā |
Ah.1.5.069c vraṇe pāṇḍv-āmaye kuṣṭhe na cāty-arthaṃ virudhyate || 69 ||
Ah.1.5.070a viṣṭambhinī yava-surā gurvī rūkṣā tri-doṣalā |
Ah.1.5.070c yathā-dravya-guṇo 'riṣṭaḥ sarva-madya-guṇādhikaḥ || 70 ||
Ah.1.5.071a grahaṇī-pāṇḍu-kuṣṭhārśaḥ-śopha-śoṣodara-jvarān |
Ah.1.5.071c hanti gulma-kṛmi-plīhnaḥ kaṣāya-kaṭu-vātalaḥ || 71 || 63
Ah.1.5.072a mārdvīkaṃ lekhanaṃ hṛdyaṃ nāty-uṣṇaṃ madhuraṃ saram |
Ah.1.5.072c alpa-pittānilaṃ pāṇḍu-mehārśaḥ-kṛmi-nāśanam || 72 ||
Ah.1.5.073a asmād alpāntara-guṇaṃ khārjūraṃ vātalaṃ guru |
Ah.1.5.073c śārkaraḥ surabhiḥ svādu-hṛdyo nāti-mado laghuḥ || 73 || 64
Ah.1.5.074a sṛṣṭa-mūtra-śakṛd-vāto gauḍas tarpaṇa-dīpanaḥ |
Ah.1.5.074c vāta-pitta-karaḥ sīdhuḥ sneha-śleṣma-vikāra-hā || 74 ||
Ah.1.5.075a medaḥ-śophodarārśo-ghnas tatra pakva-raso varaḥ |
Ah.1.5.075c chedī madhv-āsavas tīkṣṇo meha-pīnasa-kāsa-jit || 75 ||
Ah.1.5.076a rakta-pitta-kaphotkledi śuktaṃ vātānulomanam |
Ah.1.5.076c bhṛśoṣṇa-tīkṣṇa-rūkṣāmlaṃ hṛdyaṃ ruci-karaṃ saram || 76 || 65
Ah.1.5.077a dīpanaṃ śiśira-sparśaṃ pāṇḍu-dṛk-kṛmi-nāśanam |
Ah.1.5.077c guḍekṣu-madya-mārdvīka-śuktaṃ laghu yathottaram || 77 || 66
Ah.1.5.078a kanda-mūla-phalādyaṃ ca tad-vad vidyāt tad-āsutam |
Ah.1.5.078c śāṇḍākī cāsutaṃ cānyat kālāmlaṃ rocanaṃ laghu || 78 ||
  1. Ah.1.5.071v/ 5-71dv kaṣāyaḥ kaṭu-vātalaḥ
  2. Ah.1.5.073v/ 5-73cv śārkaraṃ surabhi svādu 5-73dv hṛdyaṃ nāti-madaṃ laghu
  3. Ah.1.5.076v/ 5-76dv hṛdyaṃ ruci-karaṃ param
  4. Ah.1.5.077v/ 5-77bv pāṇḍu-hṛt kṛmi-nāśanam 5-77cv guḍekṣu-madya-mādhvīka-