52
Ah.1.7.038a bhāso virudhyate śūlyaḥ kampillas takra-sādhitaḥ |
Ah.1.7.038c aikadhyaṃ pāyasa-surā-kṛśarāḥ parivarjayet || 38 ||
Ah.1.7.039a madhu-sarpir-vasā-taila-pānīyāni dvi-śaś tri-śaḥ |
Ah.1.7.039c eka-tra vā samāṃśāni virudhyante paras-param || 39 ||
Ah.1.7.040a bhinnāṃśe api madhv-ājye divya-vāry anu-pānataḥ |
Ah.1.7.040c madhu-puṣkara-bījaṃ ca madhu-maireya-śārkaram || 40 ||
Ah.1.7.041a manthānu-pānaḥ kṣaireyo hāridraḥ kaṭu-taila-vān |
Ah.1.7.041c upodakātisārāya tila-kalkena sādhitā || 41 ||
Ah.1.7.042a balākā vāruṇī-yuktā kulmāṣaiś ca virudhyate |
Ah.1.7.042c bhṛṣṭā varāha-vasayā saiva sadyo nihanty asūn || 42 ||
Ah.1.7.043a tad-vat tittiri-pattrāḍhya-godhā-lāva-kapiñjalāḥ |
Ah.1.7.043c airaṇḍenāgninā siddhās tat-tailena vimūrchitāḥ || 43 ||
Ah.1.7.044a hārīta-māṃsaṃ hāridra-śūlaka-prota-pācitam |
Ah.1.7.044c haridrā-vahninā sadyo vyāpādayati jīvitam || 44 || 144
Ah.1.7.045a bhasma-pāṃsu-paridhvastaṃ tad eva ca sa-mākṣikam |
Ah.1.7.045c yat kiñ-cid doṣam utkleśya na haret tat samāsataḥ || 45 ||
Ah.1.7.046a viruddhaṃ śuddhir atreṣṭā śamo vā tad-virodhibhiḥ |
Ah.1.7.046c dravyais tair eva vā pūrvaṃ śarīrasyābhisaṃskṛtiḥ || 46 ||
Ah.1.7.047a vyāyāma-snigdha-dīptāgni-vayaḥ-stha-bala-śālinām |
Ah.1.7.047c virodhy api na pīḍāyai sātmyam alpaṃ ca bhojanam || 47 || 145
  1. Ah.1.7.044v/ 7-44cv hāridra-vahninā sadyo
  2. Ah.1.7.047v/ 7-47av vyāyāmi-snigdha-dīptāgni-