67
Ah.1.10.023a abhīru-vīrā-panasa-rājādana-balā-trayam |
Ah.1.10.023c mede catasraḥ parṇinyo jīvantī jīvakarṣabhau || 23 ||
Ah.1.10.024a madhūkaṃ madhukaṃ bimbī vidārī śrāvaṇī-yugam |
Ah.1.10.024c kṣīraśuklā tukākṣīrī kṣīriṇyau kāśmarī sahe || 24 || 197
Ah.1.10.025a kṣīrekṣu-gokṣura-kṣaudra-drākṣādir madhuro gaṇaḥ |
Ah.1.10.025c amlo dhātrī-phalāmlīkā-mātuluṅgāmla-vetasam || 25 ||
Ah.1.10.026a dāḍimaṃ rajataṃ takraṃ cukraṃ pālevataṃ dadhi |
Ah.1.10.026c āmram āmrātakaṃ bhavyaṃ kapitthaṃ karamardakam || 26 ||
Ah.1.10.026and1a vṛkṣāmla-kola-likuca-kośāmlātaka-dhanvanam |
Ah.1.10.026and1c mastu-dhānyāmla-madyāni jambīraṃ tila-kaṇṭakam || 26+1 ||
Ah.1.10.027a varaṃ sauvarcalaṃ kṛṣṇaṃ viḍaṃ sāmudram audbhidam |
Ah.1.10.027c romakaṃ pāṃsu-jaṃ sīsaṃ kṣāraś ca lavaṇo gaṇaḥ || 27 || 198
Ah.1.10.028a tiktaḥ paṭolī trāyantī vālakośīra-candanam |
Ah.1.10.028c bhūnimba-nimba-kaṭukā-tagarāguru-vatsakam || 28 ||
Ah.1.10.029a naktamāla-dvi-rajanī-musta-mūrvāṭarūṣakam |
Ah.1.10.029c pāṭhāpāmārga-kāṃsyāyo-guḍūcī-dhanvayāsakam || 29 ||
Ah.1.10.030a pañca-mūlaṃ mahad vyāghryau viśālātiviṣā vacā |
Ah.1.10.030c kaṭuko hiṅgu-marica-kṛmijit-pañca-kolakam || 30 || 199
Ah.1.10.031a kuṭherādyā haritakāḥ pittaṃ mūtram aruṣkaram |
Ah.1.10.031c vargaḥ kaṣāyaḥ pathyākṣaṃ śirīṣaḥ khadiro madhu || 31 || 200
  1. Ah.1.10.024v/ 10-24cv kṣīraśuklā tavakṣīrī
  2. Ah.1.10.027v/ 10-27dv kṣārāś ca lavaṇo gaṇaḥ
  3. Ah.1.10.030v/ 10-30cv kaṭuko hiṅgu-maricaṃ 10-30dv kṛmijit-pañca-kolakam
  4. Ah.1.10.031v/ 10-31bv pittaṃ mūtram aruṣkaraḥ 10-31cv vargaḥ kaṣāyaḥ pathyākṣaḥ