51
Ah.1.7.028a śuddhe hṛdi tataḥ śāṇaṃ hema-cūrṇasya dāpayet |
Ah.1.7.028c na sajjate hema-pāṅge padma-pattre 'mbu-vad viṣam || 28 ||
Ah.1.7.029a jāyate vipulaṃ cāyur gare 'py eṣa vidhiḥ smṛtaḥ |
Ah.1.7.029c viruddham api cāhāraṃ vidyād viṣa-garopamam || 29 || 139
Ah.1.7.030a ānūpam āmiṣaṃ māṣa-kṣaudra-kṣīra-virūḍhakaiḥ |
Ah.1.7.030c virudhyate saha bisair mūlakena guḍena vā || 30 ||
Ah.1.7.031a viśeṣāt payasā matsyā matsyeṣv api cilīcimaḥ |
Ah.1.7.031c viruddham amlaṃ payasā saha sarvaṃ phalaṃ tathā || 31 ||
Ah.1.7.032a tad-vat kulattha-caṇaka-kaṅgu-valla-makuṣṭakāḥ |
Ah.1.7.032c bhakṣayitvā haritakaṃ mūlakādi payas tyajet || 32 || 140
Ah.1.7.033a vārāhaṃ śvāvidhā nādyād dadhnā pṛṣata-kukkuṭau |
Ah.1.7.033c āma-māṃsāni pittena māṣa-sūpena mūlakam || 33 || 141
Ah.1.7.034a aviṃ kusumbha-śākena bisaiḥ saha virūḍhakam |
Ah.1.7.034c māṣa-sūpa-guḍa-kṣīra-dadhy-ājyair lākucaṃ phalam || 34 ||
Ah.1.7.035a phalaṃ kadalyās takreṇa dadhnā tāla-phalena vā |
Ah.1.7.035c kaṇoṣaṇābhyāṃ madhunā kākamācīṃ guḍena vā || 35 ||
Ah.1.7.036a siddhāṃ vā matsya-pacane pacane nāgarasya vā |
Ah.1.7.036c siddhām anya-tra vā pātre kāmāt tām uṣitāṃ niśām || 36 || 142
Ah.1.7.037a matsya-nistalana-snehe sādhitāḥ pippalīs tyajet |
Ah.1.7.037c kāṃsye daśāham uṣitaṃ sarpir uṣṇaṃ tv aruṣkare || 37 || 143
  1. Ah.1.7.029v/ 7-29dv vidyād gara-viṣopamam
  2. Ah.1.7.032v/ 7-32av tad-vat kulattha-varaka- 7-32cv bhakṣayitvā harit-kanda- 7-32dv -mūlakādi payas tyajet
  3. Ah.1.7.033v/ 7-33av varāhaṃ śvāvidhā nādyād
  4. Ah.1.7.036v/ 7-36bv pacane nāgarasya ca 7-36dv kāmāt tām uṣitāṃ niśi 7-36dv kapotām uṣitāṃ niśām 7-36dv nādyāt tām uṣitāṃ niśām 7-36dv kāmātām uṣitāṃ niśām 7-36dv kāmācīm uṣitāṃ niśām
  5. Ah.1.7.037v/ 7-37av matsya-nistalana-sneha- 7-37bv -sādhitāḥ pippalīs tyajet 7-37dv sarpir uṣṇaṃ tv aruṣkaraiḥ