50
Ah.1.7.018a ity annaṃ viṣa-vaj jñātvā tyajed evaṃ prayatnataḥ |
Ah.1.7.018c yathā tena vipadyerann api na kṣudra-jantavaḥ || 18 || 137
Ah.1.7.019a spṛṣṭe tu kaṇḍū-dāhoṣā-jvarārti-sphoṭa-suptayaḥ |
Ah.1.7.019c nakha-roma-cyutiḥ śophaḥ sekādyā viṣa-nāśanāḥ || 19 ||
Ah.1.7.020a śastās tatra pralepāś ca sevya-candana-padmakaiḥ |
Ah.1.7.020c sa-somavalka-tālīśa-pattra-kuṣṭhāmṛtā-nataiḥ || 20 ||
Ah.1.7.021a lālā jihvauṣṭhayor jāḍyam ūṣā cimicimāyanam |
Ah.1.7.021c danta-harṣo rasā-jña-tvaṃ hanu-stambhaś ca vaktra-ge || 21 || 138
Ah.1.7.022a sevyādyais tatra gaṇḍūṣāḥ sarvaṃ ca viṣa-jid dhitam |
Ah.1.7.022c āmāśaya-gate sveda-mūrchādhmāna-mada-bhramāḥ || 22 ||
Ah.1.7.023a roma-harṣo vamir dāhaś cakṣur-hṛdaya-rodhanam |
Ah.1.7.023c bindubhiś cācayo 'ṅgānāṃ pakvāśaya-gate punaḥ || 23 ||
Ah.1.7.024a aneka-varṇaṃ vamati mūtrayaty atisāryate |
Ah.1.7.024c tandrā kṛśa-tvaṃ pāṇḍu-tvam udaraṃ bala-saṅkṣayaḥ || 24 ||
Ah.1.7.025a tayor vānta-viriktasya haridre kaṭabhīṃ guḍam |
Ah.1.7.025c sindhuvārita-niṣpāva-bāṣpikā-śataparvikāḥ || 25 ||
Ah.1.7.026a taṇḍulīyaka-mūlāni kukkuṭāṇḍam avalgujam |
Ah.1.7.026c nāvanāñjana-pāneṣu yojayed viṣa-śāntaye || 26 ||
Ah.1.7.027a viṣa-bhuktāya dadyāc ca śuddhāyordhvam adhas tathā |
Ah.1.7.027c sūkṣmaṃ tāmra-rajaḥ kāle sa-kṣaudraṃ hṛd-viśodhanam || 27 ||
  1. Ah.1.7.018v/ 7-18av ity annaṃ sa-viṣaṃ jñātvā 7-18bv tyajed eva prayatnataḥ
  2. Ah.1.7.021v/ 7-21av lālā jihvauṣṭhayor jāḍyaṃ 7-21bv mukhe cimicimāyanam