66
Ah.1.10.013a snehanaḥ svedanas tīkṣṇo rocanaś cheda-bheda-kṛt |
Ah.1.10.013c so 'ti-yukto 'sra-pavanaṃ khalatiṃ palitaṃ valīm || 13 ||
Ah.1.10.014a tṛṭ-kuṣṭha-viṣa-vīsarpān janayet kṣapayed balam |
Ah.1.10.014c tiktaḥ svayam a-rociṣṇur a-ruciṃ kṛmi-tṛḍ-viṣam || 14 ||
Ah.1.10.015a kuṣṭha-mūrchā-jvarotkleśa-dāha-pitta-kaphāñ jayet |
Ah.1.10.015c kleda-medo-vasā-majja-śakṛn-mūtropaśoṣaṇaḥ || 15 ||
Ah.1.10.016a laghur medhyo himo rūkṣaḥ stanya-kaṇṭha-viśodhanaḥ |
Ah.1.10.016c dhātu-kṣayānila-vyādhīn ati-yogāt karoti saḥ || 16 || 193
Ah.1.10.017a kaṭur galāmayodarda-kuṣṭhālasaka-śopha-jit |
Ah.1.10.017c vraṇāvasādanaḥ sneha-medaḥ-kledopaśoṣaṇaḥ || 17 ||
Ah.1.10.018a dīpanaḥ pācano rucyaḥ śodhano 'nnasya śoṣaṇaḥ |
Ah.1.10.018c chinatti bandhān srotāṃsi vivṛṇoti kaphāpahaḥ || 18 || 194
Ah.1.10.019a kurute so 'ti-yogena tṛṣṇāṃ śukra-bala-kṣayam |
Ah.1.10.019c mūrchām ākuñcanaṃ kampaṃ kaṭī-pṛṣṭhādiṣu vyathām || 19 || 195
Ah.1.10.020a kaṣāyaḥ pitta-kapha-hā gurur asra-viśodhanaḥ |
Ah.1.10.020c pīḍano ropaṇaḥ śītaḥ kleda-medo-viśoṣaṇaḥ || 20 ||
Ah.1.10.021a āma-saṃstambhano grāhī rūkṣo 'ti tvak-prasādanaḥ |
Ah.1.10.021c karoti śīlitaḥ so 'ti viṣṭambhādhmāna-hṛd-rujaḥ || 21 ||
Ah.1.10.022a tṛṭ-kārśya-pauruṣa-bhraṃśa-sroto-rodha-mala-grahān |
Ah.1.10.022c ghṛta-hema-guḍākṣoṭa-moca-coca-parūṣakam || 22 || 196
  1. Ah.1.10.016v/ 10-16cv dhātu-kṣayaṃ cala-vyādhīn
  2. Ah.1.10.018v/ 10-18bv śodhano 'nnasya hāṣaṇaḥ
  3. Ah.1.10.019v/ 10-19av kurute so 'ti-vegena
  4. Ah.1.10.022v/ 10-22bv -sroto-rodha-gala-grahān 10-22bv -sroto-bandha-mala-grahān