55
Ah.1.7.065a yathā-kālam ato nidrāṃ rātrau seveta sātmyataḥ |
Ah.1.7.065c a-sātmyāj jāgarād ardhaṃ prātaḥ svapyād a-bhukta-vān || 65 || 154
Ah.1.7.066a śīlayen manda-nidras tu kṣīra-madya-rasān dadhi |
Ah.1.7.066c abhyaṅgodvartana-snāna-mūrdha-karṇākṣi-tarpaṇam || 66 ||
Ah.1.7.067a kāntā-bāhu-latāśleṣo nirvṛtiḥ kṛta-kṛtya-tā |
Ah.1.7.067c mano-'nukūlā viṣayāḥ kāmaṃ nidrā-sukha-pradāḥ || 67 ||
Ah.1.7.068a brahma-carya-rater grāmya-sukha-niḥ-spṛha-cetasaḥ |
Ah.1.7.068c nidrā santoṣa-tṛptasya svaṃ kālaṃ nātivartate || 68 ||
Ah.1.7.069a grāmya-dharme tyajen nārīm an-uttānāṃ rajasvalām |
Ah.1.7.069c a-priyām a-priyācārāṃ duṣṭa-saṅkīrṇa-mehanām || 69 ||
Ah.1.7.070a ati-sthūla-kṛśām sūtāṃ garbhiṇīm anya-yoṣitam |
Ah.1.7.070c varṇinīm anya-yoniṃ ca guru-deva-nṛpālayam || 70 || 155
Ah.1.7.071a caitya-śmaśānāyatana-catvarāmbu-catuṣ-patham |
Ah.1.7.071c parvāṇy an-aṅgaṃ divasaṃ śiro-hṛdaya-tāḍanam || 71 ||
Ah.1.7.072a aty-āśito '-dhṛtiḥ kṣud-vān duḥ-sthitāṅgaḥ pipāsitaḥ |
Ah.1.7.072c bālo vṛddho 'nya-vegārtas tyajed rogī ca maithunam || 72 ||
Ah.1.7.073a seveta kāmataḥ kāmaṃ tṛpto vājī-kṛtām hime |
Ah.1.7.073c try-ahād vasanta-śaradoḥ pakṣād varṣā-nidāghayoḥ || 73 || 156
Ah.1.7.074a bhrama-klamoru-daurbalya-bala-dhātv-indriya-kṣayāḥ |
Ah.1.7.074c a-parva-maraṇaṃ ca syād anya-thā gacchataḥ striyam || 74 || 157
  1. Ah.1.7.065v/ 7-65cv a-sātmya-jāgarād ardhaṃ
  2. Ah.1.7.070v/ 7-70bv garbhiṇīm anya-yoṣitām
  3. Ah.1.7.073v/ 7-73bv tṛpto vājī-karair hime 7-73bv tṛpto vājī-kṛtair hime 7-73cv dvy-ahād vasanta-śaradoḥ 7-73dv pakṣād vṛṣṭi-nidāghayoḥ
  4. Ah.1.7.074v/ 7-74av bhrama-klamoru-daurbalyaṃ 7-74bv bala-dhātv-indriya-kṣayaḥ