47
Ah.1.6.160.1and1a su-gandhi sarva-peyānāṃ vyañjanānāṃ ca vāsanam |
Ah.1.6.160.1and1c lehānāṃ khādya-pākānāṃ cūrṇānāṃ ca prayojayet || 160-1+1 ||
Ah.1.6.161a rase pāke ca kaṭukaṃ kapha-ghnaṃ maricaṃ laghu |
Ah.1.6.161c śleṣmalā svādu-śītārdrā gurvī snigdhā ca pippalī || 161 ||
Ah.1.6.162a sā śuṣkā viparītātaḥ snigdhā vṛṣyā rase kaṭuḥ |
Ah.1.6.162c svādu-pākānila-śleṣma-śvāsa-kāsāpahā sarā || 162 ||
Ah.1.6.163a na tām aty upayuñjīta rasāyana-vidhiṃ vinā |
Ah.1.6.163c nāgaraṃ dīpanaṃ vṛṣyaṃ grāhi hṛdyaṃ vibandha-nut || 163 ||
Ah.1.6.164a rucyaṃ laghu svādu-pākaṃ snigdhoṣṇaṃ kapha-vāta-jit |
Ah.1.6.164c tad-vad ārdrakam etac ca trayaṃ tri-kaṭukaṃ jayet || 164 ||
Ah.1.6.165a sthaulyāgni-sadana-śvāsa-kāsa-ślīpada-pīnasān |
Ah.1.6.165c cavikā-pippalī-mūlaṃ maricālpāntaraṃ guṇaiḥ || 165 ||
Ah.1.6.166a citrako 'gni-samaḥ pāke śophārśaḥ-kṛmi-kuṣṭha-hā |
Ah.1.6.166c pañca-kolakam etac ca maricena vinā smṛtam || 166 || 122
Ah.1.6.167a gulma-plīhodarānāha-śūla-ghnaṃ dīpanaṃ param |
Ah.1.6.167c bilva-kāśmarya-tarkārī-pāṭalā-ṭuṇṭukair mahat || 167 || 123
Ah.1.6.168a jayet kaṣāya-tiktoṣṇaṃ pañca-mūlaṃ kaphānilau |
Ah.1.6.168c hrasvaṃ bṛhaty-aṃśumatī-dvaya-gokṣurakaiḥ smṛtam || 168 || 124
Ah.1.6.169a svādu-pāka-rasaṃ nāti-śītoṣṇaṃ sarva-doṣa-jit |
Ah.1.6.169c balā-punarnavairaṇḍa-śūrpaparṇī-dvayena tu || 169 || 125
  1. Ah.1.6.166v/ 6-166cv pañca-kolakam etat tu
  2. Ah.1.6.167v/ 6-167bv -śūla-ghnaṃ dīpanaṃ laghu
  3. Ah.1.6.168v/ 6-168av jayet kaṣāya-tīkṣṇoṣṇaṃ
  4. Ah.1.6.169v/ 6-169cv balā-punarnavairaṇḍaiḥ 6-169dv -śūrpaparṇī-dvayena ca 6-169dv śūrpaparṇī-dvayena ca 6-169dv śūrpaparṇī-dvayena tu