Chapter 8

Athamātrāśitīyādhyāyo 'ṣṭamaḥ

K edn 68-74
Ah.1.8.001a mātrāśī sarva-kālaṃ syān mātrā hy agneḥ pravartikā |
Ah.1.8.001c mātrāṃ dravyāṇy apekṣante gurūṇy api laghūny api || 1 ||
Ah.1.8.002a gurūṇām ardha-sauhityaṃ laghūnāṃ nāti-tṛpta-tā |
Ah.1.8.002c mātrā-pramāṇaṃ nirdiṣṭaṃ sukhaṃ yāvad vijīryati || 2 || 159
Ah.1.8.003a bhojanaṃ hīna-mātraṃ tu na balopacayaujase |
Ah.1.8.003c sarveṣāṃ vāta-rogāṇāṃ hetu-tāṃ ca prapadyate || 3 ||
Ah.1.8.004a ati-mātraṃ punaḥ sarvān āśu doṣān prakopayet |
Ah.1.8.004c pīḍyamānā hi vātādyā yuga-pat tena kopitāḥ || 4 || 160
Ah.1.8.005a āmenānnena duṣṭena tad evāviśya kurvate |
Ah.1.8.005c viṣṭambhayanto 'lasakaṃ cyāvayanto viṣūcikām || 5 ||
Ah.1.8.006a adharottara-mārgābhyāṃ sahasaivā-jitātmanaḥ |
Ah.1.8.006c prayāti nordhvaṃ nādhas-tād āhāro na ca pacyate || 6 ||
Ah.1.8.007a āmāśaye 'lasī-bhūtas tena so 'lasakaḥ smṛtaḥ |
Ah.1.8.007c vividhair vedanodbhedair vāyv-ādi-bhṛśa-kopataḥ || 7 ||
57
Ah.1.8.008a sūcībhir iva gātrāṇi vidhyatīti viṣūcikā |
Ah.1.8.008c tatra śūla-bhramānāha-kampa-stambhādayo 'nilāt || 8 ||
Ah.1.8.009a pittāj jvarātisārāntar-dāha-tṛṭ-pralayādayaḥ |
Ah.1.8.009c kaphāc chardy-aṅga-guru-tā-vāk-saṅga-ṣṭhīvanādayaḥ || 9 ||
Ah.1.8.010a viśeṣād dur-balasyālpa-vahner vega-vidhāriṇaḥ |
Ah.1.8.010c pīḍitaṃ mārutenānnaṃ śleṣmaṇā ruddham antarā || 10 ||
Ah.1.8.011a alasaṃ kṣobhitaṃ doṣaiḥ śalya-tvenaiva saṃsthitam |
Ah.1.8.011c śūlādīn kurute tīvrāṃś chardy-atīsāra-varjitān || 11 || 161
Ah.1.8.012a so 'laso 'ty-artha-duṣṭās tu doṣā duṣṭāma-baddha-khāḥ |
Ah.1.8.012c yāntas tiryak tanuṃ sarvāṃ daṇḍa-vat stambhayanti cet || 12 ||
Ah.1.8.013a daṇḍakālasakaṃ nāma taṃ tyajed āśu-kāriṇam |
Ah.1.8.013c viruddhādhyaśanā-jīrṇa-śīlino viṣa-lakṣaṇam || 13 ||
Ah.1.8.014a āma-doṣaṃ mahā-ghoraṃ varjayed viṣa-sañjñakam |
Ah.1.8.014c viṣa-rūpāśu-kāri-tvād viruddhopakrama-tvataḥ || 14 ||
Ah.1.8.015a athāmam alasī-bhūtaṃ sādhyaṃ tvaritam ullikhet |
Ah.1.8.015c pītvā sogrā-paṭu-phalaṃ vāry uṣṇaṃ yojayet tataḥ || 15 ||
Ah.1.8.016a svedanaṃ phala-vartiṃ ca mala-vātānulomanīm |
Ah.1.8.016c nāmyamānāni cāṅgāni bhṛśaṃ svinnāni veṣṭayet || 16 || 162
Ah.1.8.016.1and1a madanaṃ pippalī kuṣṭhaṃ vacā gaurāś ca sarṣapāḥ |
Ah.1.8.016.1and1c guḍa-kṣāra-samāyuktā phala-vartiḥ praśasyate || 16-1+1 ||
58
Ah.1.8.017a viṣūcyām ati-vṛddhāyāṃ pārṣṇyor dāhaḥ praśasyate |
Ah.1.8.017c tad-ahaś copavāsyainaṃ virikta-vad upācaret || 17 ||
Ah.1.8.018a tīvrārtir api nā-jīrṇī pibec chūla-ghnam auṣadham |
Ah.1.8.018c āma-sanno 'nalo nālaṃ paktuṃ doṣauṣadhāśanam || 18 ||
Ah.1.8.019a nihanyād api caiteṣāṃ vibhramaḥ sahasāturam |
Ah.1.8.019c jīrṇāśane tu bhaiṣajyaṃ yuñjyāt stabdha-gurūdare || 19 || 163
Ah.1.8.020a doṣa-śeṣasya pākārtham agneḥ sandhukṣaṇāya ca |
Ah.1.8.020c śāntir āma-vikārāṇāṃ bhavati tv apatarpaṇāt || 20 ||
Ah.1.8.021a tri-vidhaṃ tri-vidhe doṣe tat samīkṣya prayojayet |
Ah.1.8.021c tatrālpe laṅghanaṃ pathyaṃ madhye laṅghana-pācanam || 21 || 164
Ah.1.8.022a prabhūte śodhanaṃ tad dhi mūlād unmūlayen malān |
Ah.1.8.022c evam anyān api vyādhīn sva-nidāna-viparyayāt || 22 ||
Ah.1.8.023a cikitsed anubandhe tu sati hetu-viparyayam |
Ah.1.8.023c tyaktvā yathā-yathaṃ vaidyo yuñjyād vyādhi-viparyayam || 23 ||
Ah.1.8.024a tad-artha-kāri vā pakve doṣe tv iddhe ca pāvake |
Ah.1.8.024c hitam abhyañjana-sneha-pāna-vasty-ādi yuktitaḥ || 24 || 165
Ah.1.8.025a a-jīrṇaṃ ca kaphād āmaṃ tatra śopho 'kṣi-gaṇḍayoḥ |
Ah.1.8.025c sadyo-bhukta ivodgāraḥ prasekotkleśa-gauravam || 25 ||
Ah.1.8.026a viṣṭabdham anilāc chūla-vibandhādhmāna-sāda-kṛt |
Ah.1.8.026c pittād vidagdhaṃ tṛṇ-moha-bhramāmlodgāra-dāha-vat || 26 || 166
59
Ah.1.8.027a laṅghanaṃ kāryam āme tu viṣṭabdhe svedanaṃ bhṛśam |
Ah.1.8.027c vidagdhe vamanaṃ yad vā yathāvasthaṃ hitaṃ bhavet || 27 || 167
Ah.1.8.028a garīyaso bhavel līnād āmād eva vilambikā |
Ah.1.8.028c kapha-vātānubaddhāma-liṅgā tat-sama-sādhanā || 28 || 168
Ah.1.8.029a a-śraddhā hṛd-vyathā śuddhe 'py udgāre rasa-śeṣataḥ |
Ah.1.8.029c śayīta kiñ-cid evātra sarvaś cān-āśito divā || 29 || 169
Ah.1.8.030a svapyād a-jīrṇī sañjāta-bubhukṣo 'dyān mitaṃ laghu |
Ah.1.8.030c vibandho 'ti-pravṛttir vā glānir māruta-mūḍha-tā || 30 || 170
Ah.1.8.031a a-jīrṇa-liṅgaṃ sāmānyaṃ viṣṭambho gauravaṃ bhramaḥ |
Ah.1.8.031c na cāti-mātram evānnam āma-doṣāya kevalam || 31 ||
Ah.1.8.032a dviṣṭa-viṣṭambhi-dagdhāma-guru-rūkṣa-himā-śuci |
Ah.1.8.032c vidāhi śuṣkam aty-ambu-plutaṃ cānnaṃ na jīryati || 32 ||
Ah.1.8.033a upataptena bhuktaṃ ca śoka-krodha-kṣud-ādibhiḥ |
Ah.1.8.033c miśraṃ pathyam a-pathyaṃ ca bhuktaṃ samaśanaṃ matam || 33 || 171
Ah.1.8.034a vidyād adhyaśanaṃ bhūyo bhuktasyopari bhojanam |
Ah.1.8.034c a-kāle bahu cālpaṃ vā bhuktaṃ tu viṣamāśanam || 34 ||
Ah.1.8.035a trīṇy apy etāni mṛtyuṃ vā ghorān vyādhīn sṛjanti vā |
Ah.1.8.035c kāle sātmyaṃ śuci hitaṃ snigdhoṣṇaṃ laghu tan-manāḥ || 35 ||
Ah.1.8.036a ṣaḍ-rasaṃ madhura-prāyaṃ nāti-druta-vilambitam |
Ah.1.8.036c snātaḥ kṣud-vān vivikta-stho dhauta-pāda-karānanaḥ || 36 ||
60
Ah.1.8.037a tarpayitvā pitṝn devān atithīn bālakān gurūn |
Ah.1.8.037c pratyavekṣya tiraśco 'pi pratipanna-parigrahān || 37 ||
Ah.1.8.038a samīkṣya samyag ātmānam a-nindann a-bruvan dravam |
Ah.1.8.038c iṣṭam iṣṭaiḥ sahāśnīyāc chuci-bhakta-janāhṛtam || 38 ||
Ah.1.8.039a bhojanaṃ tṛṇa-keśādi-juṣṭam uṣṇī-kṛtaṃ punaḥ |
Ah.1.8.039c śākāvarānna-bhūyiṣṭham aty-uṣṇa-lavaṇaṃ tyajet || 39 ||
Ah.1.8.040a kilāṭa-dadhi-kūcīkā-kṣāra-śuktāma-mūlakam |
Ah.1.8.040c kṛśa-śuṣka-varāhāvi-go-matsya-mahiṣāmiṣam || 40 || 172
Ah.1.8.041a māṣa-niṣpāva-śālūka-bisa-piṣṭa-virūḍhakam |
Ah.1.8.041c śuṣka-śākāni yavakān phāṇitaṃ ca na śīlayet || 41 || 173
Ah.1.8.042a śīlayec chāli-godhūma-yava-ṣaṣṭika-jāṅgalam |
Ah.1.8.042c suniṣaṇṇaka-jīvantī-bāla-mūlaka-vāstukam || 42 ||
Ah.1.8.043a pathyāmalaka-mṛdvīkā-paṭolī-mudga-śarkarāḥ |
Ah.1.8.043c ghṛta-divyodaka-kṣīra-kṣaudra-dāḍima-saindhavam || 43 ||
Ah.1.8.044a tri-phalāṃ madhu-sarpirbhyāṃ niśi netra-balāya ca |
Ah.1.8.044c svāsthyānuvṛtti-kṛd yac ca rogoccheda-karaṃ ca yat || 44 ||
Ah.1.8.045a bisekṣu-moca-cocāmra-modakotkārikādikam |
Ah.1.8.045c adyād dravyaṃ guru snigdhaṃ svādu mandaṃ sthiraṃ puraḥ || 45 ||
Ah.1.8.046a viparītam ataś cānte madhye 'mla-lavaṇotkaṭam |
Ah.1.8.046c annena kukṣer dvāv aṃśau pānenaikaṃ prapūrayet || 46 ||
61
Ah.1.8.047a āśrayaṃ pavanādīnāṃ caturtham avaśeṣayet |
Ah.1.8.047c anu-pānaṃ himaṃ vāri yava-godhūmayor hitam || 47 ||
Ah.1.8.048a dadhni madye viṣe kṣaudre koṣṇaṃ piṣṭa-mayeṣu tu |
Ah.1.8.048c śāka-mudgādi-vikṛtau mastu-takrāmla-kāñjikam || 48 || 174
Ah.1.8.049a surā kṛśānāṃ puṣṭy-arthaṃ sthūlānāṃ tu madhūdakam |
Ah.1.8.049c śoṣe māṃsa-raso madyaṃ māṃse sv-alpe ca pāvake || 49 || 175
Ah.1.8.050a vyādhy-auṣadhādhva-bhāṣya-strī-laṅghanātapa-karmabhiḥ |
Ah.1.8.050c kṣīṇe vṛddhe ca bāle ca payaḥ pathyaṃ yathāmṛtam || 50 || 176
Ah.1.8.051a viparītaṃ yad annasya guṇaiḥ syād a-virodhi ca |
Ah.1.8.051c anu-pānaṃ samāsena sarva-dā tat praśasyate || 51 ||
Ah.1.8.052a anu-pānaṃ karoty ūrjāṃ tṛptiṃ vyāptiṃ dṛḍhāṅga-tām |
Ah.1.8.052c anna-saṅghāta-śaithilya-viklitti-jaraṇāni ca || 52 ||
Ah.1.8.053a nordhva-jatru-gada-śvāsa-kāsoraḥ-kṣata-pīnase |
Ah.1.8.053c gīta-bhāṣya-prasaṅge ca svara-bhede ca tad dhitam || 53 ||
Ah.1.8.054a praklinna-deha-mehākṣi-gala-roga-vraṇāturāḥ |
Ah.1.8.054c pānaṃ tyajeyuḥ sarvaś ca bhāṣyādhva-śayanaṃ tyajet || 54 ||
Ah.1.8.055ab pītvā bhuktvātapaṃ vahniṃ yānaṃ plavana-vāhanam || 55ab ||
Ah.1.8.055c prasṛṣṭe viṇ-mūtre hṛdi su-vi-male doṣe sva-patha-ge || 55c ||
Ah.1.8.055d viśuddhe codgāre kṣud-upagamane vāte 'nusarati || 55d ||
Ah.1.8.055e tathāgnāv udrikte viśada-karaṇe dehe ca su-laghau || 55e ||
Ah.1.8.055f prayuñjītāhāraṃ vidhi-niyamitaṃ kālaḥ sa hi mataḥ || 55f || 177
  1. Ah.1.8.002v/ 8-2dv sukhaṃ yāvad dhi jīryate
  2. Ah.1.8.004v/ 8-4cv sampīḍyamānā vātādyā
  3. Ah.1.8.011v/ 8-11bv śalya-tveneva saṃsthitam
  4. Ah.1.8.016v/ 8-16bv mala-doṣānulomanīm
  5. Ah.1.8.019v/ 8-19bv vyāpattiḥ sahasāturam
  6. Ah.1.8.021v/ 8-21bv tat samīkṣya prakalpayet
  7. Ah.1.8.024v/ 8-24bv doṣe vṛddhe ca pāvake 8-24bv doṣe tv ṛddhe tu pāvake
  8. Ah.1.8.026v/ 8-26dv -bhramāmlodgāra-dāha-kṛt
  9. Ah.1.8.027v/ 8-27dv yathāvasthaṃ hitaṃ bhajet
  10. Ah.1.8.028v/ 8-28cv kapha-vātānuviddhāma-
  11. Ah.1.8.029v/ 8-29dv sarvaś cān-aśito divā
  12. Ah.1.8.030v/ 8-30dv glānir māruta-śūla-tā
  13. Ah.1.8.033v/ 8-33bv śoka-krodha-kṣudhādibhiḥ 8-33bv krodha-śoka-bhayādibhiḥ
  14. Ah.1.8.040v/ 8-40bv -kṣāra-śuktāmla-mūlakam
  15. Ah.1.8.041v/ 8-41bv -tila-piṣṭa-virūḍhakam
  16. Ah.1.8.048v/ 8-48bv koṣṇaṃ piṣṭa-mayeṣu ca
  17. Ah.1.8.049v/ 8-49bv sthūlānāṃ ca madhūdakam 8-49dv māṃseṣv alpe ca pāvake
  18. Ah.1.8.050v/ 8-50av vyādhy-auṣadhādhva-bhāra-strī-
  19. Ah.1.8.055v/ 8-55fv prayuñjītāhāraṃ vidhi-niyamitaḥ kālaḥ sa hi mataḥ