68
Ah.1.10.032a kadambodumbaraṃ muktā-pravālāñjana-gairikam |
Ah.1.10.032c bālaṃ kapitthaṃ kharjūraṃ bisa-padmotpalādi ca || 32 || 201
Ah.1.10.033a madhuraṃ śleṣmalaṃ prāyo jīrṇāc chāli-yavād ṛte |
Ah.1.10.033c mudgād godhūmataḥ kṣaudrāt sitāyā jāṅgalāmiṣāt || 33 ||
Ah.1.10.034a prāyo 'mlaṃ pitta-jananaṃ dāḍimāmalakād ṛte |
Ah.1.10.034c a-pathyaṃ lavaṇaṃ prāyaś cakṣuṣo 'nya-tra saindhavāt || 34 ||
Ah.1.10.035a tiktaṃ kaṭu ca bhūyiṣṭham a-vṛṣyaṃ vāta-kopanam |
Ah.1.10.035c ṛte 'mṛtā-paṭolībhyāṃ śuṇṭhī-kṛṣṇā-rasonataḥ || 35 ||
Ah.1.10.036a kaṣāyaṃ prāya-śaḥ śītaṃ stambhanaṃ cābhayāṃ vinā |
Ah.1.10.036c rasāḥ kaṭv-amla-lavaṇā vīryeṇoṣṇā yathottaram || 36 || 202
Ah.1.10.037a tiktaḥ kaṣāyo madhuras tad-vad eva ca śītalāḥ |
Ah.1.10.037c tiktaḥ kaṭuḥ kaṣāyaś ca rūkṣā baddha-malās tathā || 37 ||
Ah.1.10.038a paṭv-amla-madhurāḥ snigdhāḥ sṛṣṭa-viṇ-mūtra-mārutāḥ |
Ah.1.10.038c paṭoḥ kaṣāyas tasmāc ca madhuraḥ paramaṃ guruḥ || 38 ||
Ah.1.10.039a laghur amlaḥ kaṭus tasmāt tasmād api ca tiktakaḥ |
Ah.1.10.039c saṃyogāḥ sapta-pañcāśat kalpanā tu tri-ṣaṣṭi-dhā || 39 ||
Ah.1.10.039.1and1a lavaṇād amla-madhurau kāryau syātāṃ yathā-kramam |
Ah.1.10.039.1and1c vāyor nir-anubandhasya pāka-śānti-pravṛttaye || 39-1+1 || 203
Ah.1.10.039.1and2a prāk tikto madhuraḥ paścāt kaṣāyo 'nte vidhīyate |
Ah.1.10.039.1and2c taiḥ pittaṃ śamam abhyeti pakvācchī-kṛta-piṇḍitam || 39-1+2 ||
  1. Ah.1.10.032v/ 10-32dv bisa-padmotpalāni ca
  2. Ah.1.10.036v/ 10-36bv stambhanaṃ cābhayāmṛte
  3. Ah.1.10.039-1+1v/ 10-39-1+1dv pāka-śānti-prasaktaye