Chapter 10

Atharasabhedīyādhyāyaḥ

K edn 80-84
Ah.1.10.001a kṣmāmbho-'gni-kṣmāmbu-tejaḥ-kha-vāyv-agny-anila-go-'nilaiḥ |
Ah.1.10.001c dvayolbaṇaiḥ kramād bhūtair madhurādi-rasodbhavaḥ || 1 ||
Ah.1.10.002a teṣāṃ vidyād rasaṃ svāduṃ yo vaktram anulimpati |
Ah.1.10.002c āsvādyamāno dehasya hlādano 'kṣa-prasādanaḥ || 2 || 187
65
Ah.1.10.003a priyaḥ pipīlikādīnām amlaḥ kṣālayate mukham |
Ah.1.10.003c harṣaṇo roma-dantānām akṣi-bhruva-nikocanaḥ || 3 || 188
Ah.1.10.004a lavaṇaḥ syandayaty āsyaṃ kapola-gala-dāha-kṛt |
Ah.1.10.004c tikto viśadayaty āsyaṃ rasanaṃ pratihanti ca || 4 || 189
Ah.1.10.005a udvejayati jihvāgraṃ kurvaṃś cimicimāṃ kaṭuḥ |
Ah.1.10.005c srāvayaty akṣi-nāsāsyaṃ kapolaṃ dahatīva ca || 5 ||
Ah.1.10.006a kaṣāyo jaḍayej jihvāṃ kaṇṭha-sroto-vibandha-kṛt |
Ah.1.10.006c rasānām iti rūpāṇi karmāṇi madhuro rasaḥ || 6 ||
Ah.1.10.007a ā-janma-sātmyāt kurute dhātūnāṃ prabalaṃ balam |
Ah.1.10.007c bāla-vṛddha-kṣata-kṣīṇa-varṇa-keśendriyaujasām || 7 ||
Ah.1.10.008a praśasto bṛṃhaṇaḥ kaṇṭhyaḥ stanya-sandhāna-kṛd guruḥ |
Ah.1.10.008c āyuṣyo jīvanaḥ snigdhaḥ pittānila-viṣāpahaḥ || 8 ||
Ah.1.10.009a kurute 'ty-upayogena sa medaḥ-śleṣma-jān gadān |
Ah.1.10.009c sthaulyāgni-sāda-sannyāsa-meha-gaṇḍārbudādikān || 9 || 190
Ah.1.10.010a amlo 'gni-dīpti-kṛt snigdho hṛdyaḥ pācana-rocanaḥ |
Ah.1.10.010c uṣṇa-vīryo hima-sparśaḥ prīṇanaḥ kledano laghuḥ || 10 || 191
Ah.1.10.011a karoti kapha-pittāsraṃ mūḍha-vātānulomanaḥ |
Ah.1.10.011c so 'ty-abhyastas tanoḥ kuryāc chaithilyaṃ timiraṃ bhramam || 11 || 192
Ah.1.10.012a kaṇḍū-pāṇḍu-tva-vīsarpa-śopha-visphoṭa-tṛḍ-jvarān |
Ah.1.10.012c lavaṇaḥ stambha-saṅghāta-bandha-vidhmāpano 'gni-kṛt || 12 ||
66
Ah.1.10.013a snehanaḥ svedanas tīkṣṇo rocanaś cheda-bheda-kṛt |
Ah.1.10.013c so 'ti-yukto 'sra-pavanaṃ khalatiṃ palitaṃ valīm || 13 ||
Ah.1.10.014a tṛṭ-kuṣṭha-viṣa-vīsarpān janayet kṣapayed balam |
Ah.1.10.014c tiktaḥ svayam a-rociṣṇur a-ruciṃ kṛmi-tṛḍ-viṣam || 14 ||
Ah.1.10.015a kuṣṭha-mūrchā-jvarotkleśa-dāha-pitta-kaphāñ jayet |
Ah.1.10.015c kleda-medo-vasā-majja-śakṛn-mūtropaśoṣaṇaḥ || 15 ||
Ah.1.10.016a laghur medhyo himo rūkṣaḥ stanya-kaṇṭha-viśodhanaḥ |
Ah.1.10.016c dhātu-kṣayānila-vyādhīn ati-yogāt karoti saḥ || 16 || 193
Ah.1.10.017a kaṭur galāmayodarda-kuṣṭhālasaka-śopha-jit |
Ah.1.10.017c vraṇāvasādanaḥ sneha-medaḥ-kledopaśoṣaṇaḥ || 17 ||
Ah.1.10.018a dīpanaḥ pācano rucyaḥ śodhano 'nnasya śoṣaṇaḥ |
Ah.1.10.018c chinatti bandhān srotāṃsi vivṛṇoti kaphāpahaḥ || 18 || 194
Ah.1.10.019a kurute so 'ti-yogena tṛṣṇāṃ śukra-bala-kṣayam |
Ah.1.10.019c mūrchām ākuñcanaṃ kampaṃ kaṭī-pṛṣṭhādiṣu vyathām || 19 || 195
Ah.1.10.020a kaṣāyaḥ pitta-kapha-hā gurur asra-viśodhanaḥ |
Ah.1.10.020c pīḍano ropaṇaḥ śītaḥ kleda-medo-viśoṣaṇaḥ || 20 ||
Ah.1.10.021a āma-saṃstambhano grāhī rūkṣo 'ti tvak-prasādanaḥ |
Ah.1.10.021c karoti śīlitaḥ so 'ti viṣṭambhādhmāna-hṛd-rujaḥ || 21 ||
Ah.1.10.022a tṛṭ-kārśya-pauruṣa-bhraṃśa-sroto-rodha-mala-grahān |
Ah.1.10.022c ghṛta-hema-guḍākṣoṭa-moca-coca-parūṣakam || 22 || 196
67
Ah.1.10.023a abhīru-vīrā-panasa-rājādana-balā-trayam |
Ah.1.10.023c mede catasraḥ parṇinyo jīvantī jīvakarṣabhau || 23 ||
Ah.1.10.024a madhūkaṃ madhukaṃ bimbī vidārī śrāvaṇī-yugam |
Ah.1.10.024c kṣīraśuklā tukākṣīrī kṣīriṇyau kāśmarī sahe || 24 || 197
Ah.1.10.025a kṣīrekṣu-gokṣura-kṣaudra-drākṣādir madhuro gaṇaḥ |
Ah.1.10.025c amlo dhātrī-phalāmlīkā-mātuluṅgāmla-vetasam || 25 ||
Ah.1.10.026a dāḍimaṃ rajataṃ takraṃ cukraṃ pālevataṃ dadhi |
Ah.1.10.026c āmram āmrātakaṃ bhavyaṃ kapitthaṃ karamardakam || 26 ||
Ah.1.10.026and1a vṛkṣāmla-kola-likuca-kośāmlātaka-dhanvanam |
Ah.1.10.026and1c mastu-dhānyāmla-madyāni jambīraṃ tila-kaṇṭakam || 26+1 ||
Ah.1.10.027a varaṃ sauvarcalaṃ kṛṣṇaṃ viḍaṃ sāmudram audbhidam |
Ah.1.10.027c romakaṃ pāṃsu-jaṃ sīsaṃ kṣāraś ca lavaṇo gaṇaḥ || 27 || 198
Ah.1.10.028a tiktaḥ paṭolī trāyantī vālakośīra-candanam |
Ah.1.10.028c bhūnimba-nimba-kaṭukā-tagarāguru-vatsakam || 28 ||
Ah.1.10.029a naktamāla-dvi-rajanī-musta-mūrvāṭarūṣakam |
Ah.1.10.029c pāṭhāpāmārga-kāṃsyāyo-guḍūcī-dhanvayāsakam || 29 ||
Ah.1.10.030a pañca-mūlaṃ mahad vyāghryau viśālātiviṣā vacā |
Ah.1.10.030c kaṭuko hiṅgu-marica-kṛmijit-pañca-kolakam || 30 || 199
Ah.1.10.031a kuṭherādyā haritakāḥ pittaṃ mūtram aruṣkaram |
Ah.1.10.031c vargaḥ kaṣāyaḥ pathyākṣaṃ śirīṣaḥ khadiro madhu || 31 || 200
68
Ah.1.10.032a kadambodumbaraṃ muktā-pravālāñjana-gairikam |
Ah.1.10.032c bālaṃ kapitthaṃ kharjūraṃ bisa-padmotpalādi ca || 32 || 201
Ah.1.10.033a madhuraṃ śleṣmalaṃ prāyo jīrṇāc chāli-yavād ṛte |
Ah.1.10.033c mudgād godhūmataḥ kṣaudrāt sitāyā jāṅgalāmiṣāt || 33 ||
Ah.1.10.034a prāyo 'mlaṃ pitta-jananaṃ dāḍimāmalakād ṛte |
Ah.1.10.034c a-pathyaṃ lavaṇaṃ prāyaś cakṣuṣo 'nya-tra saindhavāt || 34 ||
Ah.1.10.035a tiktaṃ kaṭu ca bhūyiṣṭham a-vṛṣyaṃ vāta-kopanam |
Ah.1.10.035c ṛte 'mṛtā-paṭolībhyāṃ śuṇṭhī-kṛṣṇā-rasonataḥ || 35 ||
Ah.1.10.036a kaṣāyaṃ prāya-śaḥ śītaṃ stambhanaṃ cābhayāṃ vinā |
Ah.1.10.036c rasāḥ kaṭv-amla-lavaṇā vīryeṇoṣṇā yathottaram || 36 || 202
Ah.1.10.037a tiktaḥ kaṣāyo madhuras tad-vad eva ca śītalāḥ |
Ah.1.10.037c tiktaḥ kaṭuḥ kaṣāyaś ca rūkṣā baddha-malās tathā || 37 ||
Ah.1.10.038a paṭv-amla-madhurāḥ snigdhāḥ sṛṣṭa-viṇ-mūtra-mārutāḥ |
Ah.1.10.038c paṭoḥ kaṣāyas tasmāc ca madhuraḥ paramaṃ guruḥ || 38 ||
Ah.1.10.039a laghur amlaḥ kaṭus tasmāt tasmād api ca tiktakaḥ |
Ah.1.10.039c saṃyogāḥ sapta-pañcāśat kalpanā tu tri-ṣaṣṭi-dhā || 39 ||
Ah.1.10.039.1and1a lavaṇād amla-madhurau kāryau syātāṃ yathā-kramam |
Ah.1.10.039.1and1c vāyor nir-anubandhasya pāka-śānti-pravṛttaye || 39-1+1 || 203
Ah.1.10.039.1and2a prāk tikto madhuraḥ paścāt kaṣāyo 'nte vidhīyate |
Ah.1.10.039.1and2c taiḥ pittaṃ śamam abhyeti pakvācchī-kṛta-piṇḍitam || 39-1+2 ||
69
Ah.1.10.039.1and3a kaṭuḥ prāk tiktakaḥ paścāt kaṣāyo 'nte vidhīyate |
Ah.1.10.039.1and3c taiḥ śleṣmā śamam abhyeti pakvācchī-kṛta-piṇḍitaḥ || 39-1+3 || 204
Ah.1.10.040a rasānāṃ yaugika-tvena yathā-sthūlaṃ vibhajyate |
Ah.1.10.040c ekaika-hīnās tān pañca-daśa yānti rasā dvike || 40 || 205
Ah.1.10.040and1a svādur dvikeṣu pañcāmlaś caturo lavaṇas trayam |
Ah.1.10.040and1c dvau tiktaḥ kaṭukaś caikaṃ yāti pañca-daśeti tu || 40+1 ||
Ah.1.10.041a trike svādur daśāmlaḥ ṣaṭ trīn paṭus tikta ekakam |
Ah.1.10.041c catuṣkeṣu daśa svāduś caturo 'mlaḥ paṭuḥ sakṛt || 41 || 206
Ah.1.10.042a pañcakeṣv ekam evāmlo madhuraḥ pañca sevate |
Ah.1.10.042c dravyam ekaṃ ṣaḍ-āsvādam a-saṃyuktāś ca ṣaḍ rasāḥ || 42 ||
Ah.1.10.043a ṣaṭ pañcakā ṣaṭ ca pṛthag rasāḥ syuś catur-dvikau pañca-daśa-prakārau |
Ah.1.10.043c bhedās trikā viṃśatir ekam eva dravyaṃ ṣaḍ-āsvādam iti tri-ṣaṣṭiḥ || 43 ||
Ah.1.10.044a te rasānu-rasato rasa-bhedās tāratamya-parikalpanayā ca |
Ah.1.10.044c sambhavanti gaṇanāṃ samatītā doṣa-bheṣaja-vaśād upayojyāḥ || 44 ||
  1. Ah.1.10.002v/ 10-2bv yo vaktram upalimpati
  2. Ah.1.10.003v/ 10-3bv amlaḥ srāvayate mukham
  3. Ah.1.10.004v/ 10-4dv rasanāṃ pratihanti ca
  4. Ah.1.10.009v/ 10-9bv sa medaḥ-kapha-jān gadān
  5. Ah.1.10.010v/ 10-10cv uṣṇa-vīryo himaḥ sparśe 10-10dv prīṇano bhedano laghuḥ
  6. Ah.1.10.011v/ 10-11bv mūḍha-vātānulomanam
  7. Ah.1.10.016v/ 10-16cv dhātu-kṣayaṃ cala-vyādhīn
  8. Ah.1.10.018v/ 10-18bv śodhano 'nnasya hāṣaṇaḥ
  9. Ah.1.10.019v/ 10-19av kurute so 'ti-vegena
  10. Ah.1.10.022v/ 10-22bv -sroto-rodha-gala-grahān 10-22bv -sroto-bandha-mala-grahān
  11. Ah.1.10.024v/ 10-24cv kṣīraśuklā tavakṣīrī
  12. Ah.1.10.027v/ 10-27dv kṣārāś ca lavaṇo gaṇaḥ
  13. Ah.1.10.030v/ 10-30cv kaṭuko hiṅgu-maricaṃ 10-30dv kṛmijit-pañca-kolakam
  14. Ah.1.10.031v/ 10-31bv pittaṃ mūtram aruṣkaraḥ 10-31cv vargaḥ kaṣāyaḥ pathyākṣaḥ
  15. Ah.1.10.032v/ 10-32dv bisa-padmotpalāni ca
  16. Ah.1.10.036v/ 10-36bv stambhanaṃ cābhayāmṛte
  17. Ah.1.10.039-1+1v/ 10-39-1+1dv pāka-śānti-prasaktaye
  18. Ah.1.10.039-1+3v/ 10-39-1+3av kaṭukaḥ prāk tatas tiktaḥ 10-39-1+3dv pakvo 'cchī-kṛta-piṇḍitaḥ
  19. Ah.1.10.040v/ 10-40cv ekaika-hīnās te pañca- 10-40dv -pañca yānti rasā dvike
  20. Ah.1.10.041v/ 10-41cv catuṣke tu daśa svāduś