Chapter 7

Athānnarakṣādhyāyaḥ saptamaḥ

K edn 60-68
Ah.1.7.001a rājā rāja-gṛhāsanne prāṇācāryaṃ niveśayet |
Ah.1.7.001c sarva-dā sa bhavaty evaṃ sarva-tra pratijāgṛviḥ || 1 ||
Ah.1.7.002a anna-pānaṃ viṣād rakṣed viśeṣeṇa mahī-pateḥ |
Ah.1.7.002c yoga-kṣemau tad-āyattau dharmādyā yan-nibandhanāḥ || 2 || 128
Ah.1.7.003a odano viṣa-vān sāndro yāty a-visrāvya-tām iva |
Ah.1.7.003c cireṇa pacyate pakvo bhavet paryuṣitopamaḥ || 3 ||
Ah.1.7.004a mayūra-kaṇṭha-tulyoṣmā moha-mūrchā-praseka-kṛt |
Ah.1.7.004c hīyate varṇa-gandhādyaiḥ klidyate candrikā-citaḥ || 4 || 129
Ah.1.7.005a vyañjanāny āśu śuṣyanti dhyāma-kvāthāni tatra ca |
Ah.1.7.005c hīnātiriktā vikṛtā chāyā dṛśyeta naiva vā || 5 || 130
Ah.1.7.006a phenordhva-rāji-sīmanta-tantu-budbuda-sambhavaḥ |
Ah.1.7.006c vicchinna-vi-rasāḥ rāgāḥ khāṇḍavāḥ śākam āmiṣam || 6 || 131
Ah.1.7.007a nīlā rājī rase tāmrā kṣīre dadhani dṛśyate |
Ah.1.7.007c śyāvā-pītāsitā takre ghṛte pānīya-sannibhā || 7 || 132
49
Ah.1.7.008a mastuni syāt kapotābhā rājī kṛṣṇā tuṣodake |
Ah.1.7.008c kālī madyāmbhasoḥ kṣaudre harit taile 'ruṇopamā || 8 ||
Ah.1.7.009a pākaḥ phalānām āmānāṃ pakvānāṃ parikothanam |
Ah.1.7.009c dravyāṇām ārdra-śuṣkāṇāṃ syātāṃ mlāni-vivarṇa-te || 9 ||
Ah.1.7.010a mṛdūnāṃ kaṭhinānāṃ ca bhavet sparśa-viparyayaḥ |
Ah.1.7.010c mālyasya sphuṭitāgra-tvaṃ mlānir gandhāntarodbhavaḥ || 10 || 133
Ah.1.7.011a dhyāma-maṇḍala-tā vastre śadanaṃ tantu-pakṣmaṇām |
Ah.1.7.011c dhātu-mauktika-kāṣṭhāśma-ratnādiṣu malākta-tā || 11 || 134
Ah.1.7.012a sneha-sparśa-prabhā-hāniḥ sa-prabha-tvaṃ tu mṛn-maye |
Ah.1.7.012c viṣa-daḥ śyāva-śuṣkāsyo vi-lakṣo vīkṣate diśaḥ || 12 ||
Ah.1.7.013a sveda-vepathu-māṃs trasto bhītaḥ skhalati jṛmbhate |
Ah.1.7.013c prāpyānnaṃ sa-viṣaṃ tv agnir ekāvartaḥ sphuṭaty ati || 13 || 135
Ah.1.7.014a śikhi-kaṇṭhābha-dhūmārcir an-arcir vogra-gandha-vān |
Ah.1.7.014c mriyante makṣikāḥ prāśya kākaḥ kṣāma-svaro bhavet || 14 ||
Ah.1.7.015a utkrośanti ca dṛṣṭvaitac chuka-dātyūha-sārikāḥ |
Ah.1.7.015c haṃsaḥ praskhalati glānir jīvañjīvasya jāyate || 15 ||
Ah.1.7.016a cakorasyākṣi-vairāgyaṃ krauñcasya syān madodayaḥ |
Ah.1.7.016c kapota-parabhṛd-dakṣa-cakravākā jahaty asūn || 16 ||
Ah.1.7.017a udvegaṃ yāti mārjāraḥ śakṛn muñcati vānaraḥ |
Ah.1.7.017c hṛṣyen mayūras tad-dṛṣṭyā manda-tejo bhaved viṣam || 17 || 136
50
Ah.1.7.018a ity annaṃ viṣa-vaj jñātvā tyajed evaṃ prayatnataḥ |
Ah.1.7.018c yathā tena vipadyerann api na kṣudra-jantavaḥ || 18 || 137
Ah.1.7.019a spṛṣṭe tu kaṇḍū-dāhoṣā-jvarārti-sphoṭa-suptayaḥ |
Ah.1.7.019c nakha-roma-cyutiḥ śophaḥ sekādyā viṣa-nāśanāḥ || 19 ||
Ah.1.7.020a śastās tatra pralepāś ca sevya-candana-padmakaiḥ |
Ah.1.7.020c sa-somavalka-tālīśa-pattra-kuṣṭhāmṛtā-nataiḥ || 20 ||
Ah.1.7.021a lālā jihvauṣṭhayor jāḍyam ūṣā cimicimāyanam |
Ah.1.7.021c danta-harṣo rasā-jña-tvaṃ hanu-stambhaś ca vaktra-ge || 21 || 138
Ah.1.7.022a sevyādyais tatra gaṇḍūṣāḥ sarvaṃ ca viṣa-jid dhitam |
Ah.1.7.022c āmāśaya-gate sveda-mūrchādhmāna-mada-bhramāḥ || 22 ||
Ah.1.7.023a roma-harṣo vamir dāhaś cakṣur-hṛdaya-rodhanam |
Ah.1.7.023c bindubhiś cācayo 'ṅgānāṃ pakvāśaya-gate punaḥ || 23 ||
Ah.1.7.024a aneka-varṇaṃ vamati mūtrayaty atisāryate |
Ah.1.7.024c tandrā kṛśa-tvaṃ pāṇḍu-tvam udaraṃ bala-saṅkṣayaḥ || 24 ||
Ah.1.7.025a tayor vānta-viriktasya haridre kaṭabhīṃ guḍam |
Ah.1.7.025c sindhuvārita-niṣpāva-bāṣpikā-śataparvikāḥ || 25 ||
Ah.1.7.026a taṇḍulīyaka-mūlāni kukkuṭāṇḍam avalgujam |
Ah.1.7.026c nāvanāñjana-pāneṣu yojayed viṣa-śāntaye || 26 ||
Ah.1.7.027a viṣa-bhuktāya dadyāc ca śuddhāyordhvam adhas tathā |
Ah.1.7.027c sūkṣmaṃ tāmra-rajaḥ kāle sa-kṣaudraṃ hṛd-viśodhanam || 27 ||
51
Ah.1.7.028a śuddhe hṛdi tataḥ śāṇaṃ hema-cūrṇasya dāpayet |
Ah.1.7.028c na sajjate hema-pāṅge padma-pattre 'mbu-vad viṣam || 28 ||
Ah.1.7.029a jāyate vipulaṃ cāyur gare 'py eṣa vidhiḥ smṛtaḥ |
Ah.1.7.029c viruddham api cāhāraṃ vidyād viṣa-garopamam || 29 || 139
Ah.1.7.030a ānūpam āmiṣaṃ māṣa-kṣaudra-kṣīra-virūḍhakaiḥ |
Ah.1.7.030c virudhyate saha bisair mūlakena guḍena vā || 30 ||
Ah.1.7.031a viśeṣāt payasā matsyā matsyeṣv api cilīcimaḥ |
Ah.1.7.031c viruddham amlaṃ payasā saha sarvaṃ phalaṃ tathā || 31 ||
Ah.1.7.032a tad-vat kulattha-caṇaka-kaṅgu-valla-makuṣṭakāḥ |
Ah.1.7.032c bhakṣayitvā haritakaṃ mūlakādi payas tyajet || 32 || 140
Ah.1.7.033a vārāhaṃ śvāvidhā nādyād dadhnā pṛṣata-kukkuṭau |
Ah.1.7.033c āma-māṃsāni pittena māṣa-sūpena mūlakam || 33 || 141
Ah.1.7.034a aviṃ kusumbha-śākena bisaiḥ saha virūḍhakam |
Ah.1.7.034c māṣa-sūpa-guḍa-kṣīra-dadhy-ājyair lākucaṃ phalam || 34 ||
Ah.1.7.035a phalaṃ kadalyās takreṇa dadhnā tāla-phalena vā |
Ah.1.7.035c kaṇoṣaṇābhyāṃ madhunā kākamācīṃ guḍena vā || 35 ||
Ah.1.7.036a siddhāṃ vā matsya-pacane pacane nāgarasya vā |
Ah.1.7.036c siddhām anya-tra vā pātre kāmāt tām uṣitāṃ niśām || 36 || 142
Ah.1.7.037a matsya-nistalana-snehe sādhitāḥ pippalīs tyajet |
Ah.1.7.037c kāṃsye daśāham uṣitaṃ sarpir uṣṇaṃ tv aruṣkare || 37 || 143
52
Ah.1.7.038a bhāso virudhyate śūlyaḥ kampillas takra-sādhitaḥ |
Ah.1.7.038c aikadhyaṃ pāyasa-surā-kṛśarāḥ parivarjayet || 38 ||
Ah.1.7.039a madhu-sarpir-vasā-taila-pānīyāni dvi-śaś tri-śaḥ |
Ah.1.7.039c eka-tra vā samāṃśāni virudhyante paras-param || 39 ||
Ah.1.7.040a bhinnāṃśe api madhv-ājye divya-vāry anu-pānataḥ |
Ah.1.7.040c madhu-puṣkara-bījaṃ ca madhu-maireya-śārkaram || 40 ||
Ah.1.7.041a manthānu-pānaḥ kṣaireyo hāridraḥ kaṭu-taila-vān |
Ah.1.7.041c upodakātisārāya tila-kalkena sādhitā || 41 ||
Ah.1.7.042a balākā vāruṇī-yuktā kulmāṣaiś ca virudhyate |
Ah.1.7.042c bhṛṣṭā varāha-vasayā saiva sadyo nihanty asūn || 42 ||
Ah.1.7.043a tad-vat tittiri-pattrāḍhya-godhā-lāva-kapiñjalāḥ |
Ah.1.7.043c airaṇḍenāgninā siddhās tat-tailena vimūrchitāḥ || 43 ||
Ah.1.7.044a hārīta-māṃsaṃ hāridra-śūlaka-prota-pācitam |
Ah.1.7.044c haridrā-vahninā sadyo vyāpādayati jīvitam || 44 || 144
Ah.1.7.045a bhasma-pāṃsu-paridhvastaṃ tad eva ca sa-mākṣikam |
Ah.1.7.045c yat kiñ-cid doṣam utkleśya na haret tat samāsataḥ || 45 ||
Ah.1.7.046a viruddhaṃ śuddhir atreṣṭā śamo vā tad-virodhibhiḥ |
Ah.1.7.046c dravyais tair eva vā pūrvaṃ śarīrasyābhisaṃskṛtiḥ || 46 ||
Ah.1.7.047a vyāyāma-snigdha-dīptāgni-vayaḥ-stha-bala-śālinām |
Ah.1.7.047c virodhy api na pīḍāyai sātmyam alpaṃ ca bhojanam || 47 || 145
53
Ah.1.7.048a pādenā-pathyam abhyastaṃ pāda-pādena vā tyajet |
Ah.1.7.048c niṣeveta hitaṃ tad-vad eka-dvi-try-antarī-kṛtam || 48 ||
Ah.1.7.049a a-pathyam api hi tyaktaṃ śīlitaṃ pathyam eva vā |
Ah.1.7.049c sātmyā-sātmya-vikārāya jāyate sahasānya-thā || 49 || 146
Ah.1.7.050a krameṇāpacitā doṣāḥ krameṇopacitā guṇāḥ |
Ah.1.7.050c santo yānty a-punar-bhāvam a-prakampyā bhavanti ca || 50 || 147
Ah.1.7.051a aty-anta-sannidhānānāṃ doṣāṇāṃ dūṣaṇātmanām |
Ah.1.7.051c a-hitair dūṣaṇaṃ bhūyo na vidvān kartum arhati || 51 ||
Ah.1.7.052a āhāra-śayanā-brahma-caryair yuktyā prayojitaiḥ |
Ah.1.7.052c śarīraṃ dhāryate nityam āgāram iva dhāraṇaiḥ || 52 || 148
Ah.1.7.053a āhāro varṇitas tatra tatra tatra ca vakṣyate |
Ah.1.7.053c nidrāyattaṃ sukhaṃ duḥkhaṃ puṣṭiḥ kārśyaṃ balā-balam || 53 || 149
Ah.1.7.054a vṛṣa-tā klība-tā jñānam a-jñānaṃ jīvitaṃ na ca |
Ah.1.7.054c a-kāle 'ti-prasaṅgāc ca na ca nidrā niṣevitā || 54 ||
Ah.1.7.055a sukhāyuṣī parākuryāt kāla-rātrir ivāparā |
Ah.1.7.055c rātrau jāgaraṇaṃ rūkṣaṃ snigdhaṃ prasvapanaṃ divā || 55 ||
Ah.1.7.056a a-rūkṣam an-abhiṣyandi tv āsīna-pracalāyitam |
Ah.1.7.056c grīṣme vāyu-cayādāna-raukṣya-rātry-alpa-bhāvataḥ || 56 || 150
Ah.1.7.057a divā-svapno hito 'nyasmin kapha-pitta-karo hi saḥ |
Ah.1.7.057c muktvā tu bhāṣya-yānādhva-madya-strī-bhāra-karmabhiḥ || 57 ||
54
Ah.1.7.058a krodha-śoka-bhayaiḥ klāntān śvāsa-hidhmātisāriṇaḥ |
Ah.1.7.058c vṛddha-bālā-bala-kṣīṇa-kṣata-tṛṭ-śūla-pīḍitān || 58 || 151
Ah.1.7.059a a-jīrṇy-abhihatonmattān divā-svapnocitān api |
Ah.1.7.059c dhātu-sāmyaṃ tathā hy eṣāṃ śleṣmā cāṅgāni puṣyati || 59 || 152
Ah.1.7.060a bahu-medaḥ-kaphāḥ svapyuḥ sneha-nityāś ca nāhani |
Ah.1.7.060c viṣārtaḥ kaṇṭha-rogī ca naiva jātu niśāsv api || 60 ||
Ah.1.7.061a a-kāla-śayanān moha-jvara-staimitya-pīnasāḥ |
Ah.1.7.061c śiro-ruk-śopha-hṛl-lāsa-sroto-rodhāgni-manda-tāḥ || 61 ||
Ah.1.7.062a tatropavāsa-vamana-sveda-nāvanam auṣadham |
Ah.1.7.062c yojayed ati-nidrāyāṃ tīkṣṇaṃ pracchardanāñjanam || 62 ||
Ah.1.7.063a nāvanaṃ laṅghanaṃ cintāṃ vyavāyaṃ śoka-bhī-krudhaḥ |
Ah.1.7.063c ebhir eva ca nidrāyā nāśaḥ śleṣmāti-saṅkṣayāt || 63 ||
Ah.1.7.064a nidrā-nāśād aṅga-marda-śiro-gaurava-jṛmbhikāḥ |
Ah.1.7.064c jāḍya-glāni-bhramā-pakti-tandrā rogāś ca vāta-jāḥ || 64 || 153
Ah.1.7.064and1a kapho 'lpo vāyunoddhūto dhamanīḥ sannirudhya tu |
Ah.1.7.064and1c kuryāt sañjñāpahāṃ tandrāṃ dāruṇāṃ moha-kāriṇīm || 64+1 ||
Ah.1.7.064and2a unmīlita-vinirbhugne parivartita-tārake |
Ah.1.7.064and2c bhavatas tatra nayane srute lulita-pakṣmaṇī || 64+2 ||
Ah.1.7.064and3ab ardha-tri-rātrāt sā sādhyā na sā sādhyā tataḥ param || 64+3ab ||
55
Ah.1.7.065a yathā-kālam ato nidrāṃ rātrau seveta sātmyataḥ |
Ah.1.7.065c a-sātmyāj jāgarād ardhaṃ prātaḥ svapyād a-bhukta-vān || 65 || 154
Ah.1.7.066a śīlayen manda-nidras tu kṣīra-madya-rasān dadhi |
Ah.1.7.066c abhyaṅgodvartana-snāna-mūrdha-karṇākṣi-tarpaṇam || 66 ||
Ah.1.7.067a kāntā-bāhu-latāśleṣo nirvṛtiḥ kṛta-kṛtya-tā |
Ah.1.7.067c mano-'nukūlā viṣayāḥ kāmaṃ nidrā-sukha-pradāḥ || 67 ||
Ah.1.7.068a brahma-carya-rater grāmya-sukha-niḥ-spṛha-cetasaḥ |
Ah.1.7.068c nidrā santoṣa-tṛptasya svaṃ kālaṃ nātivartate || 68 ||
Ah.1.7.069a grāmya-dharme tyajen nārīm an-uttānāṃ rajasvalām |
Ah.1.7.069c a-priyām a-priyācārāṃ duṣṭa-saṅkīrṇa-mehanām || 69 ||
Ah.1.7.070a ati-sthūla-kṛśām sūtāṃ garbhiṇīm anya-yoṣitam |
Ah.1.7.070c varṇinīm anya-yoniṃ ca guru-deva-nṛpālayam || 70 || 155
Ah.1.7.071a caitya-śmaśānāyatana-catvarāmbu-catuṣ-patham |
Ah.1.7.071c parvāṇy an-aṅgaṃ divasaṃ śiro-hṛdaya-tāḍanam || 71 ||
Ah.1.7.072a aty-āśito '-dhṛtiḥ kṣud-vān duḥ-sthitāṅgaḥ pipāsitaḥ |
Ah.1.7.072c bālo vṛddho 'nya-vegārtas tyajed rogī ca maithunam || 72 ||
Ah.1.7.073a seveta kāmataḥ kāmaṃ tṛpto vājī-kṛtām hime |
Ah.1.7.073c try-ahād vasanta-śaradoḥ pakṣād varṣā-nidāghayoḥ || 73 || 156
Ah.1.7.074a bhrama-klamoru-daurbalya-bala-dhātv-indriya-kṣayāḥ |
Ah.1.7.074c a-parva-maraṇaṃ ca syād anya-thā gacchataḥ striyam || 74 || 157
56
Ah.1.7.075a smṛti-medhāyur-ārogya-puṣṭīndriya-yaśo-balaiḥ |
Ah.1.7.075c adhikā manda-jaraso bhavanti strīṣu saṃyatāḥ || 75 || 158
Ah.1.7.076a snānānulepana-himānila-khaṇḍa-khādya-śītāmbu-dugdha-rasa-yūṣa-surā-prasannāḥ |
Ah.1.7.076c seveta cānu śayanaṃ viratau ratasya tasyaivam āśu vapuṣaḥ punar eti dhāma || 76 ||
Ah.1.7.077a śruta-carita-samṛddhe karma-dakṣe dayālau bhiṣaji nir-anubandhaṃ deha-rakṣāṃ niveśya |
Ah.1.7.077c bhavati vipula-tejaḥ-svāsthya-kīrti-prabhāvaḥ sva-kuśala-phala-bhogī bhūmi-pālaś cirāyuḥ || 77 ||
  1. Ah.1.7.002v/ 7-2dv dharmādyās tan-nibandhanāḥ
  2. Ah.1.7.004v/ 7-4dv klidyate candrikānvitaḥ 7-4dv klidyate candrakācitaḥ 7-4dv klidyate candrakānvitaḥ
  3. Ah.1.7.005v/ 7-5dv chāyā dṛśyeta vā na vā
  4. Ah.1.7.006v/ 7-6cv vicchinna-vi-rasā rāga- 7-6cv vicchinnā vi-rasā rāgāḥ 7-6dv -khāṇḍavāḥ śākam āmiṣam
  5. Ah.1.7.007v/ 7-7bv kṣīre dadhni ca dṛśyate
  6. Ah.1.7.010v/ 7-10cv mālyānāṃ sphuṭitāgra-tvaṃ 7-10dv glānir gandhāntarodbhavaḥ 7-10dv mlāni-gandhāntarodbhavaḥ
  7. Ah.1.7.011v/ 7-11bv śātanaṃ tantu-pakṣmaṇām
  8. Ah.1.7.013v/ 7-13dv ekāvartaḥ sphuṭaty api
  9. Ah.1.7.017v/ 7-17av udvejayati mārjāraḥ 7-17cv hṛṣyen mayūras tad dṛṣṭvā
  10. Ah.1.7.018v/ 7-18av ity annaṃ sa-viṣaṃ jñātvā 7-18bv tyajed eva prayatnataḥ
  11. Ah.1.7.021v/ 7-21av lālā jihvauṣṭhayor jāḍyaṃ 7-21bv mukhe cimicimāyanam
  12. Ah.1.7.029v/ 7-29dv vidyād gara-viṣopamam
  13. Ah.1.7.032v/ 7-32av tad-vat kulattha-varaka- 7-32cv bhakṣayitvā harit-kanda- 7-32dv -mūlakādi payas tyajet
  14. Ah.1.7.033v/ 7-33av varāhaṃ śvāvidhā nādyād
  15. Ah.1.7.036v/ 7-36bv pacane nāgarasya ca 7-36dv kāmāt tām uṣitāṃ niśi 7-36dv kapotām uṣitāṃ niśām 7-36dv nādyāt tām uṣitāṃ niśām 7-36dv kāmātām uṣitāṃ niśām 7-36dv kāmācīm uṣitāṃ niśām
  16. Ah.1.7.037v/ 7-37av matsya-nistalana-sneha- 7-37bv -sādhitāḥ pippalīs tyajet 7-37dv sarpir uṣṇaṃ tv aruṣkaraiḥ
  17. Ah.1.7.044v/ 7-44cv hāridra-vahninā sadyo
  18. Ah.1.7.047v/ 7-47av vyāyāmi-snigdha-dīptāgni-
  19. Ah.1.7.049v/ 7-49cv sātmyā-sātmyaṃ vikārāya
  20. Ah.1.7.050v/ 7-50cv nāpnuvanti punar-bhāvam
  21. Ah.1.7.052v/ 7-52bv -caryair yuktyā niṣevitaiḥ
  22. Ah.1.7.053v/ 7-53bv tatra tatra ca lakṣyate
  23. Ah.1.7.056v/ 7-56cv grīṣme vāta-cayādāna-
  24. Ah.1.7.058v/ 7-58dv -kṣut-tṛṭ-śūla-nipīḍitān
  25. Ah.1.7.059v/ 7-59av a-jīrṇābhihatonmattān
  26. Ah.1.7.064v/ 7-64cv jāḍyaṃ glāni-bhramā-pakti-
  27. Ah.1.7.065v/ 7-65cv a-sātmya-jāgarād ardhaṃ
  28. Ah.1.7.070v/ 7-70bv garbhiṇīm anya-yoṣitām
  29. Ah.1.7.073v/ 7-73bv tṛpto vājī-karair hime 7-73bv tṛpto vājī-kṛtair hime 7-73cv dvy-ahād vasanta-śaradoḥ 7-73dv pakṣād vṛṣṭi-nidāghayoḥ
  30. Ah.1.7.074v/ 7-74av bhrama-klamoru-daurbalyaṃ 7-74bv bala-dhātv-indriya-kṣayaḥ
  31. Ah.1.7.075v/ 7-75dv bhavanti strīṣu saṃyutāḥ